Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 106
________________ 104 प्राकृत पाठ-चयनिका असत्पुरुषसेवेव दृष्टिविफलतां गता // 34 // शकारः-भावे भावे, अण्णेशामि वशन्तशेणिअम्। [भाव भाव, अन्विष्यामि वसन्तसेनिकाम्। विट:-काणेलीमातः अस्ति किंचिच्चिहूं यदुपलक्षयसि। शकारः-भावे भावे, किं वि। [भाव भाव, किमिव।] विटः-भूषणशब्दं सौरभ्यानुविद्धं माल्यगन्धं वा। शकारः-शुणमि मल्लगन्धम्, अन्धआलपूलिदाए उण णाशिआए ण शुव्वत्तं पेक्खामि भूशणशद्दम्। [शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम्।। विट:-(जनान्तिकम्। वसन्तसेने, कामं प्रदोषतिमिरेण न दृश्यसे त्वं सौदामनीव जलदोदरसंधिलीना / त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं गन्धश्च भीरु मुखराणि च नूपुराणि // 35 // श्रुतं वसन्तसेने। वसन्तसेना-(स्वगतम्।) सुदं गहिदं अ। (नाट्येन नूपुराण्युत्सार्य माल्यानि चापनीय किंचित्परिक्रम्य हस्तेन परामश्य।) अम्भो, भित्ति-परामरिसूइदं पक्खदुआरअं क्खु एदम्। जाणामि असंजोएण गेहस्स संवुदं पक्खदुआरअम्। [श्रुतं गृहीतं च। अहो, भित्तिमरामर्शसूचितं पक्षद्वारकं खल्वेतत् / जानामि च संयोगेन गेहस्य संवृत्तं पक्षद्वारकम्।। चारुदत्तः-वयस्य, समाप्तजपोऽस्मि। तत्साम्प्रतं गच्छ। मातृभ्यो बलिमुपहर। विदूषकः-भो, ण गमिस्सम्। [भोः, न गमिष्यामि।] चारुदत्तः-धिक्कष्टम्। दारिद्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः। सत्वं ह्रासमुपैति शीलशशिनः कान्ति परिम्लायते पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते // 36 // अपि च

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124