Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 104
________________ 1020 प्राकृत पाठ-चयनिका किं भीमसेनो जमदग्निपुत्रः कुन्तीसुतो वा दशकन्धरो वा। एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि।। ननु प्रेक्षस्व ननु प्रेक्षस्व। असिः सुतीक्ष्णो वलितं च मस्तकं कल्पये शीर्षमुत मारयामि वा। अलं तवैतेन पलायितेन मुमूर्षुर्यो भवति न स खलु जीवति।।? वसन्तसेना-अज्ज, अबला क्खु अहम्। [आर्य अबला खल्वहम्।। विटः-अतएव ध्रियसे। शकारः-अदो ज्जेवण मालीअशि। [अतएव न मार्यसे। वसन्तसेना-(स्वगतम्।) कथं अणुणओ वि शे भअं उप्पादेदि। भोदु। एव्वं दाव। (प्रकाशम्।) अज्ज, इमादो किंपि अलंकरणं तक्कीअदि। [कथमनुनयोऽप्यस्य भयमुत्पादयति। भवतु। एवं तावत्। आर्य, अस्मात्किमप्यलंकरणं तय॑ते।] विटः-शान्तम्। भवति वसन्तसेने, न पुष्पमोषर्हत्युद्यानलता। तत्कृतमलंकरणैः। वसन्तसेना-ता किं क्खु दाणिम्। [तत्किं खल्विदानीम्।। शकारः-हगे वरपुलिशमणुश्शे वाशुदेवके कामइदब्वे [अहं वरपुरुष-मनुष्यो वासुदेवः कामयितव्यः] वसन्तसेना-(सक्रोधम्।) शन्त शन्तम्। अवेहि। अणज्जं मन्तेशि। [शान्तं शान्तम्। अपेहि अनार्यं मन्त्रयसि] शकार:-(सतालिकं विहस्य।) भावे भावे पेक्ख दाव। मं अन्तलेण शुशिणिद्धा एशा गणिआदालिआ णम्। जेण मं भणादि ‘एहि। शन्तेशि किलिन्तेशि' त्ति। हगे ण गामन्तलं ण णगलन्तलं वा गडे। अज्जुके, शवामि भावश्श शीशं अत्तणकेहिं पादेहि। तव ज्जेव पश्चाणुपश्चिआए आहिण्डन्ते शन्ते किलिन्ते म्हि शंवुत्ते [भाव भाव, प्रेक्षस्व तावत्।मामन्तरेण सुग्निग्धैषा, गणिकादारिका ननु। येन मां भणति - 'एहि। श्रान्तोऽसि' क्लान्तोऽसि' इति। अहं न ग्रामान्तरं न नगरान्तरं वा गतः। भट्टालिके, शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम्। तवैव पृष्ठानुपृष्ठिकयाहिण्डमानः श्रान्तः क्लान्तोऽस्मि संवृत्तः]। विट:-स्वगतम्। अये, कयं शान्तमित्यभिहिते श्रान्त इत्यवगच्छति मूर्खः। (प्रकाशम्।) वसन्तसेने, वेशवासविरुद्धमभिहितं भवत्या। पश्य, तरुणजनसहायश्चिन्त्यतां वेशवासो विगणय गणिका त्वं मार्गजाता लतेव।

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124