Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ मध्य एशिया के अभिलेख 61 संस्कृतच्छाया प्रियदर्शन-चोझबोक्रणय-षोठंघल्यिपेयौ (=0 चोझबोपदाधिष्ठित-क्रणयनामानं षोठंघपदाधिष्ठित-ल्यिपेयनामानं च) ओगु-कीर्तिशर्मा (= ओगूपाधिक०) आरोग्य परिपृच्छति पुनःपुनः बहु अप्रमेयम्। एवं च तत् (= यत्) च - प्रथमतरं (= प्रथमतः) इतः मगेन-पग्वोः च (= मगेनाख्यस्यपगुनाम्नः च पुरुषयोः) हस्तेन लेखं प्राभृतम् (=उपहारं [च] प्रहित [वान् अस्मि। [अहम्। ततः ज्ञातार्थाभ्यां युवाभ्यां भवितव्यम् अवि-पेत्वापणे (= नानाजातीय-मेष-विक्रय-स्थाने; यद्वा - अपि....[च 0) [लभ्यः] बलि: (= करः) पूर्ववर्षीय-शेषः (=पूर्ववर्षीयकरस्य अवशिष्टांशः) यः च (= एवं च) एतद्वर्षीय बलिः तथा सर्वं स्फुर (= स्फूर्तियुक्तं = त्वरया) तोम्मिभिः (= तोम्मिसंज्ञैः राजभृत्यैः? सार्धम् [अस्मिन् स्थाने] - विसर्जयितव्यम्। यदि ततः पूर्व-पश्चिमम् (= अग्रतः पश्चात् च = असकृत् [बलिं] विसर्जयिष्यथः, पथि परस्य (= दस्युतस्करादेः = दस्युतस्करादिहृतः) भविष्यति [च], [ततः] त्वं षोठंघ-ल्यिपेयः तनुगोष्ठतः (= आत्मनः०) व्यवशेक्षसि (= क्षतिपूरणं करिष्यसि) नद्धानां (= बद्धानां पशूनां; यद्वा - शस्यभाराणां) भागेन (= अंशानुसारेण)॥ यत् च - भूमिनवकान्नेन (= भूमिजात-नवशस्येन) घृतम् अतिबहु (=बहुपरिमाणं) क्रेतव्यम्, अस्मिन् [स्थाने] प्रहेतव्यं [च]। वेगकिल्विस्त्रीणां (= भारवाहि -घोटक-स्वामिनीनां?) बलिः भूमि-नवकान्नंस्फुरं( त्वरित) विसर्जयितव्यः। अपि [च] बलिः उष्ट्र: (= बलि-स्वरूपः उष्ट्रः) तैः (= तोम्मिभिः) एव सार्द्धम् अस्मिन् [स्थाने विसर्जयितव्यः। न किञ्चित् [कालं] तोङ्गानां (= राजभृत्यविशेषान्) परितः (= सकाशे) उष्ट्रः वितिष्ठतु (= उष्ट्रः रक्षितव्यः)। तस्य उष्ट्र-प्रत्यये (= उष्ट्रस्य विषये) राज-साक्षि[क] लिखितकं (= लेख:) कृतकं (= कृतः); लिपि-स्तरे (= लिपिविस्तारेण) आज्ञप्ति-लेखः अत्र (= तत्र) गतः [च / त्वां चोझ्बो-क्रणयं लिखाभि-एतत्-कार्ये त्वया चित्तं (= मनोयोगः) कर्तव्यम्। एषः ल्यिपेयः न चित्तं करोति। यानि पुनः तव कार्याणि [अपराणि] सन्ति, शक्ष्यामि अहं करणाय [तेषाम् / या अत्र शुभाशुभस्य प्रवृत्तिः (= वार्ता) अस्ति, एवम् एव लेखहारकस्य हस्ते [तद्विषयक], लेखः अस्मिन् [स्थाने] प्रहेतव्यः (= प्रेषयितव्यः)। यः अस्मिन् [स्थाने] वर्तमानः [व्यापारः], ल्यिम्सुयस्य (= लिम्सुयनामकस्य जनस्य) परितः [= सकाशात्] [तद्विषये ज्ञातार्थेन भवितव्यं त्वया।"
Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124