Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 101
________________ मृच्छकटिकम् 99 चेटः-अज्जुके, चिट्ठ चिट्ठ। उत्ताशिता गच्छशि अन्तिका मे शंपुण्णपच्छा विअ गिम्हमोरी। ओवग्गदी शामिअभश्टके मे वण्णे गडे कुक्कुडशावके व्व / / 19 / / [आर्ये] तिष्ठ तिष्ठ। [अझुके, चिट्ठ चिट्ठ] उतासिता गच्छस्यन्तिकान्मम संपूर्णपक्षेव ग्रीष्ममयूरी। अववल्गति स्वामिभट्टारको मम वने गतः कुक्कुटशावक इव।। विटः-वसन्तसेने, तिष्ठ तिष्ठ। किं यासि बालकदलीव विकम्पमाना रक्तांशुक पवनलोलदशं वहन्ती। रक्तोत्पलप्रकरकुड्मलमुत्सृजन्ती टङ्कर्मनःशिलगुहेव विदार्यमाणा // 20 // शकारः-चिट्ठ वशन्तशेणिए, चिट्ठ। मम मअणमणकं मम्मथं वड्डअन्ती। णिशि अशअणके मे णिद्दअं आक्खिवन्ती। पशलशि भअभीदा पक्खलन्ती खलन्ती। मम वशमणुजादा लावणश्शेव कुन्ती / / 21 / / [तिष्ठ वसन्तसेने] तिष्ठ। मम मदनमनङ्ग मन्मथं वर्धयन्ती निशि च शयनके मम निद्रामाक्षिपन्ती। प्रसरसि भयभीता प्रस्खलन्ती स्खलन्ती मम वशमनुयाता रावणस्येव कुन्ती॥ विट:-वसंतसेने, किं त्वं पदैर्मम पदानि विशेषयन्ती व्यालीव यासि पतगेन्द्रभयाभिभूता। वेगादहं प्रविसृतः पवनं न रुन्ध्यां त्वन्निग्रहे तु वरगात्रि न मे प्रयत्नः / / 22 / / शकारः-भावे, भावे, एशा णाणकमूशिकामकशिका, मच्छाशिका लाशिका

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124