Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ 68 प्राकृत पाठ-चयनिका एतस्य भूम्नः उपान्ते (= भूमि प्रति) दिविर-रम्पोत्सस्य ऐश्वर्यं (= स्वामित्वं) भूतं वपनाय कर्षणाय अन्यस्मै प्राभृत-दानाय सर्वभाग-परि भोगाय-किंकर्म (= यत्किमपि कर्म) करणीयं स्यात् [भूम्यां अस्याम्। [क्रेतृविक्रेतारौ] एतत् क्रयविक्रयं कुरुतः पुरःस्थितौ [सन्तौ] महात्मनोः (=मुख्यराजपुरुषयोः); [महात्मानौ] साक्षिणौ तौ च एतत् जानीतः - राज-दार [कः] कित्सैत्सः, पितृव्यः (= राज पितृव्यः) कल-करंत्सः [च]। तौ च साक्षिणौ अप्सूनां (अप्सूयवंश्यानां?) अप्षीय-शांचौ (= तदाख्यौ)। ते च साक्षिणः भूयः अन्ये - साक्षी तोंघ-कुवयः, साक्षी वसु-चढियः, साक्षी अप्सु-करंत्सः, साक्षी चोझ्बो-लुस्तुः, साक्षी वुयंग-प्णितः, साक्षी त्सघिनव-कपोतः, साक्षी कोरि-ष्वल्यः यस्य वर्तकः (= स्थलवर्ती = प्रतिनिधिः) शिरासः साक्षी। कः (= यः कश्चित्) पश्चिमकाले विवादयति (यद्वा - वेदयति); चोदयति (= विवादयितुं प्रोत्साहयति), सज्जायते (विवादयितुं) [यद्वा - संजयति भूक्रेतारं)] तथा राजद्वारे मुखं चोदयति (= राजकुले निवेदयति), [तस्य विवाद-चोदना-संजयनादिकं सर्वम्] अप्रमाणम् (= अयथार्थं = प्रमाणविरुद्धं) स्यात्। एतत् प्रपर्णकं लिखितकं (= लिखितं) मया दिविर-तमस्व-पुत्रेण दिविर-मोगतेन तेषां महात्मनां (= साक्षि-भूतानां राजदारक-राजपितृव्यादीनाम्) आज्ञप्तेन (= आज्ञया)। [अस्य] प्रमाणं (= प्रामाण्यं) वर्ष-सहस्रे (= ०सहस्रं व्याप्य) [भविष्यति]। यावज्जीवं (= चिराय) सूत्र-चिह्नितं (क्षेत्र) . . [= क्षेत्रसीमा] कित्सैत्सस्य वर्तकेन श्रोड्रेण, कर्षेणव-शोदिङ्गेन च। अष्टमोऽभिलेखः 1. संवत्सरे 10 मसे 3 धिवझ 10(+*) 4(+*) 4(1*) इज़ क्षुनमि खोतन-महरय-रयति रय-हिनझदेव-विजि 2. दसिंहस्य (1 =) त-कलि अस्ति मनुश (= शे) नगरग(= ग) ख्वर्नर्से-नम (1*) तथ मद्र (= द्रे) दि (*) अस्ति मयि उटः (*) तनुवगः सो उटः अ 3. ब्हिानु हरदि धहि-अधि तद्रिजु वशो (1*) त इदनि सो उटो विक्रिनामि मुल्य (ल्ये) न मष (= षे)-सहस्र अष्टि 4 (+*) 4. 4 (ग*) 1000 सुलिग-वगिति-वधगस्य सगजि (1*) तस्य उटस्य किद (= दे)
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a16e3a62ef26837e56fc14ac1b280795be9110597ac3c6887929b68bd8c696ef.jpg)
Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124