Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 50
________________ 48 प्राकृत पाठ-चयनिका अनुचातुर्मासं तिष्ये नक्षत्रे श्रोतव्या। कामं तु क्षणे क्षणे अन्तरा अपि तिष्यात् एकेन अपि 11. श्रोतव्या। एवं कुर्वन्तः यूयं शक्ष्यथ सम्प्रतिपादयितुम्। संस्कृतच्छाया 1. देवानां प्रियस्य वचनेन तोसल्यां कुमारः महामात्रा च वक्तव्याः। यत् किञ्चित् पश्यामि अहं तत् इ (च्छामि) 2. द्वारतः च आरभे एतत् च मे मुख्यमतम् द्वारम् एतस्य अर्थस्य यत् युष्मासु ... मम [अनुशिष्टिः] 3. अथ प्रजायै इच्छामि अहम् किमिति? सर्वण हितसुखेन इहलौकिपारलौकिकेन युज्येरन् इति एवं ... / 4. स्यात् अन्तानाम अविजितानाम् (इयं जिज्ञासा) - "किं छन्दः स्वित् राजा अस्मासु?" इति। ... एतका एव मे इच्छा अन्तेषु ... प्राप्णुयुः इति देवानां प्रियः [इच्छति]. अनुद्विग्नाः मया 5. भवेयुः आश्वस्युः सुखम् एव च लभेरन् मत्तः न दुःखम्। एवं [प्रा] प्मुयुः इति" "क्षमिष्यते नः देवानां प्रियः यत् शक्यं क्षन्तुम्।" मम निमित्तं च धर्मं चरेयुः 1. इहलौकिकं पारलौकिकं च आराधयेयुः। एतस्मै अर्थाय अहं युष्मान् अनुशास्मि। अनृणः अहम् एतकेन। युष्मान् अनुशिष्य छन्दं च वेदयित्वा या हि धृतिः प्रतिज्ञा च मम 7. अचला। तत् एवं कृत्वा कर्म चरितव्यम्। आश्वासनीयाः च ते - येन प्राप्नुयुः - “यथा पिता तथा देवानां प्रियः युष्माकम्। यथा च आत्मानम् एव देवानां प्रियः अनुकम्पते 8. यथा प्रजाः एवं वयं देवानां प्रियस्य। तत् अहम् [युष्मान् अनुशिष्य छन्दं च

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124