Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ 52 प्राकृत पाठ-चयनिका इध सत [सहसानि] 14. ....... सिनो वसीकरोति (1*) तेरसमे च वसे सुपवत-विजय-चके कुमारीपवते अरहते (हि*) पखिन-सं [सि] तेहि कायनिसीदियाय यापूजावकेहि राजभितिनि चिन-वतानि वास [1][सितानि पूजानुरत-उवा [सग-खारवेलसिरिना जीवदेह-सियिका परिखाता (*) 15. ....... सकत-समण सुविहितानं च सव-दिसानं अनि]नं [?]तपसि-इ[सि] न संघियनं अरहतनिसीदिया-समीपे पाभारे वराकार-समुथापिताहि अनेकयोजना-हिताहि ....... सिलाहि ........ 16. ....... चतरे च वेडुरिय-गभे थंभे पतिठापयति पानतरीय-सत-सहसेहि (1*) मु [खिय-कल-वोछिनं च चोय [ठि]-अंग संतिक [*] तुरियं उपादयति (1*) खेम-राजा स वढ-राजा स भिखु-राजा धम-राजा पसं [तो सुनं [तो अनुभव तो कलानानि 17. ....... गुण-विसेस-कुसलो सव-पासंड-पूजको सव-दे[वाय] तन-सकार-कारको अपतिहत-चक-वाहनबलो चकधरो गुत-चको पवत-चको राजसि-वसू-कुलविनिश्रितो महाविजयो राजा खारवेल-सिरि (*) संस्कृतच्छाया नमः अर्हद्भयः। नमः सर्व-सिद्धेभ्यः। आर्येण महाराजेन माहामेघवाहनेन चेदि-राजवंशवर्द्धनेन प्रशस्त-शुभ-लक्षणेन चतुरन्तलुण्ठन-गुणोपेतेन (-सकलभुवन-व्यापिगुणगणालङ्कतेन कलिङ्गाधिपतिना श्रीखारवेलेन पञ्चदश-वर्षाणि श्रीकडार-शरीरवता (-श्रीमत्पिङ्गलदेह-भाजा) क्रीडिता कुमार-क्रीडिका (-बालक्रीडा)। ततः लेख-रूपगणना-व्यवहार-विधि-विशारदेन (= लेखनविद्यायां मुद्रापरिचये गणिते विवादमीमांसा-विद्यायां प्रवर्त्तना-निवर्त्तनात्मकशास्त्रेषु च निष्णातेन), सर्वविद्यावदातेन नव-वर्षाणि यौवराज्यं (-युवराजत्वेन) प्रशिष्टम् (-शासितम्)। सम्पूर्ण-चतुर्विंशतिवर्षः तदानीं वद्ध 'मानाशैशव-वैण्याभिविजयः (= वेणतनयस्य राजर्षेः पृथोः इव यस्य जयश्रीः शिशोः कालात्
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6b0897d1659cac92cd88e8c3d1a5289e3b8daab167a9636877b9810d957750ce.jpg)
Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124