Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ मध्य एशिया के अभिलेख 57 5. यहि एद किलमुद्र अत्र एशति प्रठ अत्र समुह अनद प्रोछिदवो यथ रयतरंमि 6. व्योछिनिदग सियति तेन विधनेन अत्र विभशितव्य (1*) यदि अंञ विवद किंचि सियति अत्र यथ-धर्मेन निश्चे कर्त्तवो (1*) अत्र न परिबु७. जिशतु हस्तगद रय-द्वरंमि विसजिदेवो (1*) इशेमि समुह निश्चे भविष्यति ( / ) 8. वसु-ल्यिपे रुत्रयेन सध (1*) संस्कृतच्छाया चोझूबोयितक-तोंगवुक्तोभ्यां च दातव्यम् [एतत् लेखनम्। महानुभावः महाराजः लिखति, चोझूबोयितक-तोंगवुक्तोभ्यां मन्त्रं ददाति [च। तत् (= यत्) च - "अधुना अस्मिन् खस्थाने, वसु-ल्यिपेयः विज्ञापयति यथा - एतस्य (= ल्यिपेयस्य) दास्याः चिमिकायाः दुहिता त्रयस्य उन्नीतिः (= पालनं = पालनार्थं गृहीता कन्या) गृहीतिका ख्सती, अस्मिन् राज-द्वारे कृष्ट-क्षीराय (=मातृस्तन्य-धारशोधनाय) त्रिवर्षाश्वः व्यवछिन्नकः (= निर्धारितः)। एतत्-प्रत्यये (= एतद्विषये) द्वितीयं तृतीयं वारं कीलमुद्रा (= लेखः) गच्छति यावत् अद्यक-दिवसम् (= अद्यतन) युवाभ्यां निश्चयः न कृतः। यदा एतत्-कीलमुद्रा अत्र (= तत्र) एष्यति, प्रष्ठम् अत्र (= तत्र) सम्मुखं [यथा तथा युवाभ्याम् उभयपक्षः] आज्ञप्तं (= राजाज्ञा) प्रष्टव्यः। यथा राजद्वारे व्यवच्छिन्नकः स्यात् तेन विधानेन अत्र (= तत्र) विभाषितव्यं (= वक्तव्यं) [युवाभ्याम् / यदि अन्यः विवादः कश्चित् स्यात् अत्र (= तत्र) यथाधर्मेण निश्चयः कर्त्तव्यः। [यदि कः अपि] अत्र (= तत्र) न परिबोधिष्यते (= मीमांसां प्रमाणयति), हस्तगतं [कार्य] राजद्वारे विसर्जयितव्यं (= प्रेरयितव्यम्)। अस्मिन् [स्थाने] सम्मुखः (= साक्षाद्भावेन) निश्चयः भविष्यति // " वसु-ल्यिपेयः रुत्रयेण सार्द्धम् //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dcc48e7b496420001e06a30f94bdf837e7d9b5a2ca11e5eb42f1cb7abf5b3cae.jpg)
Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124