Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ धौली अभिलेख 45 13. न सः उद्गच्छेत्ः [तत् सञ्चलितव्यं तु वर्तितव्यम् एतव्यं वा। एवम् एव यः पश्येत्, युष्मभ्यं ते न वक्तव्यम् - 4. “अन्योन्यं पश्यत् एवं च देवानां प्रियस्य अनुशिष्टिः। तत् महाफलः एतस्य सम्प्रतिपादः 15. महापाया असम्प्रतिपत्तिः विप्रतिपद्यमानैः एतत् नास्ति स्वर्गस्य आलब्धिः न राजा-लब्धिः / 16. द्विफलः हि अस्य कर्मणः मया कृतः मनोऽतिरेकः। सम्प्रतिपद्यमाने तु अत्र स्वर्गम् 17. आराधयिष्यथ मम च आनृण्यम् एष्यथ। इयं च लिपिः तिष्य-नक्षत्रे श्रोतव्या 18. अन्तरा अपि च तिष्यं क्षणे क्षणे एकेन अपि श्रोतव्या। एवं च कुर्वन्तः यूयं 19. शक्ष्यथ सम्प्रतिपादयितुम्। एतस्मै अर्थाय इयं धर्मलिपिः लेखिता येन 20. नगरव्यवहारकाः शाश्वतं समयं युज्येरन् इति ...[नगरज] नस्य अकस्मात् परिबाधः वा 21. अकस्मात् परिक्लेशः वा न स्यात् इति। एतस्मै अर्थाय अहम् ख्महा, मात्रान् पञ्चसु पञ्चसु वर्षे - 22. षु निष्क्रामयिष्यामि ये अकर्कशाः अचण्डाः श्लक्षणारम्भाः वा भविष्यन्ति। एतत् 'अर्थं ज्ञात्वा ... तथा 23. कुर्वन्ति यथा मम अनुशिष्टिः। उज्जयिनीतः अपि तु कुमारः एतस्मै एव अर्थाय निष्क्रामयिष्यति ... 24. इदृशम् एव वर्गं न च अतिक्रामयिष्यति त्रीणि वर्षाणि। एवम् एव तक्षशिलातः अपि। यदा ... 25. ते महामात्रा निष्क्रमयिष्यन्ति अनुसंयानं तदा अहापयित्वा आत्मनः कर्म एतत् अपि ज्ञास्यन्ति 26. तत् अपि तथा कुर्वन्ति यथा राज्ञः अनुशिष्टिः इति।
Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124