Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 38
________________ 36 प्राकृत पाठ-चयनिका एकादश अभिलेख (धर्म-दान) 1. देवानं प्रियो पियदसि राजा एवं आह [1] नास्ति एतारिसं दानं यारिसं धंमदानं धंमसंस्तवो वा धंमसंविभागो [2] धंमसंबंधो व [3] 2. तत इदं भवति दासभतकम्हि सम्यप्रतिपती मातरि पितरा खपतरि, साधु सुमुसा मितसस्तुत- आतिकानं बाम्हणस्रमणानं साधु दानं 3. प्राणानं अनारंभो साधु [4] एत वतव्यं पिता व पुत्रेन व भाता व मितसस्तुतञातिकेन व आव पटिवेसियेहि इदं साधु इदं कतव्यं [5] 4. सो तथा करु इलोकचस आरधो होति परत च अनंतं पुइयं [पुंजं भवति तेन धंमदानेन [6] संस्कृतच्छाया 1. देवानां प्रियः प्रियदर्शी राजा एवम् आह। नास्ति एतादृशं दानं यादृशं धर्मदानं धर्मसंस्तवः वा धर्मसंविभागः वा धर्मसम्बन्धः वा। 2. तत् इदं भवति दासभृतकेषु सम्प्रतिपत्तिः मातरि पितरि साधु शुश्रूषा मित्र-संस्तुत ज्ञातिकेभ्यः ब्राह्मण-श्रमणेभ्यः साधु दानं 3. प्राणानाम् अनालम्भः साधु। एतत् वक्तव्यं पित्रा वा पुत्रेण वा भ्रात्रा वा मित्र-संस्तुत-ज्ञातिकैः वा यावत् प्रतिवेश्यैः 'इदं साधु इदं कर्तव्यम्। 4. सः तथा कुर्वन् (तस्य तथा कुर्वतः) इहलोकः आलब्ध भवति परत्र च अनन्तं पुण्यं भवति तेन धर्मदानेन।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124