Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 43
________________ कालसी अभिलेख 41 संस्कृतच्छाया 4. सर्वत्र विजेते देवानं प्रियस्य प्रियदर्शिनः राज्ञः ये च अन्ताः यथा चोडाः पाण्ड्याः सत्यपुत्रः केरलपुत्रः ताम्रपर्णी 5. अंतियोकः नाम यवनराजः ये च अन्ये तस्य अंतियोकस्य सामन्ताः सर्वत्र राजानः देवानं प्रियस्य प्रियदर्शिनः द्वे चिकित्से कृते मनुष्यचिकित्सा च पशुचिकित्सा च। औषधानि मनुष्योपगानि च पशूपगानि च यत्र न सन्ति 6. सर्वत्र हारितानि च रोपितानि च। एवं एव मूलानि च फलानि च यत्र यत्र न सन्ति सर्वत्र हारितानि च रोपितानि च। मार्गेषु वृक्षाः रोपिता उदपानानि च खानितानि प्रतिभोगाय पशुमनुष्याणाम्।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124