________________ कालसी अभिलेख 41 संस्कृतच्छाया 4. सर्वत्र विजेते देवानं प्रियस्य प्रियदर्शिनः राज्ञः ये च अन्ताः यथा चोडाः पाण्ड्याः सत्यपुत्रः केरलपुत्रः ताम्रपर्णी 5. अंतियोकः नाम यवनराजः ये च अन्ये तस्य अंतियोकस्य सामन्ताः सर्वत्र राजानः देवानं प्रियस्य प्रियदर्शिनः द्वे चिकित्से कृते मनुष्यचिकित्सा च पशुचिकित्सा च। औषधानि मनुष्योपगानि च पशूपगानि च यत्र न सन्ति 6. सर्वत्र हारितानि च रोपितानि च। एवं एव मूलानि च फलानि च यत्र यत्र न सन्ति सर्वत्र हारितानि च रोपितानि च। मार्गेषु वृक्षाः रोपिता उदपानानि च खानितानि प्रतिभोगाय पशुमनुष्याणाम्।