Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 39
________________ अशोक के गिरनार प्रस्तर अभिलेख 37 द्वादश अभिलेख (सार-वृद्धि) 1. देवानं पिये पियदसि राजा सव पासंडानि च पवजितानि च घरस्तानि च पूजयति दानेन च विविधाय च पूजाय पूजयति ने [1] 2. न तु तथा दानं व पूजा व देवानं पियो मंञते यथा किति सारवढी अस सबपासंडानं [2] सारवढी तु बहुविधा [3] 3. तस तु इदं मूलं य वचगुती किंति आत्पपासंडपूजा व पर पासंड गरहा व नो भवे अप्रकरणम्हि लहुका व अस 4. तम्हि तम्हि प्रकरणे [4] पूजेतया तु एवपर पासंडा तेन तेन प्रकरणेन। एवं करूं आत्मपासंडं च बढयति पासंडस च उपकरोति [5] 5. तदंञथा करोतो आत्मपाषंड च छणति परपासंडस च पि अपकरोति [6] यो हि कोचि आत्पपासंडं पूजयति परपासंडं व गरहति 6. सवं आत्पपासंडभतिया किंति आत्पपासंडं दीपयेम इति सो च पुन तथ करातो . आत्पपासंडं बाढतरं उपहनाति [7] त समवायो एव साधु 7. किंति अञमंजस धंमं सुणारु च सुसुंसेर च [8] एवं हि देवानंपियस इछा किंति - सवपासंडा बहुसुता च असुकलाणागमा च असु [9] 8. ये च तत्र तत् प्रसंना तेहि वतव्यं [10] देवानंपियो नो तथा दानं व पूजां व मंत्रते यथा किंति सारवढी अस सर्वपासंडानं [11] बहका च एताय 9. अथा व्यापता धंममहामाता च इथीझखमहामाता च वचभूमीका च अत्रे च निकाया [12] अयं च एतस फल य आत्पपासंडवढी च होति धंमस च दीपना [13]

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124