________________ अशोक के गिरनार प्रस्तर अभिलेख 37 द्वादश अभिलेख (सार-वृद्धि) 1. देवानं पिये पियदसि राजा सव पासंडानि च पवजितानि च घरस्तानि च पूजयति दानेन च विविधाय च पूजाय पूजयति ने [1] 2. न तु तथा दानं व पूजा व देवानं पियो मंञते यथा किति सारवढी अस सबपासंडानं [2] सारवढी तु बहुविधा [3] 3. तस तु इदं मूलं य वचगुती किंति आत्पपासंडपूजा व पर पासंड गरहा व नो भवे अप्रकरणम्हि लहुका व अस 4. तम्हि तम्हि प्रकरणे [4] पूजेतया तु एवपर पासंडा तेन तेन प्रकरणेन। एवं करूं आत्मपासंडं च बढयति पासंडस च उपकरोति [5] 5. तदंञथा करोतो आत्मपाषंड च छणति परपासंडस च पि अपकरोति [6] यो हि कोचि आत्पपासंडं पूजयति परपासंडं व गरहति 6. सवं आत्पपासंडभतिया किंति आत्पपासंडं दीपयेम इति सो च पुन तथ करातो . आत्पपासंडं बाढतरं उपहनाति [7] त समवायो एव साधु 7. किंति अञमंजस धंमं सुणारु च सुसुंसेर च [8] एवं हि देवानंपियस इछा किंति - सवपासंडा बहुसुता च असुकलाणागमा च असु [9] 8. ये च तत्र तत् प्रसंना तेहि वतव्यं [10] देवानंपियो नो तथा दानं व पूजां व मंत्रते यथा किंति सारवढी अस सर्वपासंडानं [11] बहका च एताय 9. अथा व्यापता धंममहामाता च इथीझखमहामाता च वचभूमीका च अत्रे च निकाया [12] अयं च एतस फल य आत्पपासंडवढी च होति धंमस च दीपना [13]