________________
'प्रमेयबोधिनी टीका पद ३ सु. ५ कायद्वारनिरूपणम्
तुमाह - 'एएसि णं भंते! सयाइयाणं पज्जत्तापज्जत्ताणं' हे भदन्त ! एतेषां खलु सकायिकानां पर्याप्ता पर्याप्तानाम् मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका 'वा, तुल्या ar, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा !' हे गौतम! 'सव्वत्थोवा सकाइया अपज्जत्तगा' सर्वस्तोकाः - सर्वेभ्योऽल्पाः, सकायिकाः अपर्यासकाः भवन्ति, 'सकाइया पज्जत्तगा संखेज्जगुणा' सकायिकाः पर्याप्तकाः संख्ये - यगुणाः भवन्ति, 'एएसि णं भंते ! पुढविकाइयाणं पज्जत्तापज्जत्ताणं' हे भदन्त ! तेषां खलु पृथिवीकायिकानां पर्याप्तापर्याप्तानां मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, वहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा' !' हे गौतम ! 'सव्वत्थोवा पुढविकाइया अपज्जत्तगा' सर्वस्तोकाः-सर्वेभ्योऽल्पाः पृथिवीकायिकाः अपर्याप्ता भवन्ति, तेभ्यः 'पुढविकाइया पज्जत्तगा संखेज्जगुणा' पृथिवीकायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति, 'एएसि णं भंते ! आउकाइयाणं पज्जत्तापज्जत्ताणं' हे भदन्त ! एतेषां खलु अकायिकानां पर्याप्तापर्याप्तानां
"
}
कायिक पर्याप्त और अपर्याप्त का अल्पबहुल - हे भगवन् ! इन सकायिक पर्याप्त और अपर्याप्त जीवों में से कौन किससे अल्प, बहुत तुल्य अथवा विशेषाधिक हैं ? भगवान् उत्तर देते हैं - हे गौतम! सब से कम सकायिक अपर्याप्त हैं। इनकी अपेक्षा सकायिक पर्याप्त संख्यातगुणा हैं ।
हे भगवन् ! पृथिवीकायिक पर्याप्त और अपर्याप्त जीवों में से कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? भगवान उत्तर देते हैं - हे गौतम! सब से कम पृथिवीकायिक अपर्याप्त हैं, उनकी अपेक्षा पृथिवीकायिक पर्याप्त संख्यातगुणा हैं ।
भगवन् ! अष्कायिक पर्याप्त और अपर्याप्त में से कौन किससे अल्प. बहुत, तुल्य या विशेषाधिक हैं ? भगवान् उत्तर देते हैं - हे સકાયિક પર્યાપ્ત અને અપર્યાપ્તનું અલ્પ બહુ–ભગવન્ ! આ સકાયિક પર્યાપ્ત અને અપર્યાપ્ત જીવામાંથી કાણુ કાનાથી અલ્પ, વધુ, તુલ્ય અથવા વિશેષાધિક છે ?
ભગવાન્ ઉત્તર આપે છે કે હે ગૌતમ । સૌથી એછા સફાયિક અપર્યાપ્તક છે, તેના કરતા સકાયિક પર્યાપ્તક સ ંખ્યાત ગણા છે.
હે ભગવન્ ! પૃથ્વીકાયિક પર્યાપ્ત અને અપર્યાપ્ત જીવામાથી કેણુ કાનાથી અલ્પ, ઘણા તુલ્ય અગર વિશેષાધિક છે ?
શ્રી ભગવાન્ ઉત્તર આપે છેઃ-હે ગૌતમ! બધાથી ઓછા પૃથ્વીકાયિક અપર્યાપ્ત છે, તેમની અપેક્ષાએ પૃથ્વીકાયક પર્યાપ્ત સ ́ખ્યાત ગણા છે,
"