________________
प्रज्ञापनासूत्रे गौतम ! 'सम्वत्थोवा तसकाइया पज्जत्तगा' सर्वस्तोका:-सर्वेभ्योऽल्पाः त्रसकायिकाः द्वीन्द्रियादयः पर्याप्तका भवन्ति, तत्र वनस्पतिकायिकादीनामसमावेशात् , तेभ्यः तेउकाइया पज्जत्तगा' तेजस्कायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति तेषामसंख्यातलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः 'पुढविकाइया पज्जत्तगा विसेसाहिया' पृथिवीकायिकाः पर्याप्तकाः विशेपाधिका भवन्ति मागुक्तयुक्तेः बहुत्र तेषां सदभावात् तेभ्यः 'आउकाइया पजतगा विसेसाहिया' अप्कायिकाः पर्याप्तकाः विशेषाधिका भवन्ति तेपां दक्षिणोत्तरादिप्वपि सद्भावात् तेभ्यो 'याउकाइया पजत्तगा विसेसाहिया' वायुकायिकाः पर्याप्तकाः विशेषाधिका भवन्ति प्रागुक्तयुक्तेः तेभ्यो-'वणस्सइकाइया पज्जत्तगा अणंतगुणा' वनस्पतिकायिकाः पर्याप्तकाः अनन्तगुणा भवन्ति, तेभ्यः 'सकाइया पज्जत्तगा विसेसाहिया' सकायिकाः पर्याप्तकाः विशेषाधिका भवन्ति तत्र पृथिवीकायिकादीनामपि सत्वात , ___ अथैतेपामेव सकायिकादीनाम् पर्याप्तापर्याप्ततकाना मल्पवहुत्वादिकं प्रख्पयिगौतम : त्रसकायिक पर्याप्त सब से कम हैं, क्योंकि इनमें वनस्पतिकायिक आदिका समावेश नहीं होता-केवल द्वीन्द्रिय आदि जीवों का ही समावेश होता है। इनकी अपेक्षा तेजस्कायिक पर्याप्त असंख्यातगुणा हैं, क्योंकि वे असंख्यात लोकाकाशों के प्रदेशों की राशि के बराबर हैं इन की अपेक्षा पृथिवीकायिक पर्याप्त विशेषाधिक हैं, इसका कारण पूर्ववत् समझ लेना चाहिए । इनकी अपेक्षा अप्काय के पर्याप्त विशेषाधिक हैं, क्योंकि वे दक्षिण उत्तर आदि दिशाओं में विद्यमान हैं । इनकी अपेक्षा वायुकाय के पर्याप्त विशेषाधिक हैं, इसका कारण पहले कहा जा चुका है । इनको अपेक्षा वनस्पतिकायिक पर्याप्त अनन्तशुणा हैं और इनकी अपेक्षा सकायिक पर्याप्त विशेषाधिक हैं, क्योंकि इनमें पृथ्वीकाय आदि सभी सम्मिलित हैं। | શ્રી ભગવાન ઉત્તર આપે છે - ગીતમ! ત્રસાયિક પર્યાપ્ત બધાથી ઓછા છે, કેમકે તેમાં વનસ્પતિકાર્ષિક આદિને સમાવેશ નથી થતો કેવલ કીય આદિ જુનેજ સમાવેશ થાય છે. તેમની અપેક્ષાએ તેજસ્કાયિક પર્યાપ્ત અસંખ્યાત ગણુ છે, કેમકે તેઓ અસંખ્યાત કાકાશના પ્રદેશની છિના બરાબર છે. તેમની અપેક્ષાએ પૃથ્વીકાયિક પર્યાપ્ત વિશેષાધિક છે. તેનું કારણ પૂર્વવત્ જાણી લેવું જોઈએ તેની અપેક્ષાએ અશ્કાયિકના અપર્યાવપાકિ છે. કેમકે તેઓ દક્ષિણ ઉત્તર આદિ દિશાઓમાં વિદ્યમાન છે. તેમની પેશાએ વાયુકાયના પર્યાપ્ત વિશેષાધિક છે. તેનું કારણ પહેલા કહિ દેવાયું છે. તેઓની અપેક્ષાએ સકાયિક પર્યાપ્ત વિશેષાધિક છે. કેમકે તેઓમાં પથ્વી કાય આદિ બધા સંમિલિત છે.