________________
(१३३)
है, इत्यादि. किसी भ्रान्तिवालेको ऐसी भ्रान्ति होवे तो उसको हटाने के लिये गाथा कहते है.
2
नेवं कयाइ भूयं भवई भविस्सं च पुष्णिमा दिवसे । पक्खि अकिचं आणा जुत्ताणं मोहमुत्ताणं ॥ १४ ॥ टीका - अपेर्गम्यत्वात् कदाचिदपि नैवंभूतं भवति मि ध्यति चेति कालत्रयेपि प्रतिषेधः, किंनाभूदित्याह - पाक्षिक कृत्यं पूर्णिमायामिति, केषां ? आज्ञा युक्तानां आज्ञा युक्तता चात्र तीर्थकृतामिति, आज्ञा युक्तत्वं कुत इति विशेषणद्वारेण हेतुमाह, किंभूतानाम् तेषां ? मोहमुक्तानां, आभिनिवेशिक मिथ्यात्वमोहग्रस्तचेतसामित्यर्थः, न चैतत्कालत्रयप्रतिषेधवचनं वचोमात्रत्वात् स्वगृह एव प्रणिगद्यमानं हृद्यमिति वाच्यं, पाक्षिककृत्यं हि चतुर्थ तपश्चैत्य परिपाटिसाधुवन्दनादिलक्षणं तत् चतुर्दश्यामेवोक्तमिति प्रागेव द्वितीयगाथाव्याख्यावसरे ग्रन्थान्तरसम्म - त्यादिभिः प्रपंचितत्वात् अनन्तरसूत्र एव प्रपंचयिष्यमाणत्वा च्चेति गाथार्थः ॥ १४ ॥
अर्थ:- (अपि शब्द अध्याहार लेना) कोई भी वक्त ऐसा हुआ नहीं, होता नहीं, और होगा नहीं ऐसा तीनोही कालमें निषेध है. क्या नहीं हुआ ? वगैरह कहते है कि-पाक्षिककृत्य पूर्णिमा में ( नहीं हुआ, नहीं होता, नहीं होगा. ) किनको ? आज्ञाधारियोंको. यहां आज्ञाभी तिर्थकर देवोकी समझना. यदि कोई कहे कि - आज्ञा युक्तता कैसे होवे ? इसके लिये विशेषणद्वार से हेतुकों दिखाते है. कैंसोंकों आज्ञा युक्तता होती
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com