Book Title: Parvtithi Prakash Timir Bhaskar
Author(s): Trailokya
Publisher: Motichand Dipchand Thania

View full book text
Previous | Next

Page 190
________________ (१६६) तिथिप्रमाणमिति । अनेनेदमुक्तं भवति यत् सूर्योदयवेलायां या तिथि: सैव मान्या नापरेति. तथा श्रीहीरप्रश्न चतुर्थप्रकाशे. टिततिथिमाश्रित्य प्रश्न एवं कृतोस्ति तथाहि-"यदा पंचमी तिथिस्त्रुटिता भवति तदातत्तपः कस्यां तिथौ क्रियते पूर्णिमायां च त्रुटितायां कुत्रेति. अत्रोत्तरं-यदा पंचमीतिथिस्त्रुटिता भवति तदा तत्तपः पूर्वस्यांतिथौ क्रियते पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते । त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपीति प्रतिपादितमस्ति. अत्र विजयानंदमूरिमच्छियाः प्रतिपद्यपीति अपि शब्दं गृहित्वा पूर्णिमाभिवृद्धौ प्रतिपवृद्धिं कुर्वन्ति तन्मतमपास्तं यतः पूर्णिमाभिवृद्धो त्रयोदश्या वृद्धिर्जायते न तु प्रतिपदः यतष्टिप्पणकादौ चतुर्दश्यां संक्रमीता भवति तदा भवद्विद्वेचतुर्दश्यौ किं न क्रियेते ? तृतीयस्थानवर्तिनी त्रयोदशी कथं वर्धिता ? इति त्वं पृच्छसि, शृणु तत्र उत्तरं जैनटिप्पनके तावत् (पर्व)तिथिनां वृद्धिरेवनभवति ततः परमार्थतः, त्रयोदश्येव वर्धिता भवति, न तु प्रतिपवृद्धिर्भवति. लौकिकलोकोतरशास्त्रप्रतिबंधितत्वात् तस्मात् सिद्धं चैतत् पूर्णिमावृद्धौ त्रयोदशीवर्द्धनं. चेदेतत् तब न रोचते तदा प्रथमाम् पूर्णिमा परित्यज द्वितीयां पूर्णिमाम् भज अथ एवमपि ते न रोचते तर्हि प्रष्टव्योसि, यत् चातुर्मासिकसंबंधि पूर्णिमा बुद्धौ त्वं त्रयोदशी. वृद्धिं कुरुषे ? शेषपूर्णिमासु च प्रतिपद् इति कुत्र शिक्षितोऽसि ? यतः सर्वा अपि अमावास्यापूर्णिमातिथयः पर्वत्वेनाराध्या एव इति यदुक्तं श्रीश्राद्धदिनकृत्ये "उण्हं तिहीण मज्झमि कातिही Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248