Book Title: Parshvanath Charitra Ek Samikshatmak Adhyayana
Author(s): Surendrakumar Jain
Publisher: Digambar Jain Atishay Kshetra Mandir
View full book text
________________
चतुर्थ परिच्छेद पासणाहचरिउ : एक महाकाव्य
+
M
महाकाव्य की सबसे अधिक स्पष्ट और सुव्यवस्थित परिभाषा 15 वीं शताब्दी में 'विश्वनाथ' ने अपने ग्रन्थ 'साहित्य दर्पण' में दी है। तदनुसार पद्यबन्ध के प्रकारों में जो सर्ग-बन्धात्मक काव्य प्रकार है, वह महाकाव्य कहलाता है। (चरितवर्णन की दृष्टि से) इस सर्गबन्धरूप महाकाव्य में एक ही नायक का चरित चित्रित किया जाता है। यह नायक कोई देव विशेष या प्रख्यातवंश का राजा होता है। यह धीरोदात्त नायक के गुणों से युक्त होता है।
सर्गबद्धो महाकाव्यं तत्रैको नायक : सुरः । सवंश; क्षत्रियो वापि धीरोदात्तगुणान्वितः ।। एकवंशभवा भूपा: कुलजा बहवोऽपि वा । श्रृंगारकीरशान्तानामेकोऽङ्गीरस इष्यते ।। अङ्गाःन सर्वेऽपि रसाः सवें नाटकसन्धयः । इतिहासोद्भवं वनमन्या सज्जनाश्रयम् । चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ।। आदौ नमस्क्रियाशीवां वस्तुनिर्देश एव वा । क्वचिनिन्दा खलादीनां सतां च गुण कीर्तनम् ।। एकवृत्तमय : पद्यैर अवसानेऽऽन्य वृत्तके: । नातिस्वल्पा नातिदीघां सर्गा अष्टाधिका ६ ।। नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते । सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ।। सन्ध्यासूर्वेन्दुरजनी प्रदोषध्वान्त वाससः । प्रातमध्याह्न मृगयाशैलतुवनसागरा: ॥ संभोगविप्रलम्भां च मुनिस्वर्गपुराध्वराः । रणप्रयाणोपयममन्त्र पुत्रोदयादयः ।। वर्णनीया यथाभोगं साङ्गोपाङ्गा अमी इह । कवेत्तस्य वा नाना नायकस्येतरस्य वा ॥ तामास्य सर्गोपादेव कथया मर्गनाम तु । सान्ध्यङ्गानि यथालाभमत्र विधेयानि || अवसासोऽन्यवृत्तकैः इति बहुवचनमविवक्षितम् । साङ्गोपाङ्गा इति अलकेलिपधुपानादयः ॥
विश्वनाथ; साहित्यदर्पण 315-32