Book Title: Paniniya Ashtadhyayi Pravachanam Part 06
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
२५२
लोपादेश:
पाणिनीय-अष्टाध्यायी- प्रवचनम्
(३२) क्सस्याचि । ७२ ।
प०वि० - क्सस्य ६ । १ अचि ७ । १ । अनु० - अङ्गस्य, लोप इति चानुवर्तते । अन्वयः - क्सस्याङ्गस्याऽचि लोप: । अर्थ:-क्सस्याऽङ्गस्याऽजादौ प्रत्यये परतो लोपो भवति । उदा० - तौ अधुक्षाताम् । युवाम् अधुक्षाथाम् । अहम् अनुक्षि । आर्यभाषाः अर्थ - ( क्स) क्स इस (अङ्गस्य ) अङ्ग का (अचि) अजादि प्रत्यय परे होने पर (लोपः) लोप होता है।
उदा० - तौ अधुक्षाताम् । उन दोनों ने दोहन किया, दूध निकाला । युवाम् अधुक्षाथाम् । तुम दोनों ने दोहन किया। अहम् अक्षि । मैंने दोहन किया ।
सिद्धि - अधुक्षाताम् । दुह+लुङ् । अट्+दुह+चिल+ल् । अ+दुह+बस+ आताम् । अ+दुघ्+स्+आताम् । अ+धुघ्+स्+आताम् । अ+धुक्+स्+आताम्। अ+धुक्+ष्+आत्ताम् । अधुक्षाताम् ।
यहां 'दुह प्रपूरणे' (अदा० उ०) धातु से 'लुङ्' (३ 1 २ 1११०) से 'लुङ्' प्रत्यय है। 'शल इगुपधादनिट: क्स:' ( ३ । १ । ४५ ) से चिल' के स्थान में 'क्स' आदेश होता है। इस सूत्र से अजादि 'आताम्' प्रत्यय परे होने पर 'अलोऽन्त्यस्य' (१18142) के नियम से 'क्स' के अन्त्य अकार का लोप होता है। 'एकाचो बशो भष्०' (८२ । ३७ ) से दकार को भष् धकार, 'खरि च' (८/४/५५) से घकार को चर ककार और 'आदेशप्रत्यययोः' ( ८1३1५९) से षत्व होता है। ऐसे ही 'आथाम्' प्रत्यय में - अधुक्षाथाम् । इट् (उ०पु० एकवचन) में - अधुक्ष |
लुग्-विकल्प:
(३३) लुग् वा दुहदिहलिहामात्मनेपदे दन्त्ये । ७३ । प०वि० - लुक् १।१ वा अव्ययपदम् दुह - दिह-लिहाम् ६१३ आत्मनेपदे ७ ।१ दन्त्ये ७ । १ ।
सo - दुहश्च दिहश्च लिह् चं ते दुहदिहलिह:, तेषाम् - दुहदिहलिहाम् (इतरेतरयोगद्वन्द्वः) ।
अनु० - अङ्गस्य, क्सस्येति चानुवर्तते ।
अन्वयः - दुहदिहलिहामऽङ्गानां क्सस्य दन्त्ये आत्मनेपदे वा लुक् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org