Book Title: Paniniya Ashtadhyayi Pravachanam Part 06
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
७५२
पाणिनीय-अष्टाध्यायी-प्रवचनम् द्विर्वचनप्रतिषेधः
(१३) दीर्घादाचार्याणाम् ॥५१॥ प०वि०-दीर्घात् ५ ।१ आचार्याणाम् ६।३ । अनु०-संहितायाम्, द्वे, न इति चानुवर्तते। अन्वयः-संहितायां दीर्घाद् आचार्याणां द्वे न।
अर्थ:-संहितायां विषये दीर्घात् परस्य वर्णस्याचार्याणां मतेन द्वे न भवत:।
उदा०-दात्रम्, पात्रम्, सूत्रम्, मूत्रम् ।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (दीर्घात्) दीर्घ से परवर्ती वर्ण को (आचार्याणाम्) पाणिनि मुनि के आचार्य (गुरुवरवर्ष) के मत में (द) द्विवचन (न) नहीं होता है।
उदा०-दात्रम् । दाती। पात्रम् । बर्तन । सूत्रम् । सूत । मूत्रम् । पेशाब।
सिद्धि-दात्रम् । यहां दीर्घ आकार से परवर्ती यर् तकार को अनच् (हल) रेफ वर्ण परे होने पर पाणिनि मुनि के आचार्यप्रवरवर्ष के मत में द्वित्व नहीं होता है। ऐसे ही-पात्रम्, आदि।
विशेषः पाणिनीय अष्टाध्यायी में 'आचार्याणाम्' इस पद से पाणिनि मुनि के गुरुवर (वर्ष आचार्य) का ग्रहण किया जाता है। बहुवचन में निर्देश आदर का द्योतक है-आदरार्थं बहुवचनम्। जशादेश:
(१४) झलां जश् झशि।५२। प०वि०-झलाम् ६।३ जश् १।१ झशि ७।१। अनु०-संहितायामित्यनुवर्तते। अन्वय:-संहितायां झलां झशि जश् । अर्थ:-संहितायां विषये झलां स्थाने झशि परतो जशादेशो भवति ।
उदा०-लब्धा, लब्धुम्, लब्धव्यम् । दोग्धा, दोग्धुम्, दोग्धव्यम् । बोद्धा, बोधुम्, बोद्धव्यम्।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (झलाम्) झल् वर्गों के स्थान में (झश्) झश् वर्ण परे रहने पर (जश्) जश् आदेश होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802