Book Title: Paniniya Ashtadhyayi Pravachanam Part 06
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३४३
सप्तमाध्यायस्य चतुर्थः पादः
३४३ ह्रस्वादेशः
(४) एर्लिङि।२४। प०वि०-ए: ६।१ लिङि ७।१। अनु०-अङ्गस्य, उपसर्गात्, यि, क्डिति इति चानुवर्तते। अन्वय:-उपसर्गाद् एतेरङ्गस्य यि क्डिति लिङि ह्रस्वः ।
अर्थ:-उपसर्गाद् उत्तरस्य एतेरङ्गस्य यकारादौ क्ङिति लिङि प्रत्यये परतो ह्रस्वो भवति।
उदा०-उदियात् । समियात् । अन्वियात् ।
आर्यभाषा: अर्थ-(उपसर्गात्) उपसर्ग से परे (एते:) एति इण् इस (अङ्गस्य) अग को (यि) यकारादि (विडति) कित्, डित (लिडि) लिङ् प्रत्यय परे होने पर (ह्रस्व:) ह्रस्व होता है।
उदा०-उदियात् । वह उदित होवे (आशीर्वाद)। समियात । वह संघटित होवे (आशीर्वाद)। अन्वियात् । वह अन्वित युक्त) होवे (आशीर्वाद)।
सिद्धि-उदियात् । यहां उत्-उपसर्गपूर्वक इण् गतौं (अदा०प०) धातु से 'आशिषि लिङ्लोटौ' (३।३।१७३) से आशीर्वाद अर्थ में लिङ्' प्रत्यय है। यासुट परस्मैपदेषदात्तो डिच्च' (३।४।१०३) से डित् ‘यासुट्' आगम है। प्रथम 'अकृत्सार्वधातुकयोर्दीर्घः' (७।४।२५) से 'इण्' धातु को दीर्घ (ई) होकर इस सूत्र से ह्रस्व (इ) होता है। ऐसे ही उप-उपसर्गपूर्वक से-समियात् । अनु-उपसर्गपूर्वक-अन्वियात् । दीर्घादेश:
(५) अकृत्सार्वधातुकयोर्दीर्घः ।२५। प०वि०-अकृत्सार्वधातुकयो: ७ ।२ दीर्घः १।१।
स०-कृच्च सार्वधातुकं चे ते कृत्सार्वधातुके, न कृत्सार्वधातुके इति अकृत्सार्वधातुके, तयो:-अकृत्सार्वधातुकयो: (इतरेतरयोगद्वन्द्वगर्भितनञ्तत्पुरुषः)।
अनु०-अङ्गस्य, यि, क्ङिति इति चानुवर्तते । अन्वय:-अचोऽङ्गस्याऽकृत्सार्वधातुके यि विङति दीर्घः ।
अर्थ:-अजन्तस्याऽङ्गस्य कृद्वर्जिते सार्वधातुकवर्जिते च यकारादौ किति डिति च प्रत्यये परतो दीर्घा भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org