Book Title: Paniniya Ashtadhyayi Pravachanam Part 06
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
ध-आदेश:
अष्टमाध्यायस्य द्वितीयः पादः
(२३) झषस्तथोर्धोऽधः ॥ ४० ॥
प०वि० - झष: ५ ।१ तथो: ६ । २ धः ६ । १ अधः ५ ।१
स०-तश्च थश्च तौ तथौ, तयो: - तथो: (इतरेतरयोगद्वन्द्वः) । न धा
५२६
इति अधा:, तस्मात् - अध: ( नञ्तत्पुरुषः ) ।
"
अन्वयः - झषस्तथोर्धः, अधः ।
अर्थ:-झषः परयोस्तकारथकारयोः स्थाने धकारादेशो भवति, अध:=दधाति-परयोस्तु न भवति ।
उदा०- (लभ्) तः - लब्धा, लब्धुम्, लब्धव्यम्। अलब्ध। थःअलब्धा: । (दुह्) त: - दोग्धा । दोग्धुम् । दोग्धव्यम् । अदुग्ध । थः - अदुग्धा: । ( लिहू ) तः - लेढा लेढुम् लेढव्यम् । अलीढ । थः - अलीढाः । (बुध् ) तः-बोद्धा। बोद्धुम् । बोद्धव्यम् । अबुद्ध। थः- अबुद्धाः ।
1
आर्यभाषा: अर्थ- (झषः) झष् वर्ण से परवर्ती (तथोः) तकार और थकार के स्थान में (धः) धकारादेश होता है ( अधा:) धा-धातु से परे तो नहीं होता है ।
उदा०- - (लभ्) त- लब्धा । प्राप्त करनेवाला । लब्धुम् । प्राप्त करने के लिये । लब्धव्यम्। प्राप्त करना चाहिये। अलब्ध। उसने प्राप्त किया । थ - अलब्धा: । तूने प्राप्त किया। (दुह्) त- दोग्धा । दुहनेवाला । दोग्धुम् । दुहने के लिये । दोग्धव्यम् । दुहना चाहिये। अदुग्ध। उसने दुहा । थ - अदुग्धा: । तूने दुह । (लिह्) त - लेढा । चाटनेवाला । लेढुम् । चाटने के लिये। लेढव्यम् । चाटना चाहिये। अलीढ । उसने चाटा । थ - अलीढाः । तूने चाटा | ( बुध्) त-बोद्धा। समझनेवाला। बोद्धुम् । समझने के लिये। बोद्धव्यम् । समझना चाहिये । अबुद्ध | उसने समझा । थ - अबुद्धा: । तूने समझा ।
सिद्धि-(१) लब्धा | यहां 'डुलभष् प्राप्तौ' (भ्वा०आ०) धातु से पूर्ववत् तृच्' प्रत्यय है। इस सूत्र से झषन्त 'लभ्' धातु से परे 'तृच्' के तकार को धकारादेश होता है। पूर्ववत् भकार के जश् बँकारादेश है । 'तुमुन्' प्रत्यय में - लब्धुम् । 'तव्यत्' प्रत्यय में- लब्धव्यम् ।
(२) अलब्ध। यहां 'लभ्' धातु से लुङ्' प्रत्यय है । च्ले: सिच्' (३।१।४४) से 'च्लि' के स्थान में 'सिच्' आदेश और 'झलो झलि (८/२/२६ ) से सिच् का लोप होता है। शेष कार्य पूर्ववत् है । 'थास्' प्रत्यय में- अलब्धाः ।
Jain Education International
(३) दोग्धा । यहां यहां 'दुह प्रपूरणे' (अदा० उ०) धातु से पूर्ववत् 'तृच्' प्रत्यय है । 'दादेर्धातोर्घः' (८ / २ / ३२ ) से 'दुह्' के हकार को घकारादेश होता है । इस सूत्र से
For Private & Personal Use Only
www.jainelibrary.org