Book Title: Paniniya Ashtadhyayi Pravachanam Part 06
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४५६
पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-ननु करोमि भोः । अरे ! मुझे करने की आज्ञा दो। ननु गच्छामि भोः। अरे ! मुझे जाने की आज्ञा दो।
सिद्धि-ननु करोमि भोः। यहां ऋचा आदि के पाद के आदि में अविद्यमान, ननु' पद से परवर्ती तथा इससे संयुक्त तिङन्त करोमि' पद को अनुऔषणा अर्थ में इस सूत्र से सर्वानुदात्त का प्रतिषेध होता है। अत: पूर्ववत् यथाप्राप्त स्वर होता है। ऐसे ही-ननु गच्छामि भोः। सर्वानुदात्तप्रतिषेधः
(२७) किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्।४४।
प०वि०-किम् अव्ययपदम्, क्रियाप्रश्ने ७१ अनुपसर्गम् ११ अप्रतिषिद्धम् १।१।
स०-क्रियायाः प्रश्न इति क्रियाप्रश्न:, तस्मिन्-क्रियाप्रश्ने (षष्ठीतत्पुरुषः) । न विद्यते उपसर्गो यस्य तत्-अनुपसर्गम् (बहुव्रीहिः)। प्रतिषिद्धम् प्रतिषेधः । नपुंसके भावे क्त:' (३।१।११४) इति भावे क्त: प्रत्यय: । न प्रतिषिद्धं यस्य तत्-अप्रतिषिद्धम् (बहुव्रीहि:)।
अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङ्, न, निपातै:, युक्तमिति चानुवर्तते।
अन्वय:-अपादादौ पदात् क्रियाप्रश्ने निपातेन किम् युक्तम् अनुपसर्गम् अप्रतिषिद्धं तिङ् पदम् सर्वमनुदात्तं न।
अर्थ:-अपादादौ वर्तमानं पदात् परं क्रियाप्रश्नेऽर्थे वर्तमानेन निपातेन किमित्यनेन युक्तम् उपसर्गवर्जितं प्रतिषेधवर्जितं च तिङन्तं पदं सर्वमनुदात्तं न भवति।
उदा०-किं देवदत्त: पचति, आहोस्विद् भुङ्क्ते । किं देवदत्त: शेते, आहोस्विद् अधीते।
आर्यभाषा: अर्थ- (अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान (पदात्) पद से परवर्ती (क्रियाप्रश्ने) क्रिया के पूछने अर्थ में वर्तमान (निपातेन) निपात-संज्ञक (किम्) किम् इस शब्द से (युक्तम्) संयुक्त (अनुपसर्गम्) उपसर्ग से रहित और (अप्रतिषिद्धम्) प्रतिषेध से रहित (तिङ्) तिङन्त (पदम्) पद (सर्वमनुदात्तम्) सर्वानुदात्त (न) नहीं होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org