Book Title: Paniniya Ashtadhyayi Pravachanam Part 06
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
सप्तमाध्यायस्य तृतीयः पादः
३२१ सेनानी' शब्द से-सेनान्याम् । ग्रामणी' शब्द से-ग्रामण्याम् । यहां सत्सूद्विषः' (३।२।६१) से 'विप्' प्रत्यय, अट्कुप्वाङ्' (८।४।२) से णत्व और 'एरनेकाचोऽसंयोगपूर्वस्य' (६।४।८२) से 'यण' आदेश होता है। आम्-आदेश:
(२) इदुद्भ्याम् ।११७ । प०वि०-इद्-उद्भ्याम् ५ ।२। स०-इच्च उच्च तौ इदुतौ, ताभ्याम् इदुद्भ्याम् (इतरेतरयोगद्वन्द्वः)। अनु०-अङ्गस्य, डे:, आम्, नदीति चानुवर्तते। अन्वय:-नदीभ्याम् इदुद्भ्यां डेराम् ।
अर्थ:-नदीसंज्ञकाभ्याम् इकारान्तोकारान्ताभ्यामऽङ्गाभ्याम् उत्तरस्य डिप्रत्ययस्य स्थाने आमाऽऽदेशो भवति ।
उदा०-(इद्) कृत्याम्। (उद्) धेन्वाम् ।
आर्यभाषा: अर्थ-(नदीभ्याम्) नदी-संज्ञक (इदुद्भ्याम्) इकारान्त और उकारान्त (अङ्गाभ्याम्) अङ्गों से परे (डे) ङि-प्रत्यय के स्थान में (आम्) आम् आदेश होता है।
उदा०-(इद्) कृत्याम् । कृति-रचना में। (उद्) धेन्वाम् । दुधार गौ में।
सिद्धि-कृत्याम् । यहां इकारान्त कृति' शब्द से 'स्वौजसः' (४।१।२) से डि' प्रत्यय है। इस सूत्र से इस 'कृति' शब्द से परे डि' को 'आम्' आदेश होता है। 'इको यणचि' (६।१।७५) से यणादेश है। ऐसे ही 'धेनु' शब्द से-धेन्वाम् । आम्-आदेश:
(३) औत् ।११८ । प०वि०-औत् ११। अनु०-अङ्गस्य, इदुद्भ्याम् इति चानुवर्तते। अन्वय:-इदुद्भ्यामऽङ्गाभ्यां डेरौत् ।
अर्थ:-इकारान्तोकारान्तायामऽङ्गाभ्याम् उत्तरस्य डि-प्रत्ययस्य स्थाने औकारादेशो भवति।
उदा०-(इद्) सख्यौ । पत्यौ। (उद्) । यदिकारान्तं न नदीसंज्ञकं नापि घिसंज्ञकं तदिहोदाहरणं वेदितव्यम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org