Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 9
________________ अथ चतुर्विंशत्यक्षरचरणं संकूत्यां किरीटवृत्तम् देवकिरीटमणिप्रकरप्रतिरञ्जितपादसरोजयुगं तव भातु सदा मम चेतसि देवविकीर्णसरोरुहचारि सुखाकर ! । यत्र विभाति नखावलिरीश्वर ! पद्ममणिप्रकरप्रतिमाङ्गुलिमस्तकराजिसुधाकरबिम्बसमा शमनिज्जितदोषरिपव्रज ! ॥३७॥ अथ चण्डवृष्टिप्रपातनामा सप्तविंशत्यक्षरचरणो दण्डकः पठ्यते जय जय सुरयक्षविद्याधराधीशमादिभिः सङ्कुले सर्वशोभाकरे समवसरणभूमिभागे यथावत्समावेशितानेकलोकाकुलेऽतिप्रभे। मणिकनकविचित्रचञ्चत्प्रभाहारिसिंहासनाध्यासिनो देशना देव! ते त्रिभुवनततकाममोहादिघोरानलोज्झासने चण्डवृष्टिप्रपातायते ॥३८॥ इति श्रीमज्जिनचरणसरोजचञ्चरीकवादिमातङ्गपञ्चाननमहाव्रतपञ्चकविलासगेहतपश्चर्याचरणचक्रवर्त्याचार्यवर्यश्री मद्विजयनेमिसूरीश्वरशिष्यप्रवर्तकयशोविजयविरचिता सहृदयकण्ठशोभिनी वीरोज्ज्वलगुणगुम्फिता विविधनामगर्भच्छन्दोमयमुक्तकषट्त्रिंशिका ॥ ॥ इतिश्रीचरमजिनेश्वरश्रीमहावीरस्वामिषट्विंशिका समाप्ता ॥ ३५. अष्टभकारमनोहरबन्धनवृत्तकिरीटमिदं परिभावय ॥ अन्यत्राऽप्युक्तम्पादयुगं कुरु नूपुरसुन्दरमत्र करं वररत्नमनोहरवर्णयुगं कुसुमद्वयसंगतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालयपिङ्गलपन्नगराजनिवेदितवृत्तकिरीटमिदं परिभावय ॥ उट्टवणिका यथा - ॥ ॥ ॥ ॥ ॥ ॥ sms ३६. यदि नगणयुगं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो मतो दण्डकः ॥ उट्टवणिका यथा - 51551S SS SS SS SS SIS

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86