Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
काव्यानुवादः
हाईकुसप्तकम् ॥ सानुवादम् डॉ. वासुदेवः पाठक: ‘वागर्थः'
निर्लेप रहुं; वादळ आवे जाय; व्योम समो हुं.
स्याम् नु निर्लेपः यान्त्यायान्ति मेघाः, व्योमवदहम् ॥
अस्त पामतो सूर्य पण पश्चिमे; उदय न त्यां.
गत्वा पश्चिमे सूर्योऽप्यस्तमेवैति; नोदयस्तत्र ॥ उत्तमं मित्रम् दर्पणः, रोदने मे नैव हसति ॥
उत्तम मित्र दर्पण; रडं त्यारे हसे नहीं ओ.
दुःखसागर करुं हुं आचमन बनी अगस्त्य.
दुःखार्णवस्य आचमनं करोमि अगस्त्यो भूत्वा ।
अस्थिर जळे प्रतिबिंबित चन्द्र झंखे स्थिरता !
अस्थिरे जले प्रतिबिम्बितश्चन्द्रः स्थैर्यमाकाङ्क्षन् !
सक्षमाधार पडशे ना आकाश; वधतां वृक्षो.
सक्षमाधारः, पतिष्यति नाऽऽकाशम् वर्धन्ते वृक्षाः ॥
पोतानुं गणी खूब सजाव्यु घर; थै ट्रान्सफर ?
मत्वा स्वकीयम् सु-संस्कारितं गृहम्; किं स्थानान्तरम् ?

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86