Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तओ इओ तओ दट्ठण कंचि वि न पेक्खंतो झड त्ति सगिहं पत्तो । गिहब्भंतरं गंतूण जाव तेण वत्थखंडं सम्मं निरूविअं ताव तत्थ सयं दीणाराइं दिट्ठाई । अओ सो अच्चंतं हरिसिओ जाओ। किंतु कयाइ एयस्स धणस्स सामी एत्थ आगच्छेज्ज त्ति भयाओ तेण तं वत्थखंडं बंधिऊण धन्नकोत्थलके संगोवियं सयं च केणइ कज्जेण बाहिं गओ ।
इओ य, तस्स खेत्तमापगस्स पुत्तो नियवयंसेहिं समं नाडयं पेच्छिउकामो धणं इच्छंतो तत्थ समागओ । तेण चिंतिअंजं – 'एयाओ धण्णकोत्थलगाओ जइ किंचि धण्णं गेण्हिऊण विक्केमि ता नाडयपाउग्गं धणं तु अवस्सं लहेज्ज' । अओ तेण किंचि धण्णं पोलियंमि बंधेऊण गहियं । तं च दीणारसयजुत्तं वत्थखंडं पि तेण धण्णेण समं चेव पोट्टलिगाए पक्खित्तं । तओ सो पोट्टलियं गहिऊण बाहिं निग्गओ।
एत्थ य, चउक्काओ गिहं समागओ भगदत्तो झडत्ति गिहब्भंतरं गंतूण उवाणहं पेच्छिउं आरद्धो ताव न दिटुं किं पि । तेण लच्छीए पुच्छियं । तीए वि 'मेयगस्स तं दत्तं'त्ति कहियं । भगदत्तस्स मुच्छा विव समागया । नीससिऊण कहेइ सो – 'मम जीवियस्स संचियं धणं गयं' । एयं सुणिऊण लच्छी वि समाउला जाया । तीए कहियं – 'सो मेयगो कया वि पारक्कं धणं न गहेइ । अओ तं चेव पुच्छउ' । भगदत्तो वि धावंतो चेव तस्स गिहं गओ। सो य करंडगाओ कयवरं समारयंतो उवविट्ठो आसि । एएण झडत्ति पुच्छियं – 'भो ! मेयगा ! तं मम गिहाओ जं उवाणहदुगं आणीअ तत्थ किंचि जुण्णं वत्थखंडं दिटुं न वा?' तेणुत्तं – 'सामिय ! तत्थ अवस्सं वत्थखंडं आसि किंतु मए तं गामाओ बाहिं चेव निक्कम्म जाणित्ता पक्खिविअं' ।
'भो ! झुट्ठ मा वएज्ज । सच्चं कहेसु तए तं वत्थखंडं कत्थ संगोवियं ? मम समग्गं पि धणं तंमि चेव आसि । सयं दीणाराई आसि । अओ सच्चं कहेसु' ।
एयं सुणिउं मूढो जाओ मेयगो पाएहितो उवाणहे कड्डिऊण पुणो पुणो विलोइयवंतो जइ एगाई दीणारं तत्थ हवेज्ज त्ति चिंतिऊण । तओ सअंसुनयणो कहेइ – 'सामिय ! सच्चं चेव कहेमि – मए निरत्थयं जाणिऊण तत्थेव पक्खित्तं तं वत्थखंडं । दीणारविसए नाऽहं किंचि जाणामि । मं दरिदं मुहा मा मारेह' । तओ सो भगदत्तं तस्स रुक्खस्स हेट्ठा नेऊण, सयं कत्थोवविट्ठो आसि कत्थ य उवाणहाओ जुण्णं वत्थखंडं कडेऊण पक्खिवियं ति सव्वं दरिसियवंतो । जत्थ य वत्थखंडं पक्खिवियं तत्थ ठाणे धूलीए लट्टिचिंधं लहुओ गडो य दिट्ठो भगदत्तेणं । अओ तेण निच्छियं मणे जहाऽवस्सं कोई दीणारजुत्तं वत्थपोट्टलियं घेत्तूणं गओ त्ति ।।
तओ मेयगं पेसिऊण तेण चिंतियं जहा – 'धणमेयं जइ वि अईव परिस्समेण संचियं मए, तह वि मे पुण्णस्स अप्पत्तणेण विणटुं। अओ किं कीरउ? सव्वं विहिविलसियं अणिच्छंतेण वि सहियव्वं चेव' । एवं चिंतेंतो सो जाव गिहं गच्छेइ ताव खेत्तमापगपुत्तो धण्णपोट्टलियं घेत्तूण समागच्छंतो तस्स मग्गे मिलिओ । तेण चेव पुच्छियं भगदत्तस्स – 'भो खेत्तिआ ! धण्णमेयं किणसि ?' तेणुत्तं – 'कहं देसि'? अणेण कहियं – 'सव्वं देमि जइ बे रूवगे देसि' । एसो कहेइ – 'बेहिं रूवगेहिं तु एत्तोऽपि
८२

Page Navigation
1 ... 80 81 82 83 84 85 86