Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ परं न किंचि विदिट्ठे | अओ सव्वहा निरासो जाओ सो चिंते 'नूणं धणमेयं मम भागहेये नत्थि । अण्णहा एवं पुणोवि न विणट्ठे हवेज्ज' त्ति । तओ इओ तओ धाविऊण तेण बहुणो लोगा एयट्ठे पुच्छिया किंतु न केण वि गंठी दिट्ठा आसि अओ सव्वेहिं पि निसेहियं । भगदत्तो वि एवं कुणंतो अईव परिस्संतो जाओ । भोयणं काउं तुरंतो चेव निग्गओ आसि अओ पिवासाउलो वि जाओ । ता जलं गवेसमाणो सो तं चेव कूवं दट्ठूण झडत्ति तत्थ गओ । अह जलं पाउं भायणं किं पि न आसि तप्पासे, अओ सिरे विंटियं वत्थं चेव एगं पज्जंतं हत्थे रक्खिऊण कूवे पक्खिवियं, जेण तं जलकिलिन्नं काउं पच्छा य पवीलिउं जलं पिबेज्जा । परंतु तं वत्थं चउरंगुलेहिं चेव हस्सं आसि अओ जलतलं न छिवइ । तत्तो भगदत्तेण कूवकंठंमि किंचि नमिऊण तं पुणोवि पक्खित्तं वत्थं । एयाए वेलाए तं जले चेव पडियं । अओ तं सम्मं जलद्दं काउं भगदत्तेण इओ तओ चलावियं । एवं कुव्वंतस्स य सहस त्ति हत्थट्ठिओ पज्जंतो छुट्टिओ वत्थं च कूवे पडियं । तओ दइवं निंदंतो सो परिस्संतो पिवासाभिभूओ य गिहं गओ । किंचि सत्थीहूओ य रज्जुं गहिउं तं सिरवेंटणं कूवाओ निक्कासिउं पुणरवि तत्थ गओ । जओ तं थोवदिणपुव्वं चेव नवं गहियमासि । दीणाराई तु गयाइं चेव, नवं वत्थं कहं गमेज्ज ? अओ कूवं गंतूण तेण पासं काउं रज्जू कूवंमि पक्खित्ता । सिरवेंटणं च तंमि लग्गं । किंतु जाव तं कड्डेइ ताव तं वत्थं कूवे चेव कहिं पि विलग्गं । जइ बलेण तं कड्ढेइ तो तं फिट्टेइ | अओ रज्जुं कूवकंठंमि बंधिऊण सो सयं चेव कूवे उत्तरिओ । कूवे थोवं चेव जलं आसि । पायं ठवेंतस्स चेव भगदत्तस्स पायहेट्ठा किंपि कढिणं वत्थं संघट्टियं । तेण चितियं जहा 'कोई मंडूओ हविज्ज'त्ति । 'परं मंडूओ ईइसो कढिणो कहं हवेज्ज ? 'त्ति चिंतेंतेण तेण हत्थेण तं त्युं बाहिं कड्डि । जाव य पासेइ ताव तं चेव दीणारगंठि उवलभित्ता हिट्ठो जाओ । तओ सिरविटणं चाऽवि कड्ढित्ता रज्जुमवलंबिऊण बाहिं निग्गओ । - 1 तओ गिहं गंतूण तेण लच्छीए सव्वं कहियं । तीए वि एएण अईव हिट्ठाए घयदीवो कओ, सच्चनारायणकहापढणत्थं च पुरोहियस्स निमंतेउं तुरियतुरियं गया । - एत्थ य, सो मेसवालो अण्णंमि दिणे तंमि कूवे ओयरिऊण सव्वत्थ पेक्खीअ किंतु मयमंडूयस्स अवसेसं मोत्तूण न किंचि वि उवलहीअ । हयासो सो दइवं निंदंतो गिहं गओ । कइवयदिणाणंतरं सो भगदत्तस्स गिहं समागओ केण वि कज्जेण । ताहे संलावं कुणंतेण तेण नीससिऊण कहियं – 'खेत्तिआ ! ममं तु सव्वं पि नट्टं । किंतु दइवे रुट्ठे अण्णं किं काउं सक्कं ?' । भगदत्तेण 'किं जायं ?' ति पुच्छिए तेण कहियं 'समत्थजीवियस्स सव्वं पि संचियं धणं सया वि सहियं चेव गहिऊण भमंतस्स मम पिट्ठीए चोरा समावडिया । तओ तेहिंतो धणं रक्खेडं मए धावंतेणं चेव सा धणगंठी एगंमि कूवे पक्खित्ता “कल्लं एत्थाऽऽगंतुं गहिस्सामि "त्ति चिंतेंतेण । किंतु जयाऽहं कूवंमि अवयरिऊण पेक्खामि ताव न किंपि उवलद्धं' । भगदत्तेण पुच्छियं – 'केवड्डुं धणं आसि ?' तेणुत्तं – 'सयं दीणाराई' । ‘कंमि कूवे पक्खित्तं आसि तए तं ?'ति भगदत्तेण पुट्ठे तेण तस्स दिसा - ठाणाइयं कहियं । - ८४ -

Loading...

Page Navigation
1 ... 82 83 84 85 86