Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ एयं सुणित्ता भगदत्तेण चिंतियं – 'नूणं जं धणं मए कूवाओ गहियं तं एयस्स चेव हविज्ज । जओ मम दीणारगंठी तु नईतडे विणट्ठा' । तओ तेण लच्छीए सव्वं पि कहियं । तीए वि तं अणुमोइयं तओ दोहिं वि निच्छिऊण जहा - 'पारक्कं केणइ य परिस्समेण अज्जियं धणं अम्हाण न कप्पइ'त्ति सा दीणारगंठी तस्स मेसवालस्स समप्पिया कहियं च - 'एसा सा गंठी मम तंमि चेव कूवे उवलद्धा' | तं दद्धुं गहिउं च सो मेसवालो अईव हिट्ठो पुणो पुणो ते दो वि पणमिऊण सगिहं गओ । — 'एत्तिएण धणेण मम समग्गं पि जीवणं जाव सुहेण निवाहो हवेज्ज, किंतु जइ कज्जं न करेमि तो जणाणाऽऽसंका होज्ज' त्ति चिंतेउं सो मेसे चेव चारेइ पइदिणं । दीणाराई च एगाए पोल्लाए वंसलट्ठीए भरिऊण पासट्ठियं चेव तं लट्ठि रक्खेइ । एवं चेव दो मासा ववगया । अह वरिसायालो समागओ । पढमेण चेव वरिसणेण नई जलपुण्णा संजाया । ताहे मेसाण जलं पावेउं नईतडे सो मेसवालो समाणीअ । मेसा वि अहमहियाए जलं पाउं धाविया । ताहे ते निवारेउं अणेण जाव लट्ठी उल्लंबिया ताव सा हत्थाओ छुट्टिऊण जलपवाहंमि पडिया । पवाहवेगो अहिययरो आसि, जलं पि गहणं आसि । जइ तं लंट्ठि गहेउं एसो जले पडेज्ज तो मेसे को रक्खेज्ज ? तहा जीवियभयं पि आसि चेव । अओ नियभग्गं कोसंतो सो तत्थेव रोवंतो ठिओ । तंमि चेव दिणे भगदत्तस्स वि केणइ कज्जेण नयरंमि गंतव्वं आसि । तो सो वि नईतडे चेव ठिओ 'जलपवाहवेगो जइ मंदो होज्ज तो उत्तरेमि'त्ति चिंतंतो । ताव तेण समीवे चेव सा लट्ठी दिट्ठा । सुंदरं लट्ठि दट्टं तग्गहणलालसो सो झड त्ति नईए उत्तरिऊण तं गहिउं पुणो वि तडंमि समागओ । तओ तं सुंदरं दद्धुं हिट्ठो सो ‘अज्ज वि पवाहवेगो अहिगो । ता जाव एसो मंदो हवइ ताव लट्ठिमेयं गिहे मोत्तुं पुणो वि आगच्छामि' त्ति चितिउं सो गिहं गओ । लच्छी य ताहे कस्स वि पाडिवेसिअस्स गिहं गया आसि अओ गिहकवाडं संवुडं आसि । गिहंगणे य दो सुणगा जुज्झता आसि । एयं दण ताण बीहावणत्थं भगदत्तेण लट्ठी उल्लंबिया । किंतु सा थंभे थड त्ति घट्टिऊण भग्गा दुहा जाया । तत्तो य खण खण खण त्ति दीणाराई पडियाई । भगदत्तो अईव विम्हयावन्नो सव्वाइं वि दीणाराई संचिऊण गिब्धंतरे गओ । गणियाइं च ताणि जाव ताव सयं जायाइं । नईतडे चेव तस्स दीणारसयं विणमासि मासदुगपुव्वि, अज्ज पुण नईतडाओ चेव एयं दीणारसयं लद्धं । सो वि 'अहो विहिविलसियं !' ति चितिऊण तं दीणारसयं जोग्गठाणंमि मुंचीअ । अहऽण्णया सो चेव मेसवालो तस्स गिहमागओ । भगदत्तेण तस्स भोयणाइयं कराविअं । तओ वट्टे लावे मेसवालेण पुव्वं पिव नीससिऊण कहिअं 'भायरा ! मम दोहग्गं केरिसमत्थि । ममं समग्गजीवियेण संचियं धणं खणमेत्तंमि जले निमग्गं' । अणेण कहियं 'कहं विय ?' सो कहेइ 'सुणाहि । एक्कवारं तु मम दीणारसयं विणट्टं तुमए उवलद्धं पुणो वि मे दिण्णं । परंतु सव्वे विन तुम्हारिसा हवंति । एहि पुण एगाए पोल्लाए वंसलट्ठीए ताई दीणाराई पूरिऊण लट्ठि सव्वया मम पासे चेव रक्खंतो चिट्ठामि । तो एगया सा लट्ठी नईए पडिया कत्थवि गय त्ति न जाणेमि' । ८५ - - -

Loading...

Page Navigation
1 ... 83 84 85 86