Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 86
________________ भगदत्तेण किंपि विचारेत्ता कहियं - 'अहं जाणामि सा कत्थ गय त्ति / परं तं जइ मम कहणं मन्नेज्ज तो कहेमि' / तेण वि धणासाए कहियं - 'भाया ! अहं तुम्ह सव्वं पि कहणं मन्निहामि, कहेउ' / एएण पुढे - 'जइ एवं ता पढमं कहेसु, कहं तए एयं दीणारसयं संचियं ?' एयं सुणेत्ता सो चित्ते चमक्किओ सच्चं चेव कहीअ जहा - 'एयं दीणारसयं न ममसंतियं, एयं खु मह नईतडे पत्थरहेटुओ उवलद्धं' ति / 'अज्जदिणाओ नियएण तिण्हं मासाणं सत्तण्हं च दिणाण पुव्वि एक्कारसीदिणस्स मज्झण्हसमये नणु ?'त्ति भगदत्तेण पुच्छियं / मेसवालेण कहियं - 'सच्चं सच्चं / किंतु तुमए कहं जाणियं?' 'तं पि नईतडस्स पच्छिमदिसाहुत्तं पव्वयपुरघट्टाओ दसाहियपयाइं दूरे ठियस्स पत्थरस्स हेट्ठा ?' इइ पुणो वि भगदत्तेण पुच्छियं / ताहे तस्स वि 'आमं-आमं...किंतु...किं तुम्हसंतियं.....'ति कहंतस्स अंसुपुण्णाई जायाइं नयणाई। 'आमं, एयं महसंतियं चेव दीणारसयं / मए चेव तं तत्थ ण्हाणवेलाए पत्थरस्स हेट्ठा ठविअमासि / तं च मम पुणो वि उवलद्धं / महया परिस्समेण अज्जियं धणं सच्चं मह च्चिय आसि अओ वारं वारं विणटुं पि ममंतिए चेव समागयं / मए तुम्हमेयं ति चिंतिऊण दत्तं पि पुणो वि ममंतिए आगयं / ता मज्झ च्चिय एयं न तुम्हं / अओ मा मुहा सोगं कुणसु, जओ सव्वं पि विहिविलसियं चेव' / तओ 'एवमेयं ति कहिउंसो मेसवालो तुण्हिक्को जाओ। कंचि वेलं ठाऊण य जाव सो निग्गच्छइ ताव लच्छीए आगंतूण कहियं - 'भायरा ! एयं सच्चनारायणकहाए समप्पियं मिट्ठन्नं गहेऊण चेव एत्तो गंतुं सक्किज्जइ' / ताहे तेण वि 'अवस्सं गेण्हामि / परंतु तत्तो ममं पि गिहमि सच्चनारायणकहापाढणकाले तुम्हेहिमवस्समागंतव्वं' / लच्छीए वि 'अवस्सं आगमिस्सामो'त्ति कहित्ता मिट्ठन्नं दिन्नं / तओ जाहे सो निग्गओ ताहे भगदत्तेण कहियं - 'भो भाया ! कत्तियसुद्धक्कारसीए तुमए एत्थ आगंतव्वं ति मन्नेसु मम वयणं' / 'किं अत्थि तद्दिणे ?'त्ति अणेण पुच्छिए तेण कहियं - 'एयं धणं अईव चंचलं / ता एयं थिरीकाउं चिंतेमि' / 'एयं खु कहं थिरीहवेज्ज?' मेसवालेण पुढे / 'थिरीकरणोवाओ मए सच्चविओ / जइ वि एत्थ खणभंगुरंमि संसारे नत्थि किंपि थिरं तह वि एयस्स धणस्स विणिओगेण गाममज्झे एगा साला बालाण पढणत्थं निम्मावेमि त्ति चिंतियं अत्थि / जओ अम्ह गामंमि साला चेव नत्थि'त्ति भगदत्तेणुत्तं / एयं सुणिऊण अईव आणंदिओ सो मेसवालो कहीअ - "किंतु ममाऽऽगमणेण किं भे पओयणं?' 'अरे ! तंमि दिणे सव्वेसि बालगाणं तुम्ह हत्थेण चेव मिट्ठियं देस्सामो'त्ति भगदत्तेण हसंतेण कहियं / ताहे 'एवं हवउ भाया ! एवं हवउ / किंतु मिट्ठियाए सव्वं पि मुल्लं अहं चेव दाहं, ता न तए किंचि वत्तव्वं' ति भणिण भगदत्तमुहे हत्थो दिन्नो / तस्स पेम्मभरिअं ववहारं दट्ठण भगदत्तो वि गग्गओ जाओ मेसवालं च समालिंगिओ। ताहे लच्छीए वि गिहब्भंतराओ महरसरेण कहियं - 'पुणो वि अवस्सं आगच्छेज्ज'त्ति / (गुज्जरमूलं-रमणलाल सोनी) 86

Loading...

Page Navigation
1 ... 84 85 86