Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ सदासी रण्णी कुंभगारीए गेहे गच्चा, रुवंतीए तीए समीवे उवविसिऊण सा रोविउं लग्गा । नरिंदो वि तत्थ महिसीए गमणं सोच्चा सो सप्पहाणो तत्थ गओ, पच्छा सेणावई, कोट्टवालो, नयरसेट्ठी जाव पउरजणा वि गंतूण रोविउं लग्गा । 'को तत्थ मउ' त्ति केवि न पुच्छंति, सव्वे रुवमाणा संति । तइआ तत्थ एगो वइएसिगो आगओ, सो अन्नं पउरजणं पुच्छइ – 'को एत्थ मओ?' । सो कहेइ – 'हं मित्तस्स पच्छा' आगओ, तेण मम मित्तो जाणेइ ।' सो मित्तं पुच्छइ, सो अन्नं दंसेइ, एवं कमेण एगेण पउरजणेणुत्तं – 'हं नयरसेट्ठिणो पच्छा आगओ' । नयरसेट्ठी कोट्टवालं, कोट्टवालो सेणावइं, सेणावई पहाणं दंसेइ । पहाणो वि कहेइ – 'नरिंदस्स पच्छा हं आगओ' । पहाणो नरिंदं पुच्छइ – ‘एत्थ को मच्छं पाविओ' । नरिंदो कहेइ – 'अहं न जाणामि, जओ हं महिसीए पच्छा आगओ'। नरिंदो महिसिं पुच्छइ - 'को एत्थ मओ' । सा वएइ – 'अहं न जाणामि, किंतु दासी जाणेइ' । तया रण्णी दासिं पुच्छइ - 'को एत्थ मच्चं पाविओ?' | दासी कहेइ – 'अहं न जाणामि, परंतु तव सहिं कुंभारि रुवंति दट्ठण मए उत्तं – तव सहीए गेहे को वि मओ' । तया महिसी कुंभगारिं नियसहिं पुच्छइ – 'को तव गेहे अज्ज मओ?' । सा बोल्लेइ – 'अज्ज मम गद्दहीपुत्तो मयणो नाम बालगद्दहो मओ, बालगद्दहो एसो मम बहुवल्लहो आसि, तेणाहं रोवेमि' । एवं मयणस्स मच्चुकाणे परमत्थं अणच्चा गयाणुगइगा सव्वे आगया समाणा हसणीआ संजाया । तओ लोगुत्तमे धम्मे सद्धम्म सम्मं जाणिऊण पयट्टिअव्वं, न गयाणुगइयत्तणेण । उवएसो - गद्दहमच्चुकाणंमि, पउत्तिं मोहगब्भियं पासित्ता 'सुपरिक्खित्ता, कज्जं किमवि साहए' ॥२॥ गयाणगइगोवरि मयणमच्चुकाणस्स कहा समत्ता । - सूरीसरमुहाओ १. पश्चात् । ८०

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86