Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(५) परिणामसुहावहकज्जम्मि धणियपुत्तस्स कहा
तक्काले दुक्खहेउं पि, परिणामे सुहं सुहं ।
अन्नाणा मण्णए दुक्खं, जहा सेट्ठिअपुत्तओ ॥१॥ एगो धणिअपुत्तो पओजणत्थं अन्नदीवे गंतुं बंदिरं पइ चलिओ । मग्गे गच्छंतो खलिअपाओ पडिओ, तेण अईव पीडा संजाया । तओ पच्छा निवट्टिऊण कद्वेण घरंमि समागओ समाणो चिंतेइ - "हा ! किं जायं?, जइ परदीवे न गच्छिस्सं, तया मम महाहाणी होस्सइ, अहुणा मम दइव्वं परंमुहमत्थि, किं काहं ?" एवं वियारंतो दुक्खेण दिवसे नेइ ।
एगया तेण सुयं – तं पवहणं जलम्मि निबुड्डु, जंमि आरोहिऊण परदीवे गमिरो हं आसि । तया तस्स बहुआणंदो संजाओ, जओ हं खलिअपाओ तया पडिओ, तं सोहणं जायं । अन्नहा हं तंमि पवहणे गच्छेज्जा, तया ममावि केरिसी अवस्था होज्जा, हं पि जले निमग्गो सिया । एवं 'तस्स पुव्वं दुक्खं पि, पच्छा सुहजणगं संजायं' ति ॥ उवएसो -
धणिपुत्तस्स दिद्वंतं, परिणामसुहावहं । जाणित्ता 'पत्तकालंमि, समभावेण चिट्ठए' ॥२५॥ परिणामसुहावहकज्जम्मि धणिअपुत्तस्स कहा समत्ता ॥
- गुज्जरभासाकहाए
(६) गयाणुगइगोवरि मयणमच्चुकाणस्स कहा
गयाणुगइओ लोगो, परमटुं न चिंतइ ।
मयणमच्चुकाणे हि, सव्वे लोगा समागया ॥१॥ कम्मि वि नयरे कुंभारस्स भज्जाए सह नरिंदरण्णीए सहित्तणं अहेसि । कुंभगारभज्जाए एगा गद्दही अईव वल्लहा आसि । गद्दहीए पुत्तो जायइ, किंतु सो जायमेत्तो मरइ । तेण कुंभगारभज्जा सएव झूरेइ । एगया तीए गद्दहीए पुत्तो संजाओ । सो अईव सेयरूवो अत्थि । तीए तस्सुवरि बहू नेहो अत्थि, तओ तस्स नामं मयणु त्ति दिण्णं । सा मयणं सम्मं पालेइ, एगंमि वासे जाए समाणे सो वि मयणो मच्चुं पत्तो । तया सा कुंभगारी अईव रोवइ । तीए रोवमाणीए तप्परिवारो वि रोवेइ । तंमि काले नरिंदभज्जा किंपि कारणत्थं कुंभगारीगेहे दासिं पेसेइ । सा दासी तत्थ आगया सपरिवारं च कुंभगारिं रुवंति दट्ठण चितेइ - 'नूणं इमीए गेहे को वि मओ, तेण सव्वे रुवंति' ।
तया सा दासी सिग्घं तत्तो निस्सरिअ रण्णि कहेइ – 'तीए गिहे को वि मरिओ' । तं सोच्चा
१. श्वेत- ।।
७९

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86