Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(३) किवणसेटिस कहा किवणा धणिणो केई, दिज्जा दव्वं कया वि नो ।
कुज्जा गालिपयाणं तु, जह पुत्तस्स सेट्ठिणो ॥१॥ कम्मि वि नयरे एगो सेट्टिपुत्तो वरिवट्टइ । भवियव्वयाजोगेण सो अईव निद्धणो जाओ। उत्तमकुलुप्पन्नत्तणेण कस्स वि पासे किंपि न मग्गेइ, तओ तस्स पुत्ता वि पुण्णभोयणापत्तीए दुहिआ हंति । तया पुत्तदुक्खेण दुहिआ भज्जा कहेइ - "हे सामि ! एए पुत्ता भोयणाभावेण मरिस्संति, तुम्हाणं पुत्तदुक्खं पासिऊण किं दया नागच्छइ ? अओ पुत्ताणमुवरि अणुकंपं काऊण कस्स वि पासे गंतूण, किंपि आणेऊण पुत्ते पालेह, अन्नहा ते मरिस्संति, तेसिं हच्चाजायपावं पि तुम्हाणं लग्गिस्सइ" । सो भज्जं कहेइ - "अज्जजाव मए कस्स वि पासे न मग्गिअं, अहुणाहं कत्थ गच्छामि?, कं पत्थेमि?" | भज्जा आह - "तुम्हे पिउमित्तसिट्ठिघरे गच्छिज्जाह, सो अवस्सं किंपि दाहिइ" । भज्जाए अईवग्गहेण सो नियपिउमित्तसेट्ठिस्स घरे गओ, तया सो सेट्ठी आसणे उववेसिअ आयव्वयनामाइं लिहंतो अत्थि, तं नमित्ता अग्गओ सो उवविट्ठो । "एसो धणहीणो संजाओ, तेण किंपि मग्गिउं आगओ, अओ मउणं चिअ सेयं" ति चिंतिऊण सेट्ठी लिहणपरो चिट्ठइ, तेण य सह वत्तालावं पि न करेइ । सेट्ठिपुत्तो चिंतेइ – “अहुणा एसो कज्जाउलो अत्थि, कज्जसमत्तीए मं पुच्छिहिइ"त्ति चिंतिऊण तत्थ च्चिअ उवविसइ । एवं जामद्धे गए सेट्ठिणा चिंतिअं - "एसो न गमिहिइ, कं पि उवायं करोमि" ।
उवलद्धबुद्धी सो आसणे सुविऊण आसीसपायं अप्पाणं वत्थेण आवरिऊण संठिओ । तया सो सेट्टिपुत्तो चिंतेइ - "एसो अईव संतो अत्थि, तेण सुत्तो, तओ हं इमस्स पायसंवाहणं करेमि" । तओ सो सेट्ठिस्स पायसंवाहणं करेइ । सेट्ठिणा तया नायं - "मम किंकरो संवाहणं कुणेई" । तया कम्मकरं समुद्दिसिअ सेट्ठी पुच्छेइ – 'एसा बला किं गया ?' । तं सुणित्ता सेट्टिपुत्तो चिंतेइ – 'एसो किंपि न पुच्छइ, धणं पि न देइ, गालिं तु देइ, तओ अस्स पच्चुत्तरं पि सम्मं दायव्वं'ति चिंतिऊण सेट्ठिपुत्तो कहेइ - "एसा बला न गया, किंतु तुम्ह गले वग्गिआ, गहणं विना न गच्छेज्जा" । एवं सोच्चा सिग्घं उवविट्ठो समाणो नियकम्मगराहिवई कहेइ – 'किंपि दाऊण एणं निस्सारय निस्सारय' त्ति । तया किंकराहिवई सेट्टिपुत्तस्स एगं रूवगं दाऊण निक्कासेइ । सो सेट्टिपुत्तो घरे गंतूण नियभज्जं कहेइ - "सुहंमि सहेज्जगरा जणा बहवो हुंति, दुहमि विरल च्चिय हवंति, तेण मए सेट्ठिवराओ अवमाणसहणेण रूवगमेव लद्धं" | उवएसो -
किविण-सेट्ठिणो नायं, सब्भावेण विवज्जिअं । नच्चा 'अणाहदीणेसु, कुणेज्जा सव्वया दयं' ॥२॥
किवणसेट्ठिस्स कहा सम्मत्ता ।
- सूरीसरमुहाओ
७७

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86