Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राकृतविभागः
कथा
पाइयविन्नाणकहा आ.श्रीविजयकस्तूरसूरिः
(१) अज्जबालगस्स कहा सज्जणो जीवियंते वि, ससहावं न मुंचइ ।
अज्जबालग-विंछूणं, दिलुतो एत्थ वुच्चइ ॥१॥ एगो अज्जबालगो विहरमाणो नईतडे गओ । तत्थ नईजले पडिअं विछुअं मरंतं दट्ठणं तस्स हियये करुणा जाया । जओ बालत्तणे वि अंबाइ सो अज्जबालगो अहिंसाए सुत्ताई पाढिओ जहा - "विरमेहि पाणाइवायाओ हे पत्त ! विरमेहि मसावायाओ हे पत्त !" इच्चाई । तओ अच्चंतकारुणिओ सो जले पडिअं विछु निक्कासणाए हत्थेण गिण्हइ । तया सो जाइसहावओ तं डसिऊण जले पडिओ । बीयवारं पि तं जलाओ निस्सारिउं जएइ, तया वि सो बालको डसिओ । तप्पीडं अगणितो तइयवारं पि तं निक्कासिउं उज्जमेइ, तयावि सो दट्ठो, तह वि चउत्थवारं सिग्धं तं जलाओ नीसारेइ ।
तया तत्थ एगो रयगो वत्थाई धुवंतो अहेसि । तं तारिसं दट्टणं कहेइ - "मुरुक्ख ! जयंमि तुम्हारिसा जणा कई संति ?, जेण एयारिसतुच्छविसमइअजंतुद्धरणत्थं तुमं उज्जमेसि" । अज्जबालगो आह – 'तुमं ममं मुक्खं कहेसि, तत्तओ नाऽहं मुरुक्खो, जओ खुद्दो वि विंछुओ मरणंते वि नियजाइसहावं न मुंचेज्जा, तयाऽहं मणूसोऽवि होइऊण मम परदुक्खविणासरूवं उत्तमसहावं कहं चएमि ?" । एवं उत्तमपुरिसा मरणंते वि नियउत्तमसहावं न मुंचंति । उवएसो -
अज्जबालगदिद्रुतं, परदुक्खविणासणे । सोच्चा ‘भवेह तुम्हे वि, तह कारुण्णपेसला" ॥२॥ परदुक्खविणासणे अज्जबालगस्स कहा समत्ता ।
- सूरीसरमुहाओ
७५

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86