Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 76
________________ (२) सडियधण्णदाणंमि दाणसीलसेस्सि कहा जारिसं दिज्जए दाणं, तारिसं लब्भए फलं । सडियण्णपयामि, सेट्ठिणो एत्थ णायगं ॥१॥ कम्मि वि नयरे एगो दाणसीलो सेट्टिवरो आसि । सो सया विवेगरहियत्तणेण दाणंमि दीणाण सडिये कुहिये च जवे देइ । जणा जाणंता वि सेट्ठिस्स पच्चक्खं न कहिति । कयाइ सेट्ठिणा निअपुत्तो परिणाविओ। घरंमि पुत्तवहू समागया । सा ससुरस्स एआरिसं दाणं दट्ठणं चिंतेइ – “मम ससुरो उदारो दाणी वि अत्थि, परंतु परमत्थविआरणासन्नत्तणेण सडिअंकुहिअंच धन्नं दीणाणं देइ, तं च अजुत्तं, तत्तो कहं पि बोहेयव्वो" । एगया तीए तं सडियं जवधन्नं पीसिऊण लोट्टे काऊण सूवगारस्स रोट्टगकरणत्थं अप्पिअं, कहियं च - "जया ससुरो भोयणत्थं आगच्छेज्जा, तया तस्स तुमए एसो जवधण्णनिप्फण्णो रोट्टगो दायव्वो, जइ पुच्छइ तया मम नाम कहियव्वं"। सूवकारो वि जया सेट्ठी भोयणत्थे उवविट्ठो, तया तं चिअ रोट्टगं परिवेसेइ । सेट्ठी भोयणे तं पासिऊण सूवगारं पुच्छइ - "किमत्थं अज्ज मम एसो तुच्छो निस्साओ रोट्टगो दिन्नो?" सो कहेइ - "हं न जाणामि, तुम्हाण पुत्तवहू जाणेई" । सेट्ठिणा सा बोल्लाविआ, पुटुं च किमेयं दिण्णं?" । सा कहेइ - "हे ससुर ! जारिसं दाणं दिज्जइ, तारिसं चिअ भवंतरे लब्भइ, जओ तुम्हे वि सडियं तुच्छं जवधन्नं देह, भवंतरे तं चिअ लहिहित्था । तओ अहुणा एयस्स नीरसतुच्छसडियजवधन्नस्स अब्भासं न करिस्सह, तया परलोगपवन्नस्स तुम्ह एरिसमन्नं कहं रोइहिइ त्ति मए दिज्जइ" । एवं सेट्ठिवरो पुत्तवहूए हियगरं सरहस्सं सुवयणं सोच्चा, चित्तचमक्किओ तं पसंसिऊण तओ दिणाओ आरब्भ दाणे दीणाणं सेट्ठयरं धन्नं देइ ॥ उवएसो - दाणसीलस्स सेहिस्स, सुणित्ता चरियं इमं । दाणं भे तारिसं देज्जा, परत्थेह सुहं जहा ॥२॥ सडियधण्णदाणंमि दाणसीलसेटिस्स कहा समत्ता ॥ - सूरीसरमुहाओ ७६

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86