Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ সানলিঙ্গলে: कथा विहिविलसियं मुनिकल्याणकीर्तिविजयः पव्वयपुरस्स भगदत्तो खेत्तिओ अईव परिस्समसीलो अहेसि । तस्स भज्जा वि लच्छी गिहं सम्म चालेइ । अओ पइवरिसं तेसिं किंचि धणं रक्खिअंवटिज्ज । एवं च कमेण भगदत्तस्स सयं दीणाराई रक्खियाई जायाइं । एगदिणे सो संचियं धणं गणंतो आसि ताव केणइ आहूओ सो, जहा – 'भो भगदत्ता ! रेवयपुराओ ते मित्तो सुहदत्तो आगओ अत्थि । तं च बोल्लावेइ गामचउक्के' । सुहदत्तस्स नामं सुणिऊण चेव हरिसिओ भगदत्तो सव्वाइं वि दीणाराइं जुण्णे वत्थखंडे घल्लिऊण तं च वत्थखंडं समीवत्थे जुण्णे उवाणहे पक्खिविऊण चउक्कं पइ गरे । इओ य लच्छी गिहकज्जं कव्वंती आसि ताव गाममेयगो तत्थ समागओ। गिहबाहिराओ चेव तेण कूइयं – 'अम्मो ! अज्ज किं पि वत्थं दायव्वं चेव । अज्ज बारस मासा जाया, भवईए मम किंचि वि दिन्नस्स । ता जइ अज्ज किंचि न देसि तो अहमेत्थ चेव उवविसिस्सं' । लच्छीए बहुं चेव बोहिओ वि सो न किंपि बुज्झइ । तओ हारिआ लच्छी गिहब्भंतरं गंतूण पासेइ । किंतु न किंपि तारिसं वत्थं पत्तं । तओ तीए तं जुण्णं उवाणहदुगं दिटुं । ताहे तं चेव घेत्तूणं सा बाहिं समागया मेयगं च कहेइ - 'रे ! अज्ज एयं उवाणहदुगं चेव गिहिउं वच्चसु । कल्ले अज्जउत्तं पुच्छित्ता किंचि वत्थं दाइस्सं' । तओ तीए ते उवाणहा तस्स उच्छंगे पक्खित्ता । सो वि ते गेण्हिऊण गामबाहिं वट्टमाणं नियगिहं गच्छंतो एक्कस्स रुक्खस्स हेट्ठा उवविट्ठो । तओ तं उवाणहदुगं जाव सम्मं निरिक्खेइ ताव तेण तं जुण्णं वत्थखंडं दिटुं । तओ 'किमेएण जुण्णवत्थखंडेण ममं'ति चिंतंतो तं वत्थखंडं तत्थेव पक्खिवित्ता उवाणहदुगं च नियपाएसु परिहित्ता सगिहं गओ । एयावया कोई खेत्तमापगो निययकज्जत्थं तओ चेव निग्गओ । तेण एयं वत्थखंडं दिटुं । चउरो सो मयं उंदिरं पि कत्थइ पडिअंसम्म परिक्खेज्ज । अओ एयं वत्थखंडं गामबाहिं पडिअं विलोकित्ता तेण नियलट्ठीए जाव उक्खित्तं ताव तं अईव गुरुभारं जाणित्ता तं वत्थखंडं गहिअंनियकोसे य पक्खिअं। ८१

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86