Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अनुवादः
यथार्थमानवः अनुवादकः मुनिधर्मकीर्तिविजयः
(गूर्जरमूलम् - अज्ञातम्)
यदा ते सर्वाणि मित्राणि
धैर्याद् विचलितानि स्युरेवं तवोपरि दोषारोपणं कुर्युस्तानि,
तदाऽपि धैर्यमालम्ब्य त्वं स्वस्थीभवः, एवंकरणेऽपि नोद्विग्नो भवेः; अन्येषां तिरस्कारानपि
सानन्दं सोढुं शक्नुयास्त्वम्; स्वप्नसेवी भवन्नपि त्वं स्वप्नाधीनो न भवेः;
विजये पराजये वा मनसः संतुलनं रक्षेस्त्वम्; तव आवश्यकानि कर्तव्यानि निष्ठापूर्वकं कर्तुं त्वं समर्थो भवेः,
सर्वजनैः सह संमीलनेऽपि त्वं स्वव्यक्तित्वं संधारयः, महानुभावानां समागमेनाऽपि
जनविमुखो न स्यास्त्वम् तदा निखिलाऽपि पृथ्वी तवैवाऽस्ति
एकस्त्वमेव यथार्थमानवोऽसि ।
४२

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86