Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ भ्राष्ट्राग्नेरग्निवाहः (धूमः) प्रासादं प्रत्यगच्छत्, प्रासादस्य च मनोहरा भित्तयस्तेन कृष्णीभवन्ति स्म । तत एकस्मिन् दिने राज्यस्य प्रधानो वृद्धां प्रार्थितवान् - "भो मातः ! इतस्त्वया भ्राष्ट्रमिदं न प्रज्वालनीयम् । अग्नेधूमेन राजप्रासादस्य मूल्यवत्यो भित्तयः खलीभवन्ति । अस्माकं राजा सज्जनोऽस्त्यतस्त्वामग्नि ज्वालयितुं न निषिध्यति । अन्यः कोऽपि राजाऽभविष्यत्, तहि कियच्चित्समयात् पूर्वमेव त्वामितः प्राहेष्यत् ।" वृद्धया भाषितं - "एवं वार्ताऽस्ति ? तर्हि मम वार्तामपि शृणुत । वह्निर्न शमिष्यति । तदायत्तं तु मम जीवनमस्ति । यद्यसौ शाम्येत् तयहं किं खादिष्यामि ? केनाऽहं जीविष्यामि ?" _प्रधानो जल्पितवान् – “तदर्थं चिन्ता न कार्या । यदा युष्माभिरग्निविरंस्यते तदा युष्मभ्यं भोजनं वस्त्राणि धनानि च राज्यं दास्यति ।" वृद्धाऽवदत् - "न रे, भ्रातर्न ! अहमीदृशं साहाय्यं न काङ्क्षामि । अहं भिक्षुका नाऽस्मि । मम हस्तपादाश्चलन्ति, न त्वहं विकलाङ्गा, तयह किमर्थं परावलम्बिनी स्याम् ?" प्रधानेन वृद्धायै पुनर्विज्ञप्तिः कृता । किन्तु साऽचलाऽऽसीत् ।। कथेयं नृपस्य कर्णयोरागता । तदा क्रोधस्य स्थाने वैपरीत्येन स वृद्धायास्स्वाभिमानं दृष्टवाऽमोदत । वद्धा मरणपर्यन्तं भ्राष्टं ज्वालयन्त्येवाऽऽसीत् । राजमन्दिरस्य च शोभना भित्तयो वद्धाया धमेन दृष्यमाना आसन् । तथाऽपि न्यायप्रियो मानवेशो नौशीरवानो वृद्धाया भ्राष्ट्रं नोन्मूलितवान् । वृद्धां च न निष्कासितवान् । एवं तस्या उटजमपि न विनाशितवान् । एतादृगद्भुतन्यायप्रियतया राजा नौशीरवानो जगति परां प्रसिद्धि प्राप्तवान् । [विशेष: - इतिहासकारकैायप्रियताया ईदृश्योऽन्या अनेका घटना अपि लिखितास्सन्ति । गुर्जरराजमातृ-मीनलदेवीसम्बन्धिनी मलावतडागकथा तथा विकर्णिकस्य (कश्मीरस्य) नृपतेश्चन्द्रापीडस्य प्रासादस्य निर्माणार्थमपीदृश्येव कथा श्रूयते ।] कथामेतां श्रुत्वाऽस्माभिः किं कर्तव्यम् ? अस्माभिरेको जीवनपरिवर्तकः सङ्कल्पः कार्यः । अयमेव स सङ्कल्पो यदस्माभिरपि नीत्यैव प्राप्तव्यं, रीत्यैव भोक्तव्यं, प्रीत्या चैव दातव्यम् । एभिश्च स्वात्मा दुर्गते रक्षितव्यः । यदि वयमस्मज्जीवने नीतिं च रीतिं च प्रीतिं चाऽऽविष्करिष्यामस्तर्हि निश्चयात् वयमप्याऽऽत्माथिस्वहितवाञ्छुकजनपङ्क्त्यामस्माकं स्थानं ग्रहीष्यामः । किं वयं स्वात्महिताय करिष्याम एतावत् ? ६६

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86