SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अनुवादः यथार्थमानवः अनुवादकः मुनिधर्मकीर्तिविजयः (गूर्जरमूलम् - अज्ञातम्) यदा ते सर्वाणि मित्राणि धैर्याद् विचलितानि स्युरेवं तवोपरि दोषारोपणं कुर्युस्तानि, तदाऽपि धैर्यमालम्ब्य त्वं स्वस्थीभवः, एवंकरणेऽपि नोद्विग्नो भवेः; अन्येषां तिरस्कारानपि सानन्दं सोढुं शक्नुयास्त्वम्; स्वप्नसेवी भवन्नपि त्वं स्वप्नाधीनो न भवेः; विजये पराजये वा मनसः संतुलनं रक्षेस्त्वम्; तव आवश्यकानि कर्तव्यानि निष्ठापूर्वकं कर्तुं त्वं समर्थो भवेः, सर्वजनैः सह संमीलनेऽपि त्वं स्वव्यक्तित्वं संधारयः, महानुभावानां समागमेनाऽपि जनविमुखो न स्यास्त्वम् तदा निखिलाऽपि पृथ्वी तवैवाऽस्ति एकस्त्वमेव यथार्थमानवोऽसि । ४२
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy