________________
अनुवाद:
[‘लंडन’देशस्य सर्वोच्चन्यायालयस्य 'सर - रेन्टुल' इत्यनेन न्यायमूर्तिना स्वजीवनकाले मानवस्य चतुर्दश प्रधानाः स्खलनाः याः स्वानुभूतास्ता अत्र वर्ण्यन्ते ।]
१.
स्वकीयानन्दस्याऽनुसारेणाऽन्यजनस्याऽऽनन्दस्याऽपि कल्पनम् ।
२.
३.
४.
५.
६.
७.
अनुभूतिः
अनुवादकः मुनिधर्मकीर्तिविजयः
८.
बालकेभ्यः सकाशादप्युत्तमानामनुभवानामाशासनम् ।
सर्वेषां जनानां स्वभाव: समानोऽस्तीति मननम् ।
लघ्वीष्वपि घटनासु स्वस्खलनाया नाऽङ्गीकरणम् ।
कृतायाः स्खलनायाः प्रतीकारकरणं तथा तदर्थं कुतर्काणां चिन्तनम् ।
अन्यजनस्याऽशक्तिर्न क्षन्तव्या ।
आत्मना यत् कर्तुं न शक्यं तत् सर्वं सर्वैरपि अशक्यम् - इति कल्पनम् ।
स्वदृष्ट्या यत् स्वीकृतं तदेव सत्यम् इति मननम् ।
साम्प्रतं या परिस्थितिरस्ति साऽऽजीवनं स्थास्यतीति चिन्तनम् ।
-
९.
१०. मानवस्याऽऽन्तरिकगुणानुपेक्ष्य बाह्यगुणावगुणानामाधारेण तस्य चरितस्य निर्णयनम् ।
११. शक्तौ सत्यामपि परस्य दुःखानि दूरीकर्तुं न प्रयतनम् ।
१२. स्वविचारधारानुरूपेण सत्यस्याऽसत्यस्य चाऽवधेः कल्पनम् ।
१३. स्वकार्यं तु परिपूर्णं योग्यं चैव स्यादिति मननम् ।
१४. सर्वे जना एतावत् कथनं स्वीकुर्युरेवेति निश्चयनम् ।
४१