SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अनुवाद: [‘लंडन’देशस्य सर्वोच्चन्यायालयस्य 'सर - रेन्टुल' इत्यनेन न्यायमूर्तिना स्वजीवनकाले मानवस्य चतुर्दश प्रधानाः स्खलनाः याः स्वानुभूतास्ता अत्र वर्ण्यन्ते ।] १. स्वकीयानन्दस्याऽनुसारेणाऽन्यजनस्याऽऽनन्दस्याऽपि कल्पनम् । २. ३. ४. ५. ६. ७. अनुभूतिः अनुवादकः मुनिधर्मकीर्तिविजयः ८. बालकेभ्यः सकाशादप्युत्तमानामनुभवानामाशासनम् । सर्वेषां जनानां स्वभाव: समानोऽस्तीति मननम् । लघ्वीष्वपि घटनासु स्वस्खलनाया नाऽङ्गीकरणम् । कृतायाः स्खलनायाः प्रतीकारकरणं तथा तदर्थं कुतर्काणां चिन्तनम् । अन्यजनस्याऽशक्तिर्न क्षन्तव्या । आत्मना यत् कर्तुं न शक्यं तत् सर्वं सर्वैरपि अशक्यम् - इति कल्पनम् । स्वदृष्ट्या यत् स्वीकृतं तदेव सत्यम् इति मननम् । साम्प्रतं या परिस्थितिरस्ति साऽऽजीवनं स्थास्यतीति चिन्तनम् । - ९. १०. मानवस्याऽऽन्तरिकगुणानुपेक्ष्य बाह्यगुणावगुणानामाधारेण तस्य चरितस्य निर्णयनम् । ११. शक्तौ सत्यामपि परस्य दुःखानि दूरीकर्तुं न प्रयतनम् । १२. स्वविचारधारानुरूपेण सत्यस्याऽसत्यस्य चाऽवधेः कल्पनम् । १३. स्वकार्यं तु परिपूर्णं योग्यं चैव स्यादिति मननम् । १४. सर्वे जना एतावत् कथनं स्वीकुर्युरेवेति निश्चयनम् । ४१
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy