Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521028/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ महावीरस्वामिषबिंशिका आचार्यविजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः अथ स्तोष्ये वीरनाथं वावन्दितगुरुक्रमः । छन्दोभिर्विविधैः कैश्चिन मुग्धलोकप्रबोधकैः ॥ 1 ॥ guNAnasaMkhyA~stava वक्तुमीशो मुखैः सहस्रैरपि नोरगेशः । किमल्पबुद्धिर्मनुजो ब्रवीतु तथाऽपि भक्त्या मुखरीकृतोऽहम् ॥ 2 ॥ अथैकाक्षरपादमुक्तायां श्रीवृत्तम् श्रीश ॥ स्याऽघम् ॥ 3 ॥ अथ व्यक्षरपादं मध्यायां मृगीवृत्तम् नो जनालीमूंगी ॥ त्वां विना याति शम् ॥ 4 ॥ अथ त्र्यक्षरपादं मध्यायां नारीवृत्तम् लोकास्ते यान्तीश! ॥ ध्यातारो मानारीम् ॥ 5 ॥ अथाऽष्टाक्षरपादमनुष्टुभि समानिकावृत्तम् वीर ! ते sa~mAnikA च, लोष्टकाञ्चनादिकेषु ॥ दृष्टिराप्त ! दुःखहार ! शान्तये ममाऽस्तु साऽथ ॥ 6 ॥ 1. श्रीः स्यात् । गुश्चेत् ॥ उट्टवणिका यथा - 5 2. यत्र र: एव चेत् । सा मता जर्मूगी ॥ उट्टवणिका यथा - s s 3. एको मश्चेन्नारी । छन्दोज्ञैः सा ख्याता ॥ उट्टवणिका यथा - SSS 4. पूर्वमेव रो विभाति जस्ततो गुरुभवेच्च । लान्तिका समानिकेह कीर्तिता बुधाग्रगण्य! ॥ उट्टवणिका यथा - 5 / 7 | ड । ढ Page #2 -------------------------------------------------------------------------- ________________ अथाऽष्टाक्षरपादमनुष्टुभि विद्युन्मालावृत्तम् विद्युन्मालानाशां लक्ष्मी, देवेच्छन्ति त्वद्ध्याशून्या ॥ नो ते मा मोक्षं वीर !, मायामोहे सक्ता यान्ति ॥ 7 ॥ अथाऽष्टाक्षरपादमनुष्टुभि चित्रपदावृत्तम चित्रपदा तव वाणी शान्तिसुखाय ममाऽस्तु । आप्तजनाः कविलोका यामनिशन्तु नुवन्ति ॥ 8 ॥ अथ नवाक्षरपादं बृहत्यां भुजगशिशुभृतावृत्तम् तव जिनवर! भक्ता ये न भवति किल तेषां तु । शमसुखदद! भीत्यै सा भुजगशिशुभृता भूमिः ॥ 7 ॥ अथ दशाक्षरपादं पङ्क्त्यां मत्तावृत्तम् मत्ता लोका तव न भजन्ति पादाम्भोजं विषयमसारम् । मन्वाना ये शुभफलहेतुं ते यान्तीशाऽसुखमिह भूयः ॥ 10 ॥ अथैकादशाक्षरपादं त्रिष्टुभि स्वागतावृत्तम् नाथ! ते पदसरोजमिलिन्दा ये जना भुवि वरा विभयास्ते ॥ लब्धपुण्यभरदेव! सुरेभ्यः स्वागतानि सुरपूज्य! लभन्ते ॥ 11 ॥ 5. विश्राम: स्यात्पारावारैः सर्वे यत्र ख्याता दीर्घाः । अष्टौ वर्णाः सा शोभाढ्या विज्ञै या विद्युन्माला ॥ उट्टवणिका यथा - sss sssss 6. yA भगणेन पिनद्धा भेन पुनः प्रविबद्धा । गद्वयतो रमणीया चित्रपदा कथिता सा ॥ उट्टवणिका यथा - 5 / / 7 / / 7. नगणयुगलसन्नद्धा मगणविततसौन्दर्या । कविकुलकथिता त्वेषा भुजगशिशुभृता ज्ञेया ॥ उट्टवणिका यथा - / / / / / / स्स्स् 8. यस्यां पूर्वं मगणविलास: पश्चात्तस्माद् भगणनिबन्धः । मध्ये सेन प्रविगदिता सा विज्ञैर्मत्ता गुरुरचितान्त्या ॥ उट्टवणिका यथा - sss s । / / / ss 9. कीर्तितेह विबुधै रमणीया स्वागतेति मधुराक्षरबद्धा । रेण नेन सुभगा भगणेन सा गुरुद्वयमनोहरबन्धा ॥ उट्टवणिका यथा - 5 / / / / / / Page #3 -------------------------------------------------------------------------- ________________ अथैकादशाक्षरपादं त्रिष्टुभि इन्द्रवज्राच्छन्दः स्तौतीश्वरं वीरविभुं जनोऽथ देवेन्द्रपूज्यक्रमपद्मरागम् । यो मानवस्तस्य तु पुण्यभाजो नो इन्द्रवज्रादपि भीतिरस्ति ॥ 12 ॥ अथ द्वादशाक्षरपादं जगत्यां वंशस्थवृत्तम् सदा सुवंशस्थभवैर्जनोत्तमैः प्रपूज्यपादाब्जयुगं मुनीश्वरम् । सदा महावीरजिनं जिनेश्वरं स्तवीमि भक्तिप्रसरद्वचोभरैः ॥ 13 ॥ ___ अथ द्वादशाक्षरपादं जगत्यां प्रियंवदावृत्तम् शिवसुखप्रदविभो प्रियंवर्दीदिविषदो मधुररावकलिताः । अथ भजन्ति तमहर्निशमरं भजति यस्तव पदाम्बुजवरम् ॥ 14 ॥ अथ द्वादशाक्षरपादं जगत्यां प्रमिताक्षरावृत्तम् प्रमिताक्षरान् तव वचोलहरी बहुभक्तितो हृदयतोषकरीम् ॥ बहुलप्रबोधकरवाक्यवरां प्रभजामि तां भवभयापहराम् ॥ 15 ॥ अथ द्वादशाक्षरपादं जगत्यां प्रभावृत्तम् द्युतिपतिशतभासमानधुते! मुनिवर! भ्व्भीप्र्विध्व्ण्स्क्!| जिनवर! तब सा प्रशस्तप्रभा" मम शमसुखदाऽस्तु वीतस्पृह! ॥ 16 ॥ 10. आदौ तयुग्मेन विराजमाना मध्ये जकारेण विभूषिता या । अन्ते गकारद्वयमण्डिता सा स्यादिन्द्रवज्रा विबुध्प्र्सिद्धा॥ उट्टवणिका यथा - sss । / / ss 11. गणो जसंज्ञः प्रविभासते पुरस्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते प्रतीहि वंशस्थमिदं महामते! उट्टवणिका यथा - 15 s । / / 12. प्रथममेव नगणेन संयुता भवति भेन विशदा बुधैर्मता । जगणरञ्जितनिबन्धशोभिता रगणबद्धचरमा प्रियंवदा ॥ उट्टवणिका यथा - / / / / / / / / 13. प्रथमं भवेत् सगणबन्धयुता जगणप्रिया सयुगलेन युता । भुवि कस्य नैव सुखदाऽभिमता प्रमिताक्षरा बुधगणप्रथिता ॥ उट्टवणिका यथा - / / / / / / / / 14. भवति नगणसंयुता नेन या पुनरपि विबुधप्रिया मण्डिता । रगणविरचिता प्रभाह्लादिका स्वरशरविरतीरहृद्यान्तिमा ॥ उट्टवणिका यथा - / / / / / / / / Page #4 -------------------------------------------------------------------------- ________________ अथ द्वादशाक्षरपादं जगत्यां कुसुमविचित्रावृत्तम् कुसुमविचित्रां तव जिन! पूजां विदधति लोका निरुपमभक्त्या । अमरवरा ये पदयुगलस्य विदधति सेवां शिवकर! तेषाम ॥ 17 ॥ अथ त्रयोदशाक्षरपादमतिजगत्यामतिरुचिरावृत्तम् तवाऽनिशं तु सुरवरप्रपूजितोत्तमक्रमप्रविलसदच्छकान्तिका । सुखाय मेऽस्त्वैतिरुचिरा नखावली भवोदधिप्रवरतरिर्जिनेश्वर! ॥ 18 ॥ अथ त्रयोदशाक्षरपादमतिजगत्यां मृगेन्द्रमुखवृत्तम् प्रकुपितमप्यथ भूतले कदापि भवति मृगेन्द्रमुखं न भीतिदानम् । तव चरणाम्बुजभक्ति रक्तचित्तासमशमधाम शरीरिणां यतीन्द्र! ॥ 19 ॥ अथ चतुर्दशाक्षरपादं शवल् सिंहोद्धतावृत्तम् (वसन्ततिलका) तॄणां क्रुधोद्धतशरीविभाविभाजां क्रोधोद्धतद्विपवरस्य विघातने सा । सिंहोर्द्धता भवति यस्य शरीरकान्ति: सिद्धार्थनन्दनजिनः ससुखाय मेऽस्तु ॥ 20 ॥ __ अथ चतुर्दशाक्षरपादं शक्चर्यां लोलावृत्तम् भव्या यौवनलक्ष्मीविद्युद्विभ्रमलोला विश्वाश्चर्यचरित्र: श्रीवीरोऽतिदरापः । तद्यूयं शमसारं संसारोदधितारं विश्वेशं भजत द्राग श्रीवीरं जिननागम् ॥ 21 ॥ 15. नगणपिनद्धा यगणविनद्धा पुनरपि या स्यालगणसुकाम्या । यगणपिनद्धान्तिक पदरम्या बुधगदिता सा कुसुमाविचित्रा उट्टवणिका यथा - / / / / / / / / स्स् 16. भवेत्पुरो जगणयुता ततः पुनर्मता बुधैरिह भगणेन मण्डिता । ततो भवेत् सजगुरुराजिता वरा चतुर्ग्रहैरतिरुचिरा प्रकीर्त्तिता ॥ उट्टवणिका यथा - 1 / / / / / / / 17. नगणविराजितपूर्वभागकं यत् भवति ततो जगणस्य यत्र योगः । पुनरपि जेन सरेण मण्डितं तत् सगुरु मृगेन्द्रमुखं बुधैर्विबोध्यम् ॥ उट्टवणिका यथा - / / / / / / / / स्स् 18. सेयं तभौ जजगगा मुनिकाश्यपेन सिंहोद्धतेति कथिता मुनिसैतवेन । उद्धर्षिणीति गदिता मधुमाधवीति नागैर्वसन्ततिलका सकलप्रसिद्धा ॥ उट्टवणिका यथा - sss । / / / / / ss 19. पूर्वं मस्य निबन्धस्तस्मात्सो विनियोज्य:, मस्तस्मात्परतश्चेत् तस्मात् भस्य निवेशः । अन्ते गद्वययोगो यस्यां विबुधालादी, द्विः सप्तच्छिदि लोला ज्ञेया viz2अमता सा ॥ उट्टवणिका यथा - ssssssss 1 7 3 Page #5 -------------------------------------------------------------------------- ________________ atha पञ्चदशाक्षरपादमतिशक्कल् मालिनीवृत्तम् जननमरणवीचिप्राप्तदुःखौघनृणां पृथुदवथुभवोर्मीमालिनीह भ्रमन्तः । भवति च शरणं नो वीरनाथं विनाऽन्यः इति विदधतु लोको वीरसेवां सुखालीम् ॥ 22 ॥ अथ पञ्चदशाक्षरपादमतिशकर्त्यां कामक्रीडावृत्तम् कामक्रीडामुक्तं शुद्धात्मानं देवैर्वन्यं तं सौख्यावासं शुद्धज्ञानं लोकानन्दं नाथं च । वीरं धीरं दोषोन्मुक्तं शश्वच्छान्तं सर्वज्ञम ईशं लोकत्रातारं दीनोद्धारं भक्त्या स्तौमि ॥ 23 ॥ अथ षोडशाक्षरपादमष्ट्यां गरुडरुतवृत्तम् सततमहं जिनेश्वरवरं भवत्रायकं सकलभयानलोदकसमं सुनामेष्टदम् । तव पमं भजामि भुवनैकबन्धो ! विभो ! गरुडैरुतं मदादिभुजगेन्द्रसवासने ॥ 24 ॥ अथ षोडशाक्षरपादमष्ट्यां चकितावृत्तम् भीमभववनश्रेणीभ्रान्तिक्लान्तिसचकिताभव्यवरभरा दारिद्र्यप्रोडुनतमहृदः । इच्छथ लघु चेद् गन्तुं मोहाब्धेरपरतटं गच्छत शरणं श्रीवीरं भीताभयददनम ॥ 25 ॥ 20. नगणयुगलयुक्ता मेन मध्ये प्रयुक्ता, यगणयुगलनद्धा बद्धमोदप्रबन्धा । इह भवति न केषां हारिणी चित्तवृत्तिर्मधुरपदविलासा मालिनी नागवाहै: ॥ उट्टवणिका यथा - / / / / / / sss sss 21. लीलानेलं केचित्प्राज्ञाः प्राहुस्तां नृत्यद्वर्णां यां सारङ्गी वृत्तत्वेन प्राहुर्विज्ञाः केचित्सा । कामक्रीडाख्या ख्याता छन्दोविदिश्छन्दोग्रन्थे मैर्बाणैः सौन्दर्याढ्या कस्याऽन्तः मोदं दत्ते ॥ उट्टवणिका यथा - SSS SSS SSS SSS SSS 22. भवति पुरो नसंज्ञकगणो जसंज्ञकस्ततः भगण इतः परं जगणशोभितः स्यात्तथा । भवति ततस्तसंज्ञकगणो गुरुस्ततः परं गरुडरुतं तदा मनसि भाव्यतां मनोहरम् ॥ उट्टवणिका यथा - / / / / / / / / / स्स्स् 23. भाभिधगण एव स्यात् पूर्वं साभिधगणतः यत्र भवति रम्यत्वं तस्मात् स्याद्यदि मगणः । तस्य च रचना तस्मात् तस्माद्यदि नगणः गो यदि गदिता सेयं प्रा स्तर्हि तु चकिता ॥ उट्टवणिका यथा - / / / / sssss / / / / Page #6 -------------------------------------------------------------------------- ________________ atha षोडशाक्षरपादमष्ट्यां चित्रवृत्तम् चित्रचित्तवृत्तयो विबाधयन्ति दुःखभेद ! मां विभो ! न विश्वमेतदेव देव ! सारमस्ति । त्वत्पदाब्जभक्तिरस्तु चित्तधाम्नि वस्तुतस्तु नाऽन्यदत्र भूतले लषामि सारवस्तु नाथ ! ॥ 26 ॥ अथ सप्तदशाक्षरपादमत्यष्ट्यां हरिणीवृत्तम् तव पदयुगं ज्ञानोद्रेकप्रदायि भजन्ति ये भवति तृणवत् संसारोऽयं जिनेन्द्र ! महात्मनाम् । चकितहरिणी नेत्रा वामध्रुवश्च मनोहरानहि न च धनं तेषां लोभाय वीतरजोहृदाम् ॥ 27 ॥ अथ सप्तदशाक्षरपादमत्यष्ट्यां पृथ्वीवृत्तम् महामहिमभासुराच्चितसमस्तपूथ्वीश्वरैः सुदेशनवचोऽमृतैर्जनितचन्द्रमोन्यक्कृतिः । विलोचनविभाजितातिचलखञ्जरीटप्रभा मनो हरति कस्य नो तव मुखप्रभा साडमला ॥ 28 ॥ अथाऽष्टादशाक्षरपादं धूत्यां शार्दूलललितवृत्तम् बिभ्रन्मोहमृगादिदर्पदलने शार्दूलललितम् कुवल्लोकहृदब्जबोधमनिशं त्वद्वाक्यनिकरः । उद्यगास्करवत् सुरासुरनराभिस्तव्यचरण ! जीयाद्देव ! महोपकारचतुरो द्राक्षासमरसः ॥ 29 ॥ 24. यत्र राभिधो गणः पुरस्ततो जसंज्ञकोऽथ राभिधेन मण्डितो गणेन जस्तत: पुनस्तु । कीर्तितो रसंज्ञको गणश्च लान्तिम बुधेन चित्रसंज्ञमीरितं बुधप्रमोददायकं तत् ॥ उट्टवणिका यथा - / / / / / / / / 25. नगणसुभगः प्राच्यो भागस्ततस्सगण: पुन: मगणसहितो राख्यस्स्याच्चेत्ततस्सगणो लघुः । गुरुविरचना यस्यामन्त्ये बुधैरिह सा मता भवति विरतिर्यद्वेदाश्वैर्यदा हरिणी तदा ॥ उट्टवणिका यथा - / / / / / स्स्स्स्स्स् । / / 26. जसंज्ञकगणः पुरो भवति साभिधोऽथो गणः जसंज्ञकगणः पुनर्भवति साभिधोऽनन्तरम् । यसशंकगणान्विता लघुगुरुप्रशस्ताऽन्तिमा वसुग्रहयतिर्बुधैरिहमता तु पृथ्वी वरा ॥ उट्टवणिका यथा - 15 / / / / / स्स्स् 27. माभिख्यः प्रथमं गणस्सगणसम्भ्राजी यदि तत: जाख्यस्स्याच्च गणस्ततस्सगणसंराजी परमितः । ताख्यश्चेत्तदनन्तरं सगणसम्बन्धो भवति चेत् तर्हि ज्ञैः प्रथितं दिवाकररसैः शार्दूलललितम् ॥ उट्टवणिका यथा - Sss । / / / / / 5ss / / / Page #7 -------------------------------------------------------------------------- ________________ अथाऽष्टादशाक्षरपादं धूत्यां चित्रलेखावृत्तम् ऐन्द्रश्रेणीनतपदयुगला भव्यपापौघभैत्री कल्याणालीव्रततिविततिवार्दायमाणा मुनीनाम् । स्वान्तागारे वसतिमुपगता शान्तिधारां क्षरन्ती ते मूर्ति, भवतु शिवकरी चित्रलेखा" मनोज्ञा ॥ 30 ॥ अथैकोनविंशत्यक्षरपादमतिधृत्यां मेघविस्फूर्जितावृत्तम् श्रयन्ति त्वां देवं गतभवरुजं भक्तिभावोत्तरङ्गाः सदा मूर्छन्मोहव्रजतमसि ये सूर्यभासायमानम् । ददन्ते तेषां भीलवमपि च नो स्वप्नकालेऽपि नाथ ! मृगारातीभाद्याः प्रतिभयतमा मेघविस्फूर्जितास्तु ॥ 31 ॥ ____ अथैकोनविंशत्यक्षरपादमतिधृत्यां फुल्लदामवृत्तम् ये नित्यं श्रीमज्जिनवरवृषभं फुल्लदामप्रकाण्डैः bhaktyAca'ntIzaM विगतभयभरं तीर्थनाथं तु वीरम् । तेऽर्च्यन्ते भव्याः सुरवरततिभिः पूर्णकामा अकामाः स्तुत्वा स्तूयन्ते सुरनरवृषभैर्यान्ति मोक्षं च शश्वत् ॥ 32 ॥ अथ विंशत्यक्षरपादं कूत्यां गीतिकावृत्तम बहुलानुरागसुरासुराचितपादपङ्कजमादरात् परिषेवते जिन! यस्तवाऽमलभक्तितो जगतीतले । गुणशंसिनी किल तस्य देव ! नरेन्द्रवक्त्रविनिर्गता भुवनत्रयेऽपि विलासमेति जनस्य नाथ ! संगीतिका ॥ 33 ॥ 28. मोभो नश्च त्रियगणसहितश्चित्रलेखा तदा स्यात् । उट्टवणिका यथा - ssss । / / / ss ssss 29. गणो याख्यः पूर्वं मगणरचना स्यात्पस्तान्मनोज्ञा भवेन्नाख्यो हृद्यो गण इह ततो यस्य बन्धो मनोज्ञः । ररौ स्यातां तस्माद्गुरुरिह यदा तर्हि मान्या बुधेन्द्रैः रसैः षड्भिवहिर्यतिरिह मता मेघविस्फूर्जिताऽसौ । उट्टवणिका यथा - 155 Sss, / / / / / | ssss 30. स्यान्माख्य: पूर्वं तगण इह ततो नेन हृद्यः परस्तात् तस्मात् साख्यश्चेत् रगणसुवलितो रेण नद्धं पुनश्च । तस्माद्गो यस्मिन् विबुधजनगणैः सेवितं सद्गुणाढ्यं ज्ञेयं प्राजस्तच्छरहयतुरगैः फुल्लदामाभिरामम् ॥ उट्टवणिका यथा - कडक कडी ल्ल् कि होड डोड 31. सजजान्विता भरसाश्रिता लगभूषिता खलु गीतिका ॥ अन्यत्राउप्युक्तं- वरपाणिशोभिसुवर्णकडूणरत्नरज्जुविभूषिता सुपयोधरा पदसङ्गिनूपुररुपकुण्डलमण्डिता । फणिराजपिङ्गलवर्णिता कविसार्थमानसहारिका वरकामिनीव मनोमुदे नहि कस्य सा खलु गीतिका ॥ उट्टवणिका यथा - S SS SS 0 SS SS Page #8 -------------------------------------------------------------------------- ________________ अथैकविंशत्यक्षरपादं प्रकृत्यां म्रग्धरावृत्तम् कैलासोद्दामकान्तिस्फुरदमलतलन्यस्तचित्रोपलाढ्ये भव्यस्तोत्रावलीसम्मुखरितककुभि स्वान्तपद्मार्करोचिः । नानालङ्कारहारिण्यघदलनकरी वीर ! मूर्त्तिस्त्वदीया प्रोद्यद्दीप्रप्रभाढ्यामलमणिनिकरैस्रग्धरा हन्तु पापम् ॥ 34 ॥ अथ द्वाविंशत्यक्षरपादं कृत्यां मदिरावृत्तम् ये मदिरासुहिता मनुजा न भजन्ति तवाऽङ्घ्रिसरोजयुगं ते जिन ! निर्गतपुण्यभरा भयभारसुदुःखितमानसकाः । शश्वदशेषशरीरिविशारणकारणचिन्तननद्धहृदोनो गणयन्ति परोपकृतिं न विदन्ति गुणं न भजन्ति सुखम् ॥ 35 ॥ अथ चतुर्विंशत्यक्षरचरणं संकृत्यां दुर्मिलवृत्तम् प्रणिधाय भवत्पदपङ्कजमीश ! जिनेन्द्र ! भवामयभेदकरं ससुरासुरमर्त्यनतं सततं परिदुम्मिलमोक्षसुखप्रददम् । लभते सकलः खलु सौख्यमनन्तमिहाऽपि परत्र च किं बहुना प्रणतः सकृदप्यमरैः पुरुषः सततं महितो भवति प्रणयात् ॥ 36 ॥ 32. लोकैश्छिन्ना त्रिकृत्वो मरभनयययैः सुन्दरा स्रग्धरेयम् ॥ अन्यत्राऽप्युक्तं कर्णं ताटङ्गयुक्तं वलयमपि सुवर्णं च मञ्जीरयुग्मं पुष्पं गन्धं वहन्ती द्विजगणरुचिरा नूपुरद्वन्द्वयुक्ता । शङ्ख हारं दधाना सुललितरसना रूपवत्कुण्डलाभ्यां मुग्धा केषां न चित्तं तरलयति बलात् स्रग्धरा कामिनीव ॥ उट्टवणिका यथा sss sis - 5 ॥ || ss Iss iss 33. सप्तभकारयुता सगुरुर्गदितेयमुदारतरा मदिरा ॥ उट्टवणिका यथा - 5 ॥ 5 ॥ 5 ॥ 5 // 5 // 5 // 5 // s 34. सगणौ सगणी सगणौ सगणौ यदि दुम्मिलमेतदवेहि तदा ॥ अन्यत्राऽप्युक्तम् विनिधाय करं गुरुरत्नमनोहरबाहुयुगं कुरु रत्नधरं सगणं च ततः कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरुम् । इति दुम्मिलका फणिनायक संरचिता किल वर्णविलासपरा चतुराश्रितविंशतिवर्णकृता कविता सुकृताश्रयशिल्पधरा ॥ उट्टवणिका यथा ॥ 15 ॥ ॥ ॥ // // s is us 8 Page #9 -------------------------------------------------------------------------- ________________ atha चतुर्विंशत्यक्षरचरणं संकूत्यां किरीटवृत्तम् देवकिरीटमणिप्रकरप्रतिरञ्जितपादसरोजयुगं तव भातु सदा मम चेतसि देवविकीर्णसरोरुहचारि सुखाकर ! / यत्र विभाति नखावलिरीश्वर ! पद्ममणिप्रकरप्रतिमाङ्गुलिमस्तकराजिसुधाकरबिम्बसमा शमनिज्जितदोषरिपव्रज ! ॥ 37 ॥ अथ चण्डवृष्टिप्रपातनामा सप्तविंशत्यक्षरचरणो दण्डकः पठ्यते जय जय सुरयक्षविद्याधराधीशमादिभिः सङ्कुले सर्वशोभाकरे समवसरणभूमिभागे ythaavtsmaaveshitaaneklokaakule'tiprbhe| मणिकनकविचित्रचञ्चत्प्रभाहारिसिंहासनाध्यासिनो देशना देव! ते त्रिभुवनततकाममोहादिघोरानलोज्झासने चण्डवृष्टिप्रपातायते ॥ 38 ॥ इति श्रीमज्जिनचरणसरोजचञ्चरीकवादिमातङ्गपञ्चाननमहाव्रतपञ्चकविलासगेहतपश्चर्याचरणचक्रवर्त्याचार्यवर्यश्री मद्विजयनेमिसूरीश्वरशिष्यप्रवर्तकयशोविजयविरचिता सहृदयकण्ठशोभिनी वीरोज्ज्वलगुणगुम्फिता विविधनामगर्भच्छन्दोमयमुक्तकषट्त्रिंशिका ॥ ॥ इतिश्रीचरमजिनेश्वरश्रीमहावीरस्वामिषट्विंशिका समाप्ता ॥ 35. अष्टभकारमनोहरबन्धनवृत्तकिरीटमिदं परिभावय ॥ अन्यत्राऽप्युक्तम्पादयुगं कुरु नूपुरसुन्दरमत्र करं वररत्नमनोहरवर्णयुगं कुसुमद्वयसंगतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालयपिङ्गलपन्नगराजनिवेदितवृत्तकिरीटमिदं परिभावय ॥ उट्टवणिका यथा - ॥ ॥ ॥ ॥ ॥ // स्म्स् 36. यदि नगणयुगं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो मतो दण्डकः ॥ उट्टवणिका यथा - 51551S SS SS SS SS SIS Page #10 -------------------------------------------------------------------------- ________________ श्रीभगवन्महावीरचरितम् डओं. आचार्यरामकिशोरमिश्रः भगवान श्रीमहावीरस्त्रिशलातनयो महान् । परोपकारी धर्मात्मा जैनधर्मसुधारकः ॥ 1 ॥ तपस्वी संयमी धीमान क्षमाशीलस्त्वहिंसकः । सम्यग्ज्ञानी च शुद्धात्मा सम्यग्द्रष्टा सुदर्शनः ॥ 2 ॥ सम्यक्चरित्रस्त्वद्वेषी विरागी मोहहारकः । अलोभी मदहीनश्च विकारविजयी तथा ॥ 3 ॥ 'य आत्मा स परमात्मा' ज्ञानमित्थं ददाति यः । कूत्वा सत्कर्म नित्यं स संसारेऽस्मिन्महीयते ॥ 4 ॥ प्राणिषु प्रभुसन्दर्शी निरहङ्कारवीर्यवान् । सर्वाकाङ्क्षाविहीनं तं मनसा वै नमाम्यहम् ॥ 5 ॥ अहिंसया च तपसा क्षमया संयमेन च । स्वाध्यायेन जीवात्मा शुद्धो भवति सोऽब्रवीत् ॥ 6 ॥ आत्माऽस्ति वै नरकस्था वैतरणी नदी सदा । सर्वकामकर: सोऽस्ति स्वर्गस्थं नन्दनं वनम् ॥ 7 ॥ 10 Page #11 -------------------------------------------------------------------------- ________________ आत्माऽस्ति कामधेनुः सा सर्वेच्छापूरणी सदा । सुखदो भोगदः सोऽस्ति यशस्करोऽपि सर्वदा ॥ 8 ॥ नास्ति दयासमो धर्मो न दानं करुणासमम् । नास्ति सत्यसमा कीर्तिः शृङ्गारो नास्ति शीलवत् ॥ 9 ॥ यस्याऽऽत्मशक्तिः संसारे प्रबला भवतीश्वरी । स लोके संकटापन्नो भयभीतो भवेन्नहि ॥ 10 ॥ सर्वमित्रं स सन्मार्गी हितैषी प्राणिनां तथा । संयमी च सदाचारी तपस्त्यागरतः सदा ॥ 11 ॥ यस्मिन् शूकरक्षेत्रे जातः कविवरतुलसीदासः आत्मरामहुलसीतनयो यस्तन्नगरे सुनिवासः । होतीलालकलावतीसूनू रामकिशोरमिश्र इति, काव्यकथोपन्यासरचयिता महावीरचरितं लिखति ॥ 13 ॥ Page #12 -------------------------------------------------------------------------- ________________ OR ज श्रीविष्णुचरितम् डओं. आचार्यरामकिशोरमिश्रः शङ्गचक्रगदापद्मधारी vissnnushcturbhujH|| ईशत्रिमूर्तिष्वेकः स युष्मान पातु रमापतिः ॥ 1 ॥ समुद्रमन्थनाज्जाता लक्ष्मीलब्धा हि विष्णुना । धनं ददातु सा प्राज्यं युष्मभ्यं जीवने सदा ॥ 2 ॥ भुजङ्गशेषशय्यायां शेते स क्षीरसागरे । मालां दधाति कण्ठे यो वक्षसि कौस्तुभं मणिम् ॥ 3 ॥ याति गरुडमारुह्य इतस्ततः स सर्वतः । / भक्तिवशीकूतो भक्तान् रक्षति गरुडध्वजः ॥ 4 ॥ दुर्वाससः पदाघातः शोभते यस्य वक्षसि । सहिष्णवे च बलिने तस्मै श्रीविष्णवे नमः ॥ 5 ॥ रामो भूत्वा च त्रेतायां कौशल्यानन्दवर्धनः । लङ्कां गत्वा स कपिभिर्जघान रावणं क्रुधा ॥ 6 ॥ द्वापरे चाऽत्र देवक्या गर्भाज्जातः सुदर्शनः । वासुदेवः स श्रीकृष्णो हि कंसं जघान मातुलम् ॥ 7 ॥ 12 Page #13 -------------------------------------------------------------------------- ________________ यदा यदा हि धर्मस्य हानि जानाति माधवः । तदा तदाऽवतारं स गृह्णाति धर्मरक्षणे ॥ 8 ॥ स सत्योऽस्ति परमात्मा यो वसति सदाऽऽत्मसु । स एवाऽस्ति सर्वव्यापी चरेऽचरे कणे कणे ॥ 9 ॥ बहूनि यस्य नामानि स्वभुर्नारायणस्तथा । दैत्यारि: पुण्डरीकाक्षो वैकुण्ठो विष्टरश्रवाः ॥ 10 ॥ दामोदरो हृषीकेशः केशवो माधवः प्रभुः । पीताम्बरोऽच्युतः शार्गी विष्वक्सेनस्त्रिविक्रमः ॥ 11 ॥ पद्मनाभश्चक्रपाणिर्गोविन्दश्च मधोः रिपुः । देवकीनन्दनः शौरि: श्रीपतिः कुशलात्मजः ॥ 12 ॥ वनमाली बलिध्वंसी कंसारातिरधोक्षजः । रावणारि: कैटभजिद्विधुः श्रीवत्सलाञ्छनः ॥ 13 ॥ इन्द्रानुजाय वै तस्मै नमः समुद्रशायिने । उपेन्द्राय मुकुन्दाय नमोऽस्तु चक्रपाणये ॥ 14 ॥ भारत उत्तरप्रदेश एटाजनपद-सोरोवासी, काव्यकथोपन्यासरचयिता शूकरक्षेत्रविलासी । होतीलालकलावतीसूनू रामकिशोरमिश्र इति, विद्यावाचस्पतिपदधारी विष्णुचरितं समालिखति ॥ 16 ॥ 295/14, पट्टीरामपुरम्, खेकर्3A (बागपत) u.pra. 250101 दूरभाष: 01212233527 Page #14 -------------------------------------------------------------------------- ________________ मुक्तक-काव्य-त्रयी देवर्षिकलानाथशास्त्री [संस्कृतभाषासाहित्यजगतो मूर्धन्यो विद्वान् साहित्यकारः काव्यकलाकुशलश्च श्रीदेवर्षिकलानाथशास्त्रिमहोदयः साहित्यसेवया सुविश्रुतोऽस्ति । राष्ट्रपतिसम्मानितः प्राप्तकालिदाससम्मानश्चाऽसौ विद्वद्वर्योऽधुना जगद्गुरु-रामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये आधुनिकसंस्कृतपीठस्याऽध्यक्षत्वं, भारतीसंस्कृतमासपत्रिकायाः प्रधानसम्पादकत्वं च निर्वहति । पुराऽपि चाऽनेन विदुषा राजस्थानसंस्कृताकादम्या अध्यक्षत्वं राजस्थानशासने संस्कृतशिक्षा-भाषाविभागयोनिर्देशकत्वं च निर्वोढमस्ति । ] (1) ईतयो भीतयश्च प्रतिवर्षं ज्यौतिषिका वर्षफलं घोषयन्ति पञ्चाङ्गैः । तस्य हि वर्षस्य च ते भीतीरीतीस्तथा विवृण्वन्ते ॥ 1 ॥ अतिवृष्टिरनावृष्टिः, शलभा वा ईतयो निगद्यन्ते । भूकम्पा व्युत्पादा भीतिपदेनैभित्र वर्ण्यन्ते ॥ 2 ॥ देशेऽस्मिन् वस्तुतया प्रसूता या ईतयश्च भीतिश्च । हन्त ! मनागपि तासां चर्चा क्रियते न दुष्टदैवज्ञैः ॥ 3 ॥ भीतयः आमूलादाशिखरं प्रशासने, राजनीतिषु, न्याये । सर्वत्र प्रसृतोऽयं भ्रष्टाचारो महत्तमा भीतिः ॥ 4 ॥ जनसञ्चारसरणिभिर्वार्तापत्रैश्च सूचनाधारैः । प्रतिदिनेमेते भ्रष्टाचारा जनसम्मुखं निपात्यन्ते ॥ 5 ॥ 14 Page #15 -------------------------------------------------------------------------- ________________ किन्तु किमपि न क्षीयत एतस्योत्पातवंशवृक्षस्य । एतेऽपि क्रीयन्ते तेन हि निभृतं सुवर्णमुद्राभिः ॥ 6 ॥ भ्रातृ-पितृव्यादीनमनुचितपक्षग्रहोऽपरा भीतिः । जातिजनानामनुचित उपकारोऽस्यैव रूपमस्त्यन्यत् ॥ 7 ॥ सत्ताधारिनयज्ञैरनुदिनमिदमेव भारते क्रियते । किन्तु न केनाऽप्यद्यावधि विहिताऽस्य ग्रहस्य खलु शान्तिः ॥ 8 ॥ ईतयः धर्मस्य सम्प्रदायस्य च नाम्ना शान्तिभञ्जनं कर्तुम् । आतङ्किनां प्रयोजनमस्त्राणां प्रेषणं प्रकटमीतिः ॥ 9 ॥ इतिरियं देशेऽस्मिन्नेव प्रतितिष्ठतीति न हि सत्यम् । अमरीकायां स्फोटैस्तया दर्शितचरश्चमत्कारः ॥ 10 ॥ ईतिरियं केन, कथं, कस्याऽऽदेशात् प्रसार्यते विश्वे । जानन्तीदं सर्वे किन्तु मुखं स्यूतमेव रक्षन्ते ॥ 11 ॥ स्यूतं किमिति मुखं तैरित्यपि विज्ञायते स्फुटं सर्वैः । वोटाख्यलाभलोभो बिभर्ति तत्र प्रधानहेतुत्वम् ॥ 12 ॥ ईतीनां भीतीनामीदृक्षाणां तथैव चाऽन्यासाम् । क्रियते नैवोल्लेखो दैवज्ञैर्नाऽपि हन्त पञ्चाङ्गैः ॥ 13 ॥ किन्तु वयं जानीमः प्रमुखो ह्वयमेव देशशत्रुगणः । शत्रोरस्य विनाशं कर्तुं सर्वे वयं चिकीर्षामः ॥ 14 ॥ किन्तु न याति विनाशं शत्रुगणः कारणं शृणुत तस्य । अस्य गणस्य सुपोषणनिरता किल वर्ततेऽन्नपूर्णैका ॥ 15 ॥ तामपि जानीम वयं वर्तेमहि सपदि जागरूकाश्चेत् । देशोऽभ्युदयमुपेयात् तस्या नामाऽस्ति "राजनीति" रिति ॥ 16 ॥ 15 Page #16 -------------------------------------------------------------------------- ________________ (2) विश्वकवे रवीन्द्रनाथठाकुरस्य 150तमजयन्तीमुपलक्ष्य जनगणमनसो नेतुर्वाणी प्राचीजलधितटादरुणाभः कोऽयं रविरुदियाय ? दिगुवनिता विजहुर्मदतन्द्रां कस्याऽऽलोकलयाय ? ॥ 1 पुनरथाऽपि मुखरयति माधवनी दिशमेष रवः । विद्यापतिकृतिझंकृतिमनुगुञ्जन्त्येते तरवः ॥ 2 मृद्वीकामधुरसमधरं कलयन्ती मृदुरणिता । केनेयं पुनरपि जयदेवकवेर्वीणा क्वणिता ? ॥ 3 आप्याययसि धरित्रीमखिलां वाड्मकरन्दझरेण । कोमल-ललित-कान्त-पदगुम्फितकविकृतिपीयूषेण ॥ 4 रसमनादिमानन्दमुदात्तं वर्षन्ती रमणा । रसनामार्द्रयते खलु ते रचना भावप्रवणा ॥ 5 रतिधृतिशोत्साहस्मृतिचापल्यहर्षजडताः । मानवीयभावास्तस्याः काव्ये भवता कलिताः ॥ 6 निश्छलहृदया बालाऽसौ तरुणी स्नेहाकुलिता । वात्सल्यामना मताऽपत्यस्नेही च पिता ॥ 7 किमप्यपूर्वं भावजगत् सुकवे ! भवता सृष्टम् । जीवति वदति चलति पश्यति यत् सहृदयहृदि जुष्टम् ॥ 8 भवता जलधरसौदामिन्योः प्रेमालापकथाः । मूर्छितमानवतायाः क्रन्दनदिग्धा मनोव्यथाः ॥ 9 यौवनमधुवनवल्लरीषु हृत्कोकिलकलविरुतम् । नयनसरित्तीरे विरहिण्याः क्रौञ्च्याः करुणरुतम् ॥ 10 सर्वमनादि मानवीयं गाथागीतं पठितम् । क्रान्तदर्शिभिनयनरवलोकितमधरैर्गदितम् ॥ 11 वर्षशतं तव निर्जरकविकीर्तेरेको दिवसः । भास्करलक्षं जनयेदणुरेकोऽप्येतन्महसः ॥ 12 यावद् हिमधवले कैलासे नृत्यति सुराप्गा। यावत्कालिदासवाणी सुधियां हृदये सुभगा ॥ 13 Page #17 -------------------------------------------------------------------------- ________________ यावन्मनुजो जीवति जगतीमालोकयति रविः । यावन्मानवहृदयान्तः स्प्रष्टुं शक्नोति कविः ॥ 14 तावद् दिदिगन्तगेया गुञ्जिष्यति कल्याणी । जनगणमनसो नेतुर्भवतोऽमूतम्भरा वाणी ॥ 15 अवतरणं कालिदासस्य (नूनकाव्यकल्पना) आषाढस्य प्रथमदिवसे नीरवेऽस्मिन्निशीथे, पश्यन्नासं कविकुलगुरोर्मेधदूतस्य पङ्क्तीः । किं पश्यामि स्तिमितनयनः काव्यनिष्ठे समाधावाविर्भूतः सपदि निकटे कालिदासः स्मितास्यः ॥ 1 ॥ हृष्यद्रोमाः प्रमुदितमना आसनं दित्सुरासं सस्नेहं मां कविकुलगुरुः सस्मितं प्रत्यषेधीत् । त्वत्प्रश्नानुत्तरयितुमहं सत्वरं त्वामुपेतः, चेज्जिज्ञासुः किमपि, विशदं पृच्छ मामित्युवाच ॥ 2 ॥ तस्याऽऽह्वानादुपगतरुचिः प्रष्टुमित्यारभेऽहं, हंहो सूरे ! जगति विदितोऽभूस्त्वमुत्कृष्टकाव्यैः । यद् वर्षाणां सहस्रद्वयमतिगमितं स्वर्गते त्वय्यवन्याः, तस्मिन् कुत्राऽप्यधिभुवि कवे! नाऽऽगतस्त्वं क्दापि?॥3॥ तूर्णं सोऽयं समुदमवदद् वत्स ! वारान् बहून् वै जातः पृथ्व्यामकरवमहं काव्यकृत्यं तदाऽपि । किन्त्वन्ये मां समभिदधिरे नामभेदैर्यतोऽहं, देशे देशे व्यलिखमपरास्वेव भाषासु काव्यम् ॥ 4 ॥ जातोऽभूवं सकृदतिगुणे पारसीके प्रदेशे, विज्ञानज्ञोऽप्यलिखमनवद्यासु पद्यासु काव्यम् । भाषास्वन्यास्वपि परिगताः काव्यवाचो मदीयाः, ओमरखय्यामिति सुविदितः काव्यकर्ताऽहमासम् ॥ 5 ॥ योरोपीयां गिरमपि सकूल्लेखनी मे स्पृशेच्चेद, गैर्वाणी गीरियमनुभवेदादृतं स्वं कुटुम्बम् । तस्मान्मध्येसगरमिटलीनाम्नि देशेऽवतीर्णो दान्तेनाम्ना व्यरचयमहं दिव्य-काम्यप्रबन्धान ॥ 6 ॥ आङ्ग्लानां च प्रखररचनाकोविदानां धरण्यां, जातो नाट्यैः सरसकृतिभिस्तां धरामभ्यसिञ्चम् । राज्ये विद्वद्गुणविदि तदा टेलिजाबेथराज्याः ख्यातोऽभूवं बुधसमुदये शेक्स्पियर्नामवाही ॥ 7 ॥ इन्द्रप्रस्थे यवनवसुधाधीश्वराणां कवित्वप्रेमा तद्वाक्तिलकरचनाद्याऽत्र मामाचकर्ष । नव्यां भङ्गीभणितिरणनासीधुसौरभ्यधारामारात् प्रासारयमुचितवागालिबद्धैः स्वपद्यैः ॥ 8 ॥ vAr3I भूमि तदनु जनुषा संश्रयन् नाट्यकाव्योपन्यासोत्थैर्मसृणशिशिरैर्वाग्जलैरभ्यसिञ्चम् । देशे त्वस्मिन् जनगणमनो मह्यमस्निह्यदेव, देशैरन्यैरपि सुरुचिरं श्लाघिता वाङ् मदीया ॥ 4 ॥ सुब्रह्मण्यां द्रविडवसुधानन्यदाऽऽश्रित्य चाऽहं, देशस्याऽस्य द्रढिमनि निजां भारतीमन्वयच्छम् । वेल्लबल्लीततिसुरभिता कैरली भू: कदाचिन्मामाकृष्य स्ववचनरुचाऽभूषयन्मे कवित्वम् ॥ 10 ॥ इत्थं जातः प्रतियुगमहं काव्यकर्ता धरण्यां वर्तेऽथाऽपीत्यभिहितवते स्पष्टतः कालिदासे । कुत्राऽद्य स्यादयमिति वितर्कातुरे मय्यकस्मादन्तर्धानं सुकविरगमत्मत्समाधौ हि मग्ने ॥ 11 ॥ 17 Page #18 -------------------------------------------------------------------------- ________________ अभिराजगलज्जलिका: प्रा. अभिराजराजेन्द्रमिश्रः 1. नो मया निवेद्यन्ते न जातु मौकुलयः कोकिलेषु गण्यन्ते रूपसाम्येऽपि च ते दुःस्वरेण भिद्यन्ते ॥ 1 ॥ चारुतां यानि वितन्वन्ति योषिदास्यानां व्यञ्जने जातु न बिम्बानि तानि कल्प्यन्ते ॥ 2 ॥ दन्तयोर्हन्त महिम्ना ययोर्बभौ दन्ती तरुत्वचो न च ताभ्यां कदापि चर्व्यन्ते ॥ 3 ॥ गृहेऽस्ति तस्य हलं काञ्चनं, मयाऽवगतम् परन्तु मालभुवस्तेन नैव कृष्यन्ते ॥ 4 ॥ सन्ति दुःखानि ममाऽप्यङ्ग ! मर्मभिन्दि, परं यस्य कस्याऽपि पुरो नो मया निवेद्यन्ते ॥ 5 ॥ जीवने यद्धि मयाऽऽलोकितं श्रुतं, सोढम् ज्ञायते तेन हि किं बन्धवस्समीहन्ते ॥ 6 ॥ कामममाऽस्तु विचारास्पदं नु मद्वृत्तम् पुरे तु माघवने तान्योऽभिनीयन्ते ॥ 7 ॥ नृपो न कोऽपि, यशो यस्य दोषधूसरितम् यशांसि किन्तु कवीनां न जातु जीर्यन्ते ॥ 8 ॥ 18 Page #19 -------------------------------------------------------------------------- ________________ 2. यो हि तुदादिर्जातः नैव सहयात्रिसुखं नाऽपि चाऽथ नेत्रसुखम् यानमपहाय समाजोऽद्य पदातिर्जातः ॥ 1 ॥ प्रीतिमाबध्य दृढां हेममृगे लोकोऽयम् नित्यमुखितोऽपि निजस्याऽलमातिर्जातः ॥ 2 ॥ यौवनं हन्त ! रतिक्षीण एष वार्द्धक्ये याचमानोऽद्य सुतं को न ययातिर्जातः ? ॥ 3 ॥ उत्पथे श्रौतपथाद् ब्राह्मणेऽद्य सञ्जाते स्वैरमपवीतबलैः को न द्विजातिर्जातः ? ॥ 4 ॥ घृतान्नु भूरिबलीयो जलं, न संशीतिः यतो हि यज्ञशिखी तेन सुशान्तिर्जातः ॥ 5 ॥ तस्य वै धातुगणस्याऽस्तु किं स्वपमहो ! पाणिनेः सत्कृपया यो हि तुदादिर्जातः ॥ 6 ॥ प्रस्थितशक्तिमदैर्जातु भास्करं स्प्रष्टुम् तत्फलं पश्य, निपत्याऽद्य सुपातिर्जातः ॥ 7 ॥ सुखं स्वपन्तु जनाः सूर्यतापसन्तप्ताः इतीव नक्तमसाविन्दुरकान्तिर्जातः ॥ 8 ॥ यदवशे हन्त भवेयुस्सखे ! तदाकाङ्क्षाः साधु जानीहि घटाधाम्नि स निरार्तिर्जातः ॥ 7 ॥ Page #20 -------------------------------------------------------------------------- ________________ 3. रमा सती सावित्री नारी धरणीवक्षसि शुष्क विस्तरे भूत्वाऽऽपगा प्रवहिता नारी ॥ 1 ॥ छलच्छद्मषड्यन्त्रनिसर्गे करुणैका प्रतीयते नारी ॥ 2 ॥ शवभूते ब्रह्माण्डपदार्थे शक्तीभूय समुदिता नारी ॥ 3 ॥ शाखामये तरौ प्रतिवृन्तम् किन्न पुष्पिता फलिता नारी ?? ॥ 4 ॥ परमेश्वरमपि गर्भे दधती तज्जननीत्वसुमहिता नारी ॥ 5 ॥ पाषाणे निर्जीवविरूपे मूर्तीभूय जीविता नारी ॥ 6 ॥ कण्ठध्वनौ क्वचिच्छतसंख्ये लयलहरी समजायत नारी ॥ 7 ॥ पुरुषनियतिसूत्रैकधारिणी रमा सती सावित्री नारी ॥ 8 ॥ मामप्यभिराजं या कुरुते जयति काऽपि राजश्रीर्नारी ॥ 20 Page #21 -------------------------------------------------------------------------- ________________ 4. अम्बोपचित्यै व्यथावल्लकीतविकासु प्रहारं सखे ! मा कृथा दुःखरागोपपत्त्यै ॥ 3 ॥ श्रुतं यद् भवेत् कर्णिनी मृत्तिकाऽपि ततो वच्मि किञ्चित् स्वगेहस्य भित्त्यै ॥ 2 ॥ जगत्प्रत्यवायैः पीतं प्रतीतम् मया जीवनं दत्तमम्बोपचित्यै ॥ 3 ॥ तव ध्यानमारम्भणे केन्द्रितं भोः । सचिन्तोऽभवं किन्त्वहं कर्मक्लूप्त्यै ॥ 4 ॥ अहो स्वार्थहेतोः समेषां प्रयासः कथं यत्यते नो ज्ञैलोक्तृप्त्यै ?? ॥ 5 ॥ धनी बाणभट्टः कथाऽऽख्यायिकायाः जिजीवानिशं कोऽपि गोविन्दगीत्यै ॥ 6 ॥ धियं वामनी वामनस्य प्रणौमि कवित्वात्मता येन दत्ताऽस्ति रीत्यै ॥ 7 ॥ अयं वक्ति गङ्गातटस्थां नु दिल्लीम् । नमो देशिकायाऽस्य तस्याऽप्यधीत्यै ॥ 8 ॥ कृतं रुग्णशय्याशतायुष्यहेम्ना । स्पृहा मे दृढा नीरुजेऽद्धास्त्यशीत्यै ॥ 9 ॥ Page #22 -------------------------------------------------------------------------- ________________ चिति-प्राप्तिः डओं. वासुदेवः पाठकः 'वागर्थः' न मे नाममाला, न वर्णेषु बद्धः निवासश्च नास्ति, न कुत्राऽपि रुद्धः; न गौरत्वमेव न मे श्यामवर्णः अरूपस्स्मृतोऽहं सदाऽहं विवर्णः ॥ न मे दीनता नास्ति मे गौरवत्वम् न मे स्वर्गलोकः न मे रौरवत्वम्; न गन्तव्यमस्ति निवासश्च नैव निषेधे समग्रेडप्यहं सैव सैव ॥ न कृष्णो न रामो न कोडप्यस्ति देवः अहं चाऽस्मि सर्वत्र देवाधिदेवः; गता मे गता मे गता मोहनिद्रा अहो ! जागृतोऽहं चितिर्मे समग्रा ॥ विवादे विवादे विषादस्य जन्म विवादे समाप्ते विकासस्य जन्म । अतस्सुजलोकैः विचाव कार्या विषादे विकासे विवेकेन बुद्धिः ॥ 354, सरस्वतीनगर, अमदावाद-15 दूरभाषः 079-26745754 22 Page #23 -------------------------------------------------------------------------- ________________ वीरवियोग: (भगवतो महावीरस्य निर्वाणाज्जातस्य शोकमयस्य जगतो वर्णनम् ) A. श्रीविजयकल्पयशसूरिः" * [1] न ज्ञातमद्य किं भावि ? हर्षदोलायां दोलायमाना, आनन्दसरसि रममाणा, मेघध्वनेरप्यधिकतरां गम्भीरां प्रभोर्मुखतन्त्रे वहन्तीं मधुरं वचनावलीं भव्यात्मानः शृण्वन्तः आसन् । तत्र ह्यविरतं षष्ठिमुहूर्त्तपर्यन्तं यावद् वाणीसुधां सिञ्चन् त्रिजगद्दीपकः पृथ्वीमण्डलाधिपति:करुणासिन्धुः-कृपावतारः परमात्मा श्रीमहावीरस्वामी स्वपार्थिवदेहं त्यक्त्वाऽतिदूरमगोचरस्थानं गतः । चतुर्दशलोकाग्रस्थाने चिरकालायाऽगच्छदात्मोद्धारक इति ज्ञात्वा सर्वेषां हृदयानि वज्रघातेन हता जातानि । सर्वे नि:शब्दाः शोकमग्नाश्च बभूवुः । अमावस्यारजन्यतीव श्यामला जाता, हास्यं विकिरन्ति तारकाणि स्ववक्त्रं प्रच्छन्नीकर्तुं मेघानप्युल्लङ्घ्य दूरं गतानि, यस्याऽऽननदीप्तिं गृहीत्वा कुमुदानि विकस्वराणि भवन्ति स चन्द्रमा व्योम्न्यगोचरोऽभवत् । स्फुरन्त्या निशादेव्याः स्फुरद्यौवनस्य किलकिलं तिरोऽभूत्, तदङ्के लीनीभवनाय न कोऽपि सज्जीबभूव । सर्वेषां जन्तूनां साहाय्यं कर्तुं जातेव गगनगङ्गाऽपि वारिरहिताऽभूत् । अम्बरोद्यानस्य तारककुसुमानि म्लानीभूय त्रस्तानीव तिरोऽभवन् । व्योमरूपलक्ष्म्याः सूर्यचन्द्ररूपकुण्डले इव शोभावर्धकः पृथ्वीरूपश्रियः कण्ठाभरणस्य देदीप्यमानो मध्यमणिरदृश्योऽभवत् । [2] निशापतिरपि ज्योत्सनास्मितविकिरणेऽप्रभुर्बभूव, तदा विहगसमूहोऽपि स्वनीडे प्रच्छन्नीभूतः, दुःखार्त्ताः सन्तस्ते पक्षिगणा नभोमण्डले विहर्तुमक्षमा जाता इव भ्रमन्तो नाऽदृश्यन्त । दुःखपीडिताः पशवोऽप्यक्षिभिरश्रूणि पातयन्तोऽदृश्यन्त, निश्चलभूतानि पर्णानि निजदेहं चालयितुमक्षमाण्यभवन् । * आचार्यश्रीविजयलब्धि - विक्रम स्थूलभद्रसूरिपट्टालङ्कारः 23 Page #24 -------------------------------------------------------------------------- ________________ समीरः स्तब्ध आसीत् । यतोऽस्या धराया भास्कर-शशिनौ युगपदस्तं गताविव जातौ । हे त्रिभुवननाथ ! रे त्रिलोकगुरो ! हे सकलजनवन्ध ! हे देवेन्द्रवन्दित ! हे नर-नरेन्द्रपूजित ! हे सकलजनहितचिन्तक ! अये प्रभो ! मम नाथ ! भवतेदं किं कृतम् ? कोऽस्मादृशान् प्राणिनः पवित्रीकरिष्यति ? आत्मारामे स्फुरितगुणपुष्पाणि लुञ्चितुमुद्यतान् कर्मशलभान् को दूरीकष्यिति? हे अशरणशरण्य ! अनादिकालात् भववने भ्रमतोऽस्मादृशान् क्रोधादिवन्यपशुभ्यः को रक्षिष्यति ? भो नाविक ! भवाब्धिमध्ये मम नावं कस्तारयिष्यत्यधुना ? हे रक्षणकारक ! विषयलुण्टाकैऌप्यमानमात्मधनं को रक्षिष्यति ? भो दीपक ! मुक्तिसदनं प्रति गमनोद्यतं मिथ्यात्वतमसा संसारगर्तायां पतन्तं मां ज्ञानदीपेन को वारयिष्यति? रे विधातः ! त्वयेदं किं चिन्तितं ? बुभुक्षिताय घृतमिश्रितं मिष्टान्नं दत्वाऽऽकृष्टं ? भवतो मयैतादृशः कोऽपराधः कृतो येनाऽहं दूरीकृतः ? हे सूर्यदेव ! किं तव प्रतापेऽल्पताऽऽगता यदस्माकं स्वामिनस्तेजोपहृतम् ? [3] हे चन्द्र ! किं तव सौम्यता नष्टा ? यदस्माकं सौम्यनिधिः परमात्मा हृतः । हे चन्द्र ! किं तव शीतलताऽग्नौ दग्धा ? यदस्माकं शीतोदधिस्त्वया धृतः ? हे पद्म ! किं तव सुगन्धो नष्टो यदस्माकं पुष्पाङ्गिन: श्वाससुरभिः गृहीतः ? हे सागर ! किं तव गाम्भीर्यं कलङ्कितं यद् गाम्भीर्याद्यनेकगुणालङ्कृतस्याऽस्मन्महोपकारिणो दर्शनं दुर्लभं कृतम् ? हे शिववध ! अनन्तजनैविवाहितयाऽप्यस्मन्निस्तारकं विना क्षणमपि धीरता न धारिता ? भो सार्थवाह ! हे प्रभो ! आगच्छ आगच्छ, हृदयगिरौ वासं कुरु कुरु । मनोमन्दिरे तिष्ठ तिष्ठ । मुक्तेनिर्मलपथं दर्शय दर्शय । हे दयानिधे ! कृपां कुरु दयां कुरुं, दयां कुरु । मत्सदृशस्य बालकस्य नम्रां विज्ञप्तिं शृणु शृणु । निर्बन्धं गृह्यतां गृह्यतां, अथ त्वां न मुञ्चामि न मुञ्चामि न त्यजामि, न त्यजामि । C/o. सोहनराजजी तालेडा महेन्द्र ज्वेलर्स पीलप्पालेन, चंपकहाउस 24/2 नगरथपेट, बेंग्लोर 560002 24 Page #25 -------------------------------------------------------------------------- ________________ आस्वादः विज्ञानस्याऽपि यत्राऽज्ञानम् सार्वदिकं --- सार्वकालिकम् मुनिकल्याणकीर्तिविजयः ऐसवीये 1977तमे संवति रोनाल्ड-डंकन: वेस्टन-स्मिथश्चेत्याख्यौ द्वावमेरिकीयलेखकौ 'अज्ञानस्य विश्वकोशः' (The Encyclopaedia of Ignorance) इत्यभिधं ग्रन्थं प्रकाशितवन्तौ । तत्र ग्रन्थे ताभ्यां मनुजजातेओण्नस्य विषयत्वमभजन्तः पदार्थाः सङ्ग्रहीताः सन्ति, यथा - डायनोसोर्-जीवाः कथं विनष्टाः?, प्लुटोग्रहानन्तरं X -ग्रहस्याऽस्तित्वं समस्ति न वा?, मनुष्यस्य जनीनरचनायां (Genetic Blue print) kati रङ्गसूत्राणि (गेनेस्) सन्ति ?, अस्माकं सूर्यमालावत् कति अन्याः सूर्यमाला ब्रह्माण्डे विद्यन्ते?इत्यादयः । एते सर्वेऽपि प्रश्ना लेखकाभ्यां वैज्ञानिकपूर्वभूमिकया सह प्रस्तुताः सन्ति, सहैव प्रत्येक प्रश्नोऽनुत्तर एवाऽस्तीत्यपि लिखितम् । एतत्पुस्तकप्रकाशनानन्तरमद्य प्रायः पञ्चत्रिंशद् वर्षाणि व्यतीतानि । एतावता विज्ञानेन महती प्रगतिः साधिताऽस्ति । विविधविषयकं पूर्वतनमज्ञानं संशोधनैर्नवनवैश्चाऽऽविष्कारैरद्य ज्ञानसीम्नि प्रविष्टमस्ति । अतः पूर्वोक्ताः प्रश्ना अद्याऽनुत्तरिता नैव सन्ति । यथा - डायनोसोर-जीवा उल्कापाताद् धूमकेतुपाताद् वा विनाशं प्राप्ताः, - प्लुटोग्रहानन्तरं X ग्रहो नास्ति मनुष्येणाऽसङ्ख्यैः संशोधनैः प्रकृतेः किन्तु केचन वामनग्रहाः । (dwarf planets) santi , सङ्ख्यातीतानि रहस्यानि अनावृतानि, | मनुष्यस्य जनीनरचनायां 30,600-सङ्ख्याकानि रङ्गसूत्राणि सन्ति , | ज्ञानकोशश्च समृद्धीकृतः । तथाऽपि । बाह्यावकाशे बहुत्र बह्वयः सूर्यविविधकारणजातैः कानिचन माला: विद्यन्ते - इत्यादि ज्ञानमद्य सर्वसामान्यत्वं भजति । रहस्यान्यावृतान्येव सन्ति । तेषामुद्घाटनं फलतः सिद्धमेतद् भवति यत् पूर्वोक्ताः प्रश्ना अन्ये च सर्वथाऽशक्यम् । तादृशाः प्रश्नाः 'अज्ञानस्य विश्वकोशे' समावेशं प्राप्तं नैवाऽर्हन्ति । एषा सिद्धियवश्यं विस्मयावहाऽस्ति, यतोऽरण्ये वसत आदिमानवस्य मस्तिष्कं मुख्यवृत्त्या स्वीयावस्थानार्थं (सुर्विवल्) विकसितमस्ति । मस्तिष्कस्य दलप्रमाणं ज्ञानतन्तुजालमपि च मूलत एतदर्थमेव विकासं प्राप्तम् । एवंस्थिते परमाणोरारभ्य विशालब्रह्माण्डं यावद् सङ्ख्यातीतानां विषयाणां विचारणं तु तत्कृते विस्मयावहमेव स्यान्ननु । 25 Page #26 -------------------------------------------------------------------------- ________________ अथ, तथाऽपि केचन विषयास्तादृशा अपि सन्ति ये अद्यापि अज्ञानसीमानमुल्लङ्गितुमशक्ताः सन्तो विज्ञानक्षेत्रमप्राप्ता एव । के ते विषयाः - इति जिज्ञासायाः शमनात् पूर्वमज्ञानस्य द्वौ भेदौ विचारयामस्तावत् प्रथमम् । यस्य कस्यचिद् विषयस्य रहस्यं कल्पितुमवगन्तुं वाऽस्माभिर्यदि प्रयत्न एव न कृतः स्यात् कदाऽपि, तदा तद्विषयकमज्ञानमेवाऽस्माकं भवेत् । यथा, चिम्पान्झी वानरः कदाऽपि तज्ज्ञातुं नैव प्रयतते यन्महास्फोटेन (Big Bang) ब्रह्माण्डस्याऽऽविष्कारः कथं जातः - इति । यतः स ब्रह्माण्डं नाम किमित्येव न जानाति । एषोऽस्त्यज्ञानस्य प्रथमो भेदः । अत्र प्रकरणे तादृशस्याऽज्ञानस्य विचारणं नास्ति किन्तु येषां विषये बहुभिर्बहुशो विचारणं कृतं स्यादथाऽपि तेषां रहस्यं न कदाऽप्यवगतं नाऽपि कदाचिदवगमिष्यते च तादृशस्याऽज्ञानस्य विचारणमस्ति । कानिचनैवोदाहरणानि विचारयामः - 1. अस्माकमाकाशगङ्गायां (Galaxy) यः केन्द्रस्थित कृष्णगों (Black होले) विद्यते तस्य साक्षात्कारं कर्तुं वयं सर्वथाऽसमर्थाः यतः ---- स गर्तो घनावरणान्तरितो वर्तते । विस्तरेण विचारयामस्तावत् - विराटस्याऽस्य कृष्णगर्तस्य दलमानं खगोलविदामभिप्रायेण पञ्चविंशतिलक्षसूर्याणां दलमानतुल्यमस्ति, आकारमानं च प्रायः 58लक्षकिलोमीटरमितमस्ति (सूर्य-बुधयोरन्तरालस्य दशमांशतुल्यम्) / एतस्मिन् क्षेत्रे तस्य गुरुत्वाकर्षणं तथा प्रबलं यथा ततः प्रकाशस्यैकः किरणोऽपि बहिनिष्क्रान्तुं न शक्नोति । निकषा स्थिता या काऽपि तारा तत्प्रभावच्छायां प्राप्ता न ततो निर्गन्तुं शक्ता । कृष्णगर्तस्तस्या वायुं भक्षयित्वा क्रमशः समग्रामपि तां स्वकुक्षिसात् करोति । अत्रैतावान् विशेषो यत् - कृष्णगर्तस्य निवर्तननिषेधबिन्दुरूपं (Point of no return) yad ghaTanAkSitijaM (event horizon) तदतिक्रम्याऽपि तारा सम्पूर्णतया न तत्र निमज्जति किन्तु तस्याः कियानपि वायुः कृष्णगर्तस्योत्तर-दक्षिणध्रुवयोरतिबलवतीभिश्चुम्बकीयरेखाभिर्निगृह्य प्रकाशमानविद्युत्कणेषु परावर्त्यते प्रपातरूपेण च दूरं प्रक्षिप्यते । कृष्णगर्तो ह्यस्माकं दृष्टिगोचरो न कदाऽपि भवति, किन्तु लक्षशः किलोमिटर्-मितावेतौ द्वावपि प्रपातौ परमतेजस्विनौ स्तः । अतः कृष्णगर्तस्य पृथिव्याः षड्विंशतिसहस्र(26000)प्रकाशवर्षाणि दूरत्वेऽपि रात्रौ वयं तं पौर्णमासीयचन्द्रादप्यधिकतया प्रकाशमानं द्रष्टुं शक्नुयाम । किन्तु दुर्भाग्यमस्माकं यद् वयं तद् दृश्यं द्रष्टुं नैव शक्ताः, यतो धनूराशेः (Sagittarrius) dizi विद्यमानः कृष्णगों वायुकणानां रजःकणानां च द्वादशसहस्र(12000)प्रकाशवर्षमितेन घनावरणेनाऽन्तरितोऽस्ति । ततश्च द्वयोरपि प्रपातयोः प्रकाशकिरणानां तमावरणं भित्त्वा निर्गन्तुं शक्यतैव नाऽस्ति । नासासंस्थाया 'हबल' दूरवीक्षणयन्त्रेण(टेलेस्चोपे) दूरवर्तिनीनामन्यासामाकाशगङ्गानां कृष्णगर्ताश्छायाचित्रत्वेन गृहीताः सन्ति, किन्त्वस्माकं ब्रह्माण्डस्याऽऽकाशगङ्गायाः केन्द्रं 'विलोकयितुं' न शक्तं तत् । हबलयन्त्रेण NGC 4261 - इत्यभिज्ञानेन प्रसिद्धाया आकाशगङ्गायाः कृष्णगर्तस्य प्रायशः 400 प्रकाशवर्षमितं दलमुत्तर-दक्षिणध्रुवीयप्रपातौ च छायाचित्रत्वेन सगृहीताः । एतद् दृष्ट्वैव खगोलविद्भिस्तस्य कृष्णगर्तस्य दलं 1200कोटिमितसूर्याणां दलस्य तुल्यं स्यादिति निर्णीतम् । 26 Page #27 -------------------------------------------------------------------------- ________________ एतद्विपरीततयाऽस्माकमाकाशगङ्गायाः कृष्णगर्तस्य सर्वमपि ज्ञानमनुमानादेव लभ्यम् । तस्य साक्षात्कारे आवरणस्याऽन्तरायत्वात् । एवं च स्थिते वयं कदाऽपि तस्य तथ्यं स्वरूपं ज्ञातुं नैव शक्ता इति निश्चप्रचम् । फलतश्च विज्ञानस्याऽप्यत्र सर्वदा सर्वकालं चाऽज्ञानमेव । 2. अस्यां पृथिव्यां कथं समुद्भूतं जीवनमैदम्प्राथम्येन - इति ज्ञातुं वयं सर्वथाऽशक्ताः । यतः -- प्राथम्येन ये जीवा जातास्तेषामुत्पत्तिविषयकाणि सर्वथाऽनिवार्याणि प्रमाणानि विनष्टानि सन्ति । निष्णातानां मतानुसारं हाइड्रोजन-कार्बन-नाइट्रोजन-हिलियम-ओण्क्सिजन-निओनेति षड्भिस्तत्त्वैर्जगतः सर्जनं कृतम् । अद्य हि सर्वेषु जीवशरीरेषु ब्रह्माण्डे चाऽपि सर्वत्र 98% तान्येव तत्त्वानि सन्तीति निष्णातानां मतमविरुद्ध प्रतिभाति । एवं सत्यपि तानि तत्त्वानि सेन्द्रियाणि (ओर्गनिच्) न सन्ति परन्तु प्रत्येकं जीविनां शारीरिककोषास्तु सेन्द्रियपदार्थनिर्मिताः सन्ति । अतः प्रश्नोऽयमुत्तिष्ठते यत् निर्जीव(इनोर्गनिच्)-तत्त्वानि जीवत्कोषत्वेन कथं वा परावर्तितानीति । आमूलमिदं परावर्तनं कर्तुं काचिच्छक्तिस्त्वावश्यक्येव नियमात् । एतन्नियमं मनसिकृत्य जीवोत्पत्तेः प्रथमं सिद्धान्तं रशियादेशीयो जीवरसायनशास्त्री एलेक्झाण्डरओपारिनः प्रस्तुतवान् । 1922तमे ऐसवीये संवति स कथितवान् यत् - "पृथिव्या आदिकाले वातावरणे विलसन्तो हाइड्रोजन-कार्बनप्रमुखतत्त्वानां रेणव आकाशीयविद्युता सूर्यस्य च नीललोहितकिरणैः सेन्द्रियत्वेन परावर्तिताः । ततश्च ते रेणवो यदा समुद्रस्य सोष्मजले सम्मीलिताः सन्तः परस्परं तथा सङ्घटिता: क्वचित् कथञ्चिच्च, यथा तेषां तद् विशिष्टं सङ्कटनं सजीवकोषरूपेण परिणतम् । तत्र च सङ्कटने मुख्यघटकानि ojodravya(protein)sthamemino-अम्लं (आमिनो अचिद्), RNA - DNA इत्यनयोश्चत्वारि मूलद्रव्याणि, कोषरचनार्थं चोपयुक्तं मेद आसन्" / सिद्धान्तमेनं प्रमाणयितं 1950 तमे संवति अमेरिकीयरसायणशास्त्रिणा स्टेनलीमिलर-इत्यनेन प्रयोगः कृतः । तेनैकस्मिन् बृहदाकारे काचभाजने आदिकालीन-पृथिवीसदृशं वातावरणं सृष्टम् । ततो विद्युद्दण्डेन तदन्तविद्युत्स्फुलिङ्गानि वर्षितानि । सप्ताहानन्तरं किञ्चित् साफल्यं तेन प्राप्तम् । कार्बन-तत्त्वस्य पञ्च प्रतिशतं(5%) प्रायो दलमोजोद्रव्यघटक-एमिनोएसिडद्रव्यत्वेन परिणतम् । किन्तु तत्पुनः ओजोद्रव्यत्वेन न परिणतमतो जीवत्कोषस्याऽपि सर्जनं नैव जातम् । / ततो मिलरः केनचित् पृष्टो यत् - 'सजीवकोषसर्जने कियान् काल आवश्यकः?' तेनोक्तं - 'दश वर्षाणि अपर्याप्तानि, शतमप्यपर्याप्तानि । लक्षं वर्षाणि प्रतीक्षितुं धैर्यं यदि स्यात् तदा वरम् । दशलक्षवर्षैरपि यदि तत् सर्जनं न जायेत तहि निश्चयेन तत् कदापि न भविष्यति !' इति । किञ्च, प्रारम्भिकजीवकोषान् विरचयितुं ये सेन्द्रियपदार्था विशिष्टसङ्घटनत्वेन मिलिता आसन् तेषां कवचरूपमस्थिरूपं वा कठिनमङ्गं नाऽऽसीदतस्ते पृथ्व्यां विलीना जाताः । न केऽप्यवशेषास्तेषां कुत्राऽपि प्राप्यन्तेऽतस्ते जीवकोषाः कथं समुद्भता इत्येतदपि ज्ञातुं सर्वथाऽशक्यमेव । एतत् तु विज्ञानस्य मतम् । भारतीयदर्शनानां मतेन विशेषतस्तु जैनदर्शनमतेन जीवः सार्वकालिक एव । शरीराणि तु परावर्तन्ते । अतो जीवः कथं समुद्भूत ऐदम्प्राथम्येन - इत्येषा समस्या विज्ञानस्यैव, न त्वस्माकम् । 27 Page #28 -------------------------------------------------------------------------- ________________ 3. ब्रह्माण्डं यतः समुद्भूतं स महाविस्फोटः (Big bang) कथं जात-इत्यस्य ज्ञानमस्माकं न कदापि भविष्यति यतः ----- महाविस्फोटात् पूर्वतनी परिस्थितिरवलोकयितुं सर्वथाऽशक्या । इदानीं ब्रह्माण्डं येन पदार्थेन विनिर्मितमस्ति तस्याऽमेयस्य पदार्थस्याऽणुमात्रस्याऽपि महाविस्फोटात् पूर्वमस्तित्वमेव नाऽऽसीत् । अद्य ब्रह्माण्डं सञ्चालयन्त्यो विद्युच्चुम्बकत्वशक्तिर्गुरुत्वाकर्षणशक्तिर्दृढा शक्तिरदृढा zaktizceti (Strong force and Weak force) चत्वारि प्राकृतिकबलानि तदानी नाऽविद्यन्त, तेभ्यो विना च ब्रह्माण्डस्यैवाऽसम्भवः स्यात् । तथा, आइनस्टाइन-मतानुसारं तु महाविस्फोटात् पूर्वमवकाशः (ष्पचे) समय(तिमे)श्चाऽपि नाऽविद्येताम् । अवकाशस्य मानं शून्यमासीत् समयश्चाऽपि शून्ये एव स्थगित आसीत् । केवलमनन्तसूक्ष्मतारूपबिन्दोरेवा(infinite singularity)'स्तित्वमासीत् । दुर्बोधं किलैतत् - कथङ्कारं सूक्ष्मोऽयं बिन्दुर्बह्माण्डत्वेन परावर्तितः खल्विति । महाविस्फोटात् पूर्वं त्वणुमात्रमपि नाऽऽसीदिति तूक्तमेव ननु ! पदार्थस्याऽनस्तित्वमेव सर्वथा ! किन्त्विदानी ब्रह्माण्डे अर्बुदश आकाशगङ्गाः ! प्रत्येकमाकाशगङ्गायामपि प्रायोऽर्बदशतमितानि तारकाणि ! पदार्थस्य मानमेव नास्ति खलु ! पदार्थस्य सर्जनं हि सदाऽपि प्रतिनियतशक्तिभिरेव भवति । यदि महाविस्फोटात् पूर्वं चत्वारि प्राकृतिकबलान्येव नाऽऽसंस्तदा महाविस्फोटस्य तस्य भवने के वा सिद्धान्ताः कारणीभूताः ? प्रश्नोऽयं सदाऽप्यनुत्तरित एव स्थास्यति । निष्णातैर्यद्यपि प्रश्नमेनं समाधातुमनुमानद्वयं विहितमस्ति तथाऽपि तेन पूर्ण समाधानं नैव भवति । पश्यामस्तावत् - प्रथमं हि, यदाऽस्माकं ब्रह्माण्डात् पूर्वतनं ब्रह्माण्डं भूरिविस्तरणानन्तरं सङ्कोचितुमारब्धं तदा गुरुत्वाकर्षणबलेन तस्य समस्तमपि द्रव्यं समकेन्द्रबिन्दु प्रति प्रणुन्नम् । द्रव्यसङ्कोचस्य सततं जायमानत्वादुष्णतामानमपि प्रवृद्धम् । अतो गच्छता कालेन महानिष्पेषस्य (Big Crunch) स्थितिरुत्पन्ना । ब्रह्माण्डमिदानीं केवलं बिन्दुरूपमेवाऽऽसीत् । क्रमशो वर्धमानेनोष्णतामानेन केन्द्रत्यागि बलं तथा वधितं यथां बिन्दुरयं विस्फोटं प्रति प्रगुणो जातः । यद्यपि गुरुत्वाकर्षणबलेन स सर्वथा प्रतिरुद्ध आसीत् तथाऽपि केन्द्रत्यागिबलस्याऽऽधिक्यात् महाविस्फोटो जात एव, ब्रह्माण्डं च पुनरपि विस्तरीतुमारब्धम् । एतच्च ब्रह्माण्डमस्माकमासीत् । / यद्यपि ताकिकमिदमनुमानं, तथाऽपि, एतस्य स्वीकारानन्तरमपि प्रश्नोऽयमुत्तिष्ठते यदस्माकं ब्रह्माण्डात् पूर्वतनं ब्रह्माण्डं जनयितुं जातो महाविस्फोटः कथङ्कारं समुद्भूतः खलु ? अनवस्थैवाऽत्र स्यात् ! तस्या निवारणार्थं निष्णातैद्वितीयमनमानं कतम । परिमाणसिद्धान्तानुसारं (Ouantum theory) bahavyo घटनाः स्वयमेव निष्कारणं जायन्ते, पदार्थस्य च स्वयमेव प्रकटीभवनमपि सुशकमेव । शून्यावकाशादपि पदार्थकणाः स्वयमेव प्रकटीभूताः सन्ति प्रयोगेषु । अतोऽत्राऽपि निष्णाता अनुमिन्वन्ति यद् ब्रह्माण्डं शून्यावकाशे स्वयमेव सञ्जातेन महाविस्फोटेन सृष्टं स्यादिति । __ किन्त्वेतदपि खल्वनुमानमेवाऽस्ति । इतः 13.7 अर्बुदमितवर्षेभ्यः पूर्वं महाविस्फोटो जातस्तस्मात् जैनदर्शनानुसारं तु जगदिदमनाद्यनिधनमेवाऽस्ति । अतस्तस्य सृष्टिविनाशो वा नैव जायते कदाचिदपि । 28 Page #29 -------------------------------------------------------------------------- ________________ पूर्वतने काले किं वा सञ्जातं तत् साक्षाज्ज्ञातुं तु वयं सर्वथाऽसमर्था अतस्तस्य ज्ञानमस्माकं न कदापि भविष्यति । तदज्ञानमेव विज्ञानस्य सार्वदिकम् । 4. मस्तिष्के विचारः कथं समुद्भवति - इत्येतज्ज्ञातुं सर्वथाऽशक्यम् । यतः ----- मस्तिष्कं ह्याकारविशेषघटितैः कोषैः संरचितं मूर्त्तमस्ति, विचारास्तु निराकारत्वादमूर्ताः सन्ति । यथा हि - दुःखं, प्रसन्नता, सहानुभूतिः, शोको, भावुकतेत्यादयो भावास्तथा, सत्यानृतयोनिर्णयनं, समस्यानां सतर्कं निराकरणं, भाविन आयोजनमित्यादयो ये विचारा मस्तिष्के समुद्भवन्ति ते घनस्वरूपा नैव सन्ति । अतः साकारेण सह निराकारस्य सम्बन्धः कथं भवति - इत्येतज्ज्ञातुं न शक्ताः केऽपि । यद्यपि विचारणानन्तरं विचारविशेषस्य प्रकारो ज्ञातुं शक्य एव, किन्तु विचार एव कथं समुद्भूत इत्येतत्तु सर्वथा न शक्यं ज्ञातुम् । वैज्ञानिका हि मस्तिष्कस्य कार्यप्रकारमेवं वर्णयन्ति सङ्क्षपेण - प्रत्येकं कोषः (neuron) स्वप्रतिवेशिकोषेण सह सान्तरं संयुक्तोऽस्ति । एकेन कोषेण प्रेषिता रासायनिकाः सन्देशाः (neurotransmitters) तदन्तरमतिक्रम्याऽन्यं कोषं प्रभावयन्ति पूर्वं प्रभावितं वा शान्तं कुर्वन्ति । एवं चैतेषां सन्देशानां समग्रं परिभ्रमणं ज्ञानतन्त्रद्वारा सर्वा अपि शारीरिकक्रियाः सञ्चालयति नियमयति च । यद्यपि, एषा सर्वाऽपि प्रक्रिया न केवलं मनुष्यमस्तिष्के अपि तु मनुष्येतरप्राणिनां मस्तिष्केष्वपि सततं वर्तमाना भवति, अतो नूतनं तत्र न किञ्चिदस्ति । तथाऽपि, मनुष्यमस्तिष्के विचाररूपा या मानसिकप्रक्रिया भवन्ती विलोक्यते सा शारीरिकप्रक्रियात विशिष्टा उच्चस्तरीया चाऽप्यस्ति, तया प्रक्रियया मनुष्यः स्वेतरप्राणिभ्यो नैकगुणिते उच्चपदे प्रतिष्ठितो भवति; मनुष्यस्य च बुद्धिमत्ताऽपि तामेव प्रक्रियामवलम्बते, अतो मूर्तस्वरूपे मस्तिष्के अमूर्त्ता निराकारा वा विचाराः कथं समुद्भवन्ति - इत्येतद् विज्ञानिनां संशोधनस्य विषयीभूतमस्ति । अत्र क्षेत्रे ऐदम्प्राथम्येन ऐसवीये 1930तमे संवति केनेडादेशीयो मस्तिष्कशस्त्रचिकित्सको वाइल्डरपेनफिल्डनामा प्रयत्नं कृतवान् । शस्त्रचिकित्सातोऽपि तस्य समादरः संशोधने आसीत् । अतः स स्वचिकित्स्यान् रोगिभ्यः संवेदनानाशकमौषधं (local anaesthesia) दत्त्वा तेषां करोटि समुद्घाटयति स्म, ततश्च तेषां विचारप्रेरकान् प्रश्नान् पृच्छति स्म । विचारकरणेन तेषां मस्तिष्के यत्र यत्र संवेदनं भवति स्म तत्तत् क्षेत्रं तेन यन्त्राणां सहायेन samupalabhya''lekhitam (mapping) / etena विचारसर्जका मस्तिष्कविभागा के - इति तु सामान्येन ज्ञातमभवत् । चिकित्साक्षेत्रे एतादृशं संशोधनमैदम्प्राथम्येनैव सञ्जातम् । एवंस्थितेऽपि विचाराणां सर्जनं कथं कया वा प्रक्रियया (thought process) भवतीति तु सर्वथाऽज्ञातमेवाऽतिष्ठत् । अद्यत्वे तु मस्तिष्कस्य बाह्यत एव सूक्ष्मावलोकनकराणि (Scanning) साधनानि सन्ति । अतः करोटिविदारणादिकं नाऽनिवार्यम् । साधनस्य (ष्चन्नेर्) प्रतिच्छायायां विचार-तर्कादिसर्जक-मस्तिष्कभागाः स्पष्टतया प्रकाशिता भवन्ति । (अर्थात् तेषु विभागेषु रक्तप्रवाहस्य न्यौन्याधिक्यं जायमानं तत्साधने प्रतिबिम्बितं भवति) / परं विचारोत्पत्तेः प्रक्रिया तु कथमपि ज्ञातुं न शक्या तादृशसाधनैरपि । 29 Page #30 -------------------------------------------------------------------------- ________________ भविष्यत्यपि तज्ज्ञानस्य सम्भावना नास्त्येव । यतो यद्यपि मनुष्यमस्तिष्कं सङ्गणक(Computer) तुल्यमस्तीति प्रथ्यते तथाऽपि तस्य कार्य संरचना च न सङ्गणकतुल्ये । सङ्गणके सर्वमपि कार्यं केवलं On-off सङ्केतैरेव भवति परन्तु मस्तिष्के तथा भवदपि कोषैः प्रेषितानि यानि रसायनानि सन्ति तेषामेवाऽत्र कार्ये मुख्यभागो भवति । एतानि रसायनानि डायोमाइन-एन्डोर्फिन-सेरोटिनिन-इत्यादीनि दशाधिकानि सन्ति । एक एव कोष: समकालमेव बहूनि रसायनानि सम्प्रेषितुं समर्थोऽस्ति । ततश्च मस्तिष्के तेषां संयोजनानि अष्टशताधिकानि भवन्ति । एतेषां सर्वेषामपि कार्यप्रकारं ज्ञातुमवबोद्धं वा सर्वथाऽशक्यमेवेति विचाराणां समुद्भवः कथं भवतीति रहस्यं तु सर्वथाऽज्ञेयमेव भविष्यति । 5. ब्रह्माण्डस्य पर्यवसानं कुत्रेति ज्ञातुं वयं न कदापि प्रभविष्यामो यतः ----- सततं विस्तीर्यमाणे ब्रह्माण्डे सर्वथा दूरवर्तिन्याकाशगङ्गा कियदूरं प्राप्तेति निर्णेतुं नैव शक्यमस्ति । पुरा किल दृष्टिपथगोचरतारकैः सीमितमेव ब्रह्माण्डमस्तीति जना मन्यन्ते स्म । किन्तु 1609तमे ऐसवीये वर्षे यदा प्रथमस्य व्यावहारिकदूरवीक्षणयन्त्रस्या(telescope)'ऽविष्कारो जातस्तदनन्तरं क्रमश आकाशदर्शकानां दृष्टिमर्यादा विस्तृता जाता ब्रह्माण्डस्य च समधिको विस्तारो दृष्टिगोचरोऽभवत् । विश्वसंरचना(Cosmology)क्षेत्रेऽभूतपूर्वा सीमाचिह्नस्वरूपा च घटना 1920तमे वर्षे जाता यदा अमेरिकीयखगोलशास्त्रिणा एडविन हबलनाम्नाऽवलोकितं यत् - सर्वा अपि ब्रह्माण्डस्था आकाशगङ्गाः परस्परतो दूरं गच्छन्ति स्म, एतावदेव न, किन्तु दूरस्था आकाशगङ्गा निकटस्थिताभ्योऽधिकवेगेन दूरं गच्छन्ति स्म्। एतच्च विस्तरणं, फुल्लति फुद्ने स्थितानां शबलबिन्दूनां सदृशमस्तीति तेन प्रतिपादितम् । फुल्लनमानं हि फुद्ने यद्यपि सर्वत्र तुल्यमेव भवति तथाऽपि शबलबिन्दूनां दूरत्वं सर्वत्र तुल्यं न भवति । निकटस्थयोर्द्वयोबिन्द्वोर्दूरत्वस्याऽपेक्षया दूरस्थानां बिन्दूनां मध्येऽधिकमन्तरं भवति, ततश्च विस्तरणमपि तदनुसारमल्पमधिकं वा भवति । अनेनैव प्रकारेण ब्रह्माण्डस्थिता आकाशगङ्गा अपि परस्परमन्तरिताः सन्ति - इति एडविनहबलेन प्रतिपाद्य तेषां वेगं निर्णेतुमचलाङ्कोऽपि (Hubble Constant) tenaiva संशोध्य निरूपितः । अयमचलाङ्क: प्रतिक्षणमाकाशगङ्गाया वेगं दर्शयति । तन्मूल्यमस्ति 558 किलोमिटर-प्रमाणम् । अर्थाद् याऽऽकाशगङ्गा पृथिवीत एकमेगापार्सेकमिते दूरे वर्तते सा प्रतिक्षणं 558 किलोमिटरवेगेन ततो दूरं धावति । (1 पार्सेक (Parsec) = प्रायः 3.26प्रकाशवर्षमितमन्तरम् । 1 मेगापार्सेक (ंएगपर्सेच् ) = 32,60,000 प्रकाशवर्षमितमन्तरम् । अचलाङ्कानुसारं हि पृथिवीतो दशमेगापार्सेकमितदूरं याऽऽकाशगङ्गा वर्तते सा प्रतिक्षणं 5580किलोमिटरवेगेन धावन्ती तुल्ये कालमाने दशगुणितमन्तरं प्राप्नोति । महाविस्फोट(Big bang)स्याऽनन्तरं कोटिशो वर्षेशु अर्बुदश आकाशगङ्गा समुद्भूताः । तत्र च या आकाशगङ्गा प्रारम्भे समुद्भूतास्तास्त्वद्य बहुदूरं प्राप्ताः सन्ति । तासां वेगः प्रकाशवेगमपि समतिक्रान्तोऽस्ति । जैनदर्शने मनोवर्गणायाः पुद्गलान् गृहीत्वा जीवो विचाररूपेण प्रवाहयति(मुञ्चति) - इति स्पष्टं निरूपितमस्ति । 30 Page #31 -------------------------------------------------------------------------- ________________ (यद्यपि प्रकाशवेगमानतोऽधिकेन वेगेन गन्तुमशक्यमेव । किन्त्वयं नियमोऽन्तरिक्षे स्वयं गतिमतां पदार्थानां कृतेऽस्ति, स्वयमन्तरिक्षकृते नास्ति । अतोऽन्तरिक्षस्था आकाशगङ्गा प्रकाशवेगमानतोऽप्यधिकवेगेन गन्तुमर्हन्ति । ) ब्रह्माण्डस्य पर्यवसानं विस्तारं वा ज्ञातुं या समस्या वर्तते साऽप्यनेनैव कारणेन । प्रकाशवेगमानमप्यतिक्रान्तानामाकाशगङ्गानां प्रकाशोऽस्माकं दृष्टिमर्यादायां नैव समागच्छति । अतः सर्वथा दूरवर्तिन्याकाशगङ्गा सम्प्रति कुत्र वर्तते, तत्कारणाच्च ब्रह्माण्डमपि कियद् विस्तीर्णं सञ्जातमिति तु ज्ञातुं सर्वथाऽशक्यमेव । यद्यपि खगोलविदोऽनुमिन्वन्ति यद् दृश्यब्रह्माण्डप्रमाणतुल्यमेवाऽदृश्यब्रह्माण्डमप्यस्ति (अर्थात् 13.7अर्बुदमितप्रकाशवर्षत्रिज्याप्रमाणमस्ति) / किन्तु तद्ध्यनुमानमेवाऽस्ति । साक्षात् तत्प्रमाणं तु न कदापि ज्ञास्यते । अतोऽन्येषामज्ञानानामिव तदप्यज्ञानमेव भविष्यति सार्वकालिकं विज्ञानस्य कृते । (विषयसङ्कलनं सौजन्यं च - गूर्जरभाषीया सफारीमासपत्रिका) 31 Page #32 -------------------------------------------------------------------------- ________________ पत्रम् मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये । / आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । सगुरुवरं वयं सर्वेऽपि सातान्विताः स्मः । तवाऽपि कुशलं कामये । dhaMdhukAnagarasamIpastha'tagaDI'grAme नन्दनवनतीर्थमध्ये सानन्दं विविधानि धर्मकार्याणि समाप्य खंभातनगरं वयमागच्छाम । भगवता महावीरेण श्रीआचाराङ्गसूत्रे सूत्रमेकं कथितं, तल्लक्ष्यीकृत्य किञ्चिद् लिखामि । सव्वे पाणा पियाउया सुहसाया, दुक्खपडिकूला अप्पियवहा । पियजीविणो जीविउकामा, सव्वेसि जीवियं पियं । / (सर्वे प्राणिनः प्रियायुषः सुखसाताः दुःखप्रतिकूला: अप्रियवधाः । प्रियजीविनः जीवितुकामाः सर्वेषां जीवितं प्रियम् । / ) सर्वेषां प्राणिनामायुः प्रियमस्ति, सर्वेऽपि सुखमिच्छन्ति, न केभ्योऽपि दुःखं वधश्चाऽभिरोचते, सर्वेऽपि जीवितुमभिलषन्ति, एवं सर्वेषामपि जीवानां स्वकीयं जीवनं प्रियमस्ति - इत्युक्तं भगवता वर्धमानेन । एतदेव पूर्णाहिंसायाः स्वरूपनिरूपणमस्ति । / बन्धो ! यदा दया, कारुण्यं, वात्सल्यं च विहाय भौतिकसुखार्थं यज्ञादिषु पशूनां हिंसा क्रियते स्म जनैस्तदा धर्मक्षेत्रे निर्दयताया हिंसायाश्चैव विशेषत: प्राधान्यं प्रसृतमासीत् । तादृशे काले ज्ञातपुत्रेण सिद्धार्थनन्दनेन श्रीवर्धमानमहावीरेण जनसमूहस्य नूना दिक् प्रदर्शिता । अहिंसा संयमस्तपश्चेत्यादिका 32 Page #33 -------------------------------------------------------------------------- ________________ पुरुषार्थमूलोपासना निरूपिता । एतस्या आराधनेनाऽऽत्मनः कल्याणं कुर्वन्तु - इत्युक्तं च । धर्मः केवलं व्यक्तिगतमाचरणं न, अपि तु सामाजिकावश्यकता तथा समाजव्यवस्थायाः प्रधानमङ्गमस्ति । ततो धर्मोन्नत्यर्थं क्रियायुक्ता नूत्ना दृष्टिरावश्यकी अस्तीति देशितं च । तस्मिन् काले समाजे धनिको निर्धनश्चेति वर्गद्वयं विद्यमानमासीत् । धनिका निर्धनजनान् शोषयन्ति स्म । ततो धनार्जनं कर्तुं यत् किमपि कुर्वन्ति स्म ते जनाः । तथैव समाजे ब्राह्मणो वैश्यः क्षत्रियः शूद्रश्चेति वर्णव्यवस्था विद्यमानाऽऽसीत् । किन्तु सा कालक्रमेण रूढित्वेन परावर्तिता जाता । ततोऽमुककुले जाता उत्तमाः, अन्यत्र जातास्त्वधमाः । एवं नारी दुर्बलोपेक्षणीया चेति मन्यन्ते स्म ते । एतादृशे काले वीरभगवता निर्भीकतया शूद्रादिकुलेषु जातास्तथा नार्यश्चाऽपि प्रव्राजिताः । तेषामपि धर्मस्य मोक्षस्य चाऽधिकारोऽस्ति, इति निरूपितम् । यतो जनो न जन्मनाऽपि तु कर्मणा ब्राह्मणो वैश्यः शूद्रो वाऽस्ति । एवं भगवता नवीना दृष्टिरुद्घाटिता । बन्धो ! वीरभगवता मुख्यतो द्वे दृष्टी प्ररूपिते । यतोऽत्र द्वयोर्दृष्टयोरन्तर्गतमेव जिनशासनस्य सर्वमपि ज्ञेयं समाविष्टं भवति । एका विचारदृष्टिः, द्वितीयाऽऽचारदृष्टिश्च । अत्र - विचारदृष्टि म स्याद्वाददृष्टिः, तन्नामाऽनेकान्तवादः । आचारदृष्टि म यथार्हव्रतपालनम् । तत्र प्रथमं विचारदृष्टिं विचारयामः । अहिंसा जैनधर्मस्य मूलमस्ति । तां विना जैनदर्शनस्याऽस्तित्वमसम्भावनीयम् । कस्मैचिदपि न दुःखं देयं, न च कोऽपि पीडनीयः - इत्येषाऽहिंसा तु स्थूलस्वरूपा । परमत्र तु सूक्ष्माऽहिंसाऽपि वर्णिता । कायिक्या अहिंसाया यावन्महत्त्वं तावदेव वाचिक्या मानसिक्याश्चाऽहिंसाया अपि प्राधान्यमस्ति । अत एव कस्यचिदप्यशुभं भवेत्तादृशं कथनं वाचिकी हिंसा, तथैवाऽशुभं चिन्तनं मानसिकी हिंसा च प्रोक्ता । एतस्या अहिंसाया विशेषतः पालनार्थं भगवता स्याद्वाददृष्टिराविष्कृता । अत्र दृष्टौ न कस्यचिदपि विरोधोऽस्ति, सर्वेषामपि विविधापेक्षया स्वीकारोऽस्ति । यथा - एको घटो मृद्रव्यापेक्षयाऽस्ति, किन्तु सुवर्णद्रव्यापेक्षया नास्ति । एवमेको मृद्घटोऽपि अहमदाबादक्षेत्रापेक्षया विद्यमानोऽस्ति, किन्तु वटपद्रक्षेत्रापेक्षया नास्ति । द्वादशघण्टावादनापेक्षया घटोऽस्ति, किन्तु षड्घण्टावादनापेक्षया नास्ति । एवंरीत्या कस्याऽपि वस्तुनः स्वीकारोऽस्वीकारश्च कर्तुं शक्यः स्याद्वाददृष्ट्यैतया । एषा विभावनाऽत्रैव प्राप्यते, नाऽन्यत्र कुत्रचिदपि । अत एव न कोऽपि प्रतिवादं कर्तुं शक्तो जैनदर्शनेन सह । चेतन ! जीवा अनन्ताः सन्ति । सर्वेष्वपि जीवेषु आत्मसादृश्यमस्ति । तथाऽपि संस्कारेण कर्मणा बाह्यपरिस्थित्या चाऽऽचार-विचारेषु वैषम्यं दृश्यते एव । यद्येकस्यैव मानवस्याऽपि द्रव्य-क्षेत्रकालादिभेदैराचार-विचारेषु भिन्नता प्रवर्तेत तर्हि भिन्न-भिन्नानां मानवानामाचार-विचारेषु विसदृशता कथं न भवेत् ? एवंस्थिते एकस्यैव कथनं वस्तूनां वा निश्चयेन ग्रहणं केवलं दुराग्रह एव भवति । दुराग्रहस्तु 33 Page #34 -------------------------------------------------------------------------- ________________ हिंसां प्रति प्रेरयति । अत एव वीरभगवता विचारदृष्टिरूपा स्याद्वाददृष्टिः प्ररूपिता । किञ्च - जैनधर्मो न कदाचिदपि प्रान्तवादे बद्धः, परं समग्रराष्ट्र प्रसृतोऽस्ति । जैनधर्मानुसारेण चतुर्विंशतिस्तीर्थकरा जाताः । तेषां सर्वेषामपि जन्मभूमिरन्या कर्मभूमिश्चाऽन्या, दीक्षास्थलमन्यद् निर्वाणस्थलं चाऽन्यदस्ति । एवं तैः सर्वदेशेषु विचरणं कृतं, न कुत्रचिदपि प्रतिबन्धो दर्शितः । कथमेवं कृतं तैः ? - इति प्रश्न उद्भवेदेव । तत्र कारणमेनदेव यत् - तैर्यो धर्मो निरूपितः स सर्वजनग्राह्यो धर्मोऽस्ति, तथा स 'निर्ग्रन्थधर्मः श्रमणधर्मश्चेति नाम्ना विख्यातः, न तु जैनधर्म इति । - रागस्य द्वेषस्य च ग्रन्थि यो विमञ्चति स निर्ग्रन्थः । - य उपशमभावं धरति स श्रमणः । - कर्मनाशार्थं यः परिश्राम्यति स श्रमणः । पश्य, वर्णजात्यादिभेदरहिततया यः कोऽपि जन एनं धर्ममाराधयितुं समर्थोऽस्ति । एवं सर्वेऽपि जैनागमास्तत्तज्जनपदप्रसिद्धप्राकृतभाषासु निबद्धाः । येन ते सर्वेषामपि ग्राह्याः स्युः। अद्य भाषां विषयीकृत्य जनाः क्लेशं कुर्वन्ति, परंतु तीर्थकरैः सर्वग्राह्यभाषाः स्वीकृत्य क्लेशो निवारित आसीत् । एवं वाचिकी कायिकी च हिंसे निवारिते । ___ एवं साहित्यक्षेत्रेऽपि श्रीमहावीरेण स्याद्वाददृष्टिरङ्गीकृता । जैनशास्त्रेष्वन्यदर्शनमान्यमहापुरुषाणां जीवनचरितं तथा तच्छास्त्राणां चोल्लेखा अपि प्राप्यन्ते । अन्यत्र यानि यानि पात्राणि कुत्सितरीत्याऽऽलेखितानि तानि पात्राण्यपि जैनशास्त्रेषु सादरमौचित्येन प्ररूपितानि । अहो ! कीदृशी उदारदृष्टिः । बन्धो ! एवमत्र न कस्यचिदपि मतस्य मतावलम्बिनां च तिरस्कारः कृतः । तस्मिन् काले भगवतो महावीरस्य पर्षदि भिन्न-भिन्नमतावलम्बिनः 363 तीथिकाः समागच्छन्ति स्म । तथाऽपि तेषां मध्ये क्लेशो नाऽऽसीत् । यतो वीरभगवता नैगमादीनां सप्तानां नयानामालम्बनेन सर्वेऽपि मतावलम्बिनः स्ण्गृहीताः। यद्येषा विचारदृष्टिः सर्वैः स्वीक्रियते तर्हि जातौ समाजे देशे च न कुत्राऽपि क्लेशः संभाव्येत । एषा दृष्टिः सर्वजनीना विश्वशान्तिकरी विश्वसंरक्षिका विश्वसंवर्धिका चाऽस्ति । द्वितीया दृष्टिरस्ति आचारदृष्टिः । हिंसाया अन्यदेकं कारणमस्ति अतृप्तिः असंयमश्च । एषाऽतृप्तिमहतोऽनर्थस्य निदानमस्ति । एतस्या अतप्तेनिरसनार्थं मनसो नियमनमतीवाऽऽवश्यकमस्ति । आत्मकल्याणं न केवलं बोधेन ज्ञानेन च, अपि त्वाच्र्न्नेन्। भो ! ज्ञानस्य फलं विरतिः । विरतिर्नामाऽशुभकार्यस्य त्यागः । तदेव ज्ञानमुच्यते येन ज्ञानेनाऽकार्यस्य त्यागः स्यात् । Page #35 -------------------------------------------------------------------------- ________________ पूज्यपाद श्री धर्मदासगणिना कथितम् तो पढियं तो गुणियं, to muNiyaM to a ceio अप्पा । आवडियपेल्लियामंतिओ वि जै न कुणै अकज्जं ॥ ( उपदेशमाला - 64) ( तदा पठितं, तदा गुणितं तदा ज्ञातं, तदा च ज्ञाता आत्मा । आपतित-प्रेरितामन्त्रितोऽपि यदि न कुर्यादकार्यम् । ) अतोऽपि विचारदृष्टिमनुसृत्यैवाऽऽचारदृष्टिः वर्णिता । यत आचारो विचारस्य समान्तरोऽस्ति । एवमात्मानमनुशासितुं संयमयितुं चैवमन्येषामधिकाररक्षणार्थमादरभावमुत्पादयितुं च बहूपयोगिनी दृष्टिरस्ति एषा । अतो भगवताऽऽचारस्य पालनार्थं विवक्षितजीवानां कृते व्रतानि निरूपितानि । तत्र श्रमणानां कृते पञ्चानां महाव्रतानां तथा श्रावकाणां कृते द्वादशव्रतानां प्ररूपणं कृतं भगवता । तत्र - केषाञ्चिदपि जीवानां वध:, तेषामङ्गोपाङ्गानां छेदनं, तेषां बन्धनम्, आश्रितस्य शोषणं पीडनं चेति प्राणातिपातो हिंसा । एतस्माद् विरमणं, तन्नाम प्राणातिपातविरमणं प्रथमं व्रतम् । -- -- - - - सर्वदा सत्यमाश्रयणीयम्, कस्मैचिदपि मृषोपदेशो न देयः, तन्नाम द्वितीयं मृषावादविरमणं व्रतम् । अन्येषां वस्तूनामचौर्यं वाणिज्ये नीतेराचरणं, च, तन्नाम तृतीयमदत्तादानविरमणं व्रतम् । स्वपत्न्यामेव सन्तोष:, परस्त्रियः प्रति कुदृष्टेस्त्यागश्च चतुर्थं स्वदारासन्तोषपरस्त्रीगमनविरमणं व्रतम् । बन्धो ! यथा यथा लाभो वर्धते तथा तथाऽतृप्तिस्तृष्णा चाऽपि वर्द्धते । अत्राऽतृप्तिः केवलं धनस्यैव भवतीति न, अपि तु व्यक्तेर्वस्तुनो वातावरणस्य पद-प्रतिष्ठाया महत्त्वाकाङ्क्षायाश्चाऽपि भवति । अतृप्तिः क्लेशं सङ्घर्षं च जनयति, क्लेशो दुःखस्य कारणमस्ति । दुःखी जीवो न कदाऽपि शान्तिमनुभवति । अतः क्लेशनिवारणार्थं सन्तोषस्तृप्तिश्चैवोत्तममार्गोऽस्ति । आवश्यकधनस्य संग्रहो नाऽतृप्तिः, किन्तु विशेषधनस्य परिग्रहोऽतृप्तिः । अत एव परिग्रहस्य परिमाणम्, इच्छायाश्च परिमाणं नाम पञ्चमं व्रतमुक्तम् । एवमहिंसायाः पालनार्थं व्यवहारशुद्ध्यर्थं चैवाऽतीवोपयोगीनि व्रतान्येतानि सन्ति । निश्चितपरिमाणादधिकं न गमनं नाम षष्ठं दिक्परिमाणं व्रतम् । यस्य वस्तुन एकवारमुपयोगो भवति स भोग उच्यते, अनेकश उपयोगो भवति स उपभोगः कथ्यते । एवं खाद्याखाद्य-पेयापेय-करणीयाकरणीयादीनां भोग-उपभोगयोग्यानां वस्तूनां परिमाणं नाम सप्तमं व्रतम् । 35 Page #36 -------------------------------------------------------------------------- ________________ - प्रेक्षणक-नाटकादिना कर्मणाऽकारणं आत्मा दण्ड्यते सोऽनर्थदण्डः । ततो विरमणं नाम अष्टममनर्थदण्डविरमणं व्रतम् । एतानि त्रीण्यपि व्रतान्यहिंसां दृढयन्ति । - घटिकाद्वय(48निमेष) पर्यन्तमेकस्मिन् स्थाने समभावमादृत्य स्थिरतयोपवेशनं नाम नवमं सामयिकव्रतम् । एवं दशमं देशावकाशिकव्रतं, एकादशमं पौषधोपवासव्रतं चेति द्वे अपि व्रते सामायिकव्रततुल्य स्वरूपे एव स्तः । - अतिथिभ्योऽन्नादिकं देयमिति द्वादशममतिथिसंविभागं नाम व्रतमस्ति । एतानि सर्वाण्यपि द्वादश व्रतान्याचाररूपाणि सन्ति । तेषां पालनं हिंसाया विरमयति । अत एव महावीरभगवताऽऽचाररूपेण द्वादशव्रतानि निरूपितानि । एतेषु व्रतेषु जीवनविषयकाः सर्वा अपि प्रवृत्तयः समाविष्टा भवन्ति । एवं सर्वेषां जनानां हितायैते द्वे दृष्टी विशेषत उपकारिण्यौ स्तः । अतस्त्वमपि स्वजीवने विचारआचारदृष्टयोः पालनेनाऽहिंसाया विशेषत आराधनेन त्वरितमात्मकल्याणं साधय, इत्याशासे । Page #37 -------------------------------------------------------------------------- ________________ काव्यानुवादः काव्यचतुष्टयी अनुवादकः मुनिकल्याणकीर्तिविजयः 1. शब्दा : गूर्जरमूलम् - शब्दो मदनकुमार अंजारिया 'ख्वाब' संस्कृतानुवादः तमारा थकी कविता प्रेमपत्र प्रमाणपत्र श्लोक वगेरे लखी शकाय che; to वळी राजीनामुं जासाचिट्ठी नोटिस के गाळ पण लखी शकाय छे ! हे शब्दो ! आ तमारी खूबी छे के खामी ? भवतां माध्यमेन काव्यं प्रेमपत्रं प्रमाणपत्रं श्लोकाः इत्यादि लिखितुं शक्यते पुनश्च त्यागपत्रं भापनपत्रं सूचनापत्रम् अथवा गालिरपि लिखितुं शक्यते ! भोः शब्दाः ! किमेषा भवतां विशिष्टता वा क्षतिर्वा ? 37 Page #38 -------------------------------------------------------------------------- ________________ 2. विवशता गूर्जरमूलम् - मोहताज मदनकुमार अंजारिया 'ख्वाब' संस्कृतानुवादः रस्तानी लाचारी तो जुओ, पोते क्यांय जवा mATe che, ke pAchA vaLavA mATe ? - eno आधार तेणे पसार थनार पर राखवो पडे छे ! मार्गस्य विवशता तु दृश्यताम् ! स कुत्रचिद् गमनार्थमस्ति वा प्रतिनिवर्तनार्थं वा ? - इत्येतत्तु पथिकम् अवलम्बते खलु !! 3. सुखम् संस्कृतानुवादः गूर्जरमूलम् - सुख मदनकुमार अंजारिया 'ख्वाब' अजवाळु खरीदी शकातुं होत तो धनवानो छेवटे तरसता होत अंधारूं खरीदवा माटे ! प्रकाशो यदि केतुं शक्योऽभविष्यत् तदा हि धनिकाः किन्तु समाकुला अभविष्यन् अन्धकारं क्रेतुम् !! 38 Page #39 -------------------------------------------------------------------------- ________________ गूर्जरमूलम् -- बीक भाग्येश जहा "एने मरणनी असर नथी थती, स्मरणनी पण असर नथी, चरसादमां पलळे न उस्सरे कशुं उत्सव जेवुं पण न प्रगटे कशुं एनामां आनन्द के आंसुनुं पण नथी नामोनिशान आना चहेरा पर, मने बीक छे के आपणा नगरने चार रस्ते ऊभेली आ प्रतिमा क्यांय माणस न थई जाय" 4. भयम् 39 संस्कृतानुवादः " तस्यां मरणेन न कोऽपि विशेषो जायते, स्मरणेनाऽपि विशेषो नैव जायते, वर्षासु भवन्ती आर्द्राऽपि न किञ्चिदाधानक्षमा ततश्च, उत्सवादिकमपि न किञ्चित् प्रकटति तस्याम्, आनन्दोऽश्रूणि वाऽपि तस्या वदने लेशमात्रमपि न दृश्यन्ते, मम भयमस्ति यद् अस्माकं नगरस्य मार्गचतुष्कमध्ये स्थिता एषा प्रतिमा जातु मनुष्यस्तु न भविष्यति किल !! " (सौजन्यम् कविता-266 द्वैमासिकी गूर्जरकाव्यपत्रिका) = Page #40 -------------------------------------------------------------------------- ________________ काव्यानुवादः हाईकुसप्तकम् ॥ सानुवादम् डओं. वासुदेवः पाठक: 'वागर्थः' निर्लेप रहुं; वादळ आवे जाय; व्योम समो हुं. स्याम् नु निर्लेपः यान्त्यायान्ति मेघाः, व्योमवदहम् ॥ अस्त पामतो सूर्य पण पश्चिमे; उदय न त्यां. गत्वा पश्चिमे सूर्योऽप्यस्तमेवैति; नोदयस्तत्र ॥ उत्तमं मित्रम् दर्पणः, रोदने मे नैव हसति ॥ उत्तम मित्र दर्पण; रडं त्यारे हसे नहीं o. दुःखसागर करुं हुं आचमन बनी अगस्त्य. दुःखार्णवस्य आचमनं करोमि अगस्त्यो भूत्वा । अस्थिर जळे प्रतिबिंबित चन्द्र झंखे स्थिरता ! अस्थिरे जले प्रतिबिम्बितश्चन्द्रः स्थैर्यमाकाङ्क्षन् ! सक्षमाधार पडशे ना आकाश; वधतां वृक्षो. सक्षमाधारः, पतिष्यति नाऽऽकाशम् वर्धन्ते वृक्षाः ॥ पोतानुं गणी खूब सजाव्यु घर; थै ट्रान्सफर ? मत्वा स्वकीयम् सु-संस्कारितं गृहम्; किं स्थानान्तरम् ? Page #41 -------------------------------------------------------------------------- ________________ अनुवाद: ['laMDana'dezasya सर्वोच्चन्यायालयस्य 'सर - रेन्टुल' इत्यनेन न्यायमूर्तिना स्वजीवनकाले मानवस्य चतुर्दश प्रधानाः स्खलनाः याः स्वानुभूतास्ता अत्र वर्ण्यन्ते । ] 1. स्वकीयानन्दस्याऽनुसारेणाऽन्यजनस्याऽऽनन्दस्याऽपि कल्पनम् । 2. 3. 4. 5. 6. 7. अनुभूतिः अनुवादकः मुनिधर्मकीर्तिविजयः 8. बालकेभ्यः सकाशादप्युत्तमानामनुभवानामाशासनम् । सर्वेषां जनानां स्वभाव: समानोऽस्तीति मननम् । लघ्वीष्वपि घटनासु स्वस्खलनाया नाऽङ्गीकरणम् । कृतायाः स्खलनायाः प्रतीकारकरणं तथा तदर्थं कुतर्काणां चिन्तनम् । अन्यजनस्याऽशक्तिर्न क्षन्तव्या । आत्मना यत् कर्तुं न शक्यं तत् सर्वं सर्वैरपि अशक्यम् - इति कल्पनम् । स्वदृष्ट्या यत् स्वीकृतं तदेव सत्यम् इति मननम् । साम्प्रतं या परिस्थितिरस्ति साऽऽजीवनं स्थास्यतीति चिन्तनम् । - 9. 10. मानवस्याऽऽन्तरिकगुणानुपेक्ष्य बाह्यगुणावगुणानामाधारेण तस्य चरितस्य निर्णयनम् । 11. शक्तौ सत्यामपि परस्य दुःखानि दूरीकर्तुं न प्रयतनम् । 12. स्वविचारधारानुरूपेण सत्यस्याऽसत्यस्य चाऽवधेः कल्पनम् । 13. स्वकार्यं तु परिपूर्णं योग्यं चैव स्यादिति मननम् । 14. सर्वे जना एतावत् कथनं स्वीकुर्युरेवेति निश्चयनम् । 41 Page #42 -------------------------------------------------------------------------- ________________ अनुवादः यथार्थमानवः अनुवादकः मुनिधर्मकीर्तिविजयः (गूर्जरमूलम् - अज्ञातम्) यदा ते सर्वाणि मित्राणि धैर्याद् विचलितानि स्युरेवं तवोपरि दोषारोपणं कुर्युस्तानि, तदाऽपि धैर्यमालम्ब्य त्वं स्वस्थीभवः, एवंकरणेऽपि नोद्विग्नो भवेः; अन्येषां तिरस्कारानपि सानन्दं सोढुं शक्नुयास्त्वम्; स्वप्नसेवी भवन्नपि त्वं स्वप्नाधीनो न भवेः; विजये पराजये वा मनसः संतुलनं रक्षेस्त्वम्; तव आवश्यकानि कर्तव्यानि निष्ठापूर्वकं कर्तुं त्वं समर्थो भवेः, सर्वजनैः सह संमीलनेऽपि त्वं स्वव्यक्तित्वं संधारयः, महानुभावानां समागमेनाऽपि जनविमुखो न स्यास्त्वम् तदा निखिलाऽपि पृथ्वी तवैवाऽस्ति एकस्त्वमेव यथार्थमानवोऽसि । 42 Page #43 -------------------------------------------------------------------------- ________________ अनुवाद: भोपालवायुदुर्घटना* मूललेखक: कर्नल चन्द्रद्रशङ्कर- बक्षी अनुवादक: मुनिकल्याणकीर्तिविजयः अस्माकं जीवने बयो घटना घटन्ते । काश्चन शुभाः काश्चिच्च अशुभाः । किन्तु ताः सर्वा अपि कार्यकारणभावान्विता एव घटन्ते । आकस्मिकं तु नैव किञ्चिद् भवति । सर्वासामपि घटनानां मूलं कुत्रचिद् भवत्येव, कदाचिच्च जन्मान्तरेऽपि तत् स्यात् । तथा तासां घटनानां घटनाभिश्चाऽजितानां कर्मणां फलमपीह जन्मनि परत्र वा वेदनीयं भवति । यथोक्तं पातञ्चलयोगसूत्रे - क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ (2/12) सति मूले तद्विपाको जात्यायुर्भोगाः ॥ (2/13) ते आह्लाद - परितापफलाः पुण्यापुण्यहेतुत्वात् ॥ (2/14) - -- भोपाल(गेस)दुर्घटनायामपि एवमेव कार्य कारणभावेन सर्वं घटितम् । एकैकशः प्रसङ्गानां शृङ्खला तथा ग्रथिता यथा तस्या अन्तो विषमयवायुविस्फोटेऽवसितः । अस्मिन् प्रकरणे बहुशोऽयं कार्यकारणसिद्धान्तो ध्यानार्हो भविष्यति । पश्यामस्तावत् अस्याः शृङ्खलायाः प्रथमं खण्डम् - - उडीसाराज्ये मुदिलापा नाम ग्रामः समस्ति । भारतस्य सहस्रशो ग्रामवद् अत्यन्तं दुर्गत एष ग्राम्:| अत्र केवलं षष्टिर्गृहाणि सन्ति । भृशं दारिद्यपीडिताः सन्तो अत्रत्या जना जीवननिर्वाहार्थं कार्यमन्वेष्टुं यत्र तत्राऽटन्ति । यदा च कार्यं न प्राप्यते कुत्रिचत् तदाऽत्यन्तं दीना वराकाश्चैते एकं स्वीयमपत्यं विशेषतः पुत्रीम् - अल्पधनार्थमेव विक्रीणन्त्यपि । I बालकानां शैशवमपि कराला दरिद्रता निगिलति । यत आबाल्यादेवोदरदरीपूरणार्थं पितृभ्यां सार्धं यत्किञ्चिदपि कार्यं तैः कर्तव्यमेव । निर्दया जनाश्च अल्पतमवेतनदानेन बालकैः स्वीयकार्यं कारयन्ति । तदपि चाऽत्यधिकं कारयन्ति । बहवो बालकाः कार्यं कुर्वाणा रुग्णा भवन्ति, औषधादीनां चाऽभावे म्रियन्तेऽपि । वराकौ पितरौ किं वा कुर्यातां, कस्मै वा कथयेताम् ? तदात्वे प्रधानमन्त्रिपदे स्थितायै श्रीमती इन्दिरागान्धिमहोदयायै कश्चन मुदिलापाग्रामवासिनां दुर्दशामकथयत् । तयाऽपि तेषां दुःखेन दुःखितया करुणाप्रेरितयाऽऽदिष्टमधिकारिणां ग्रामेऽस्मिन् प्रतिगृहं जनेभ्यो निःशुल्कमेका गौरेकं च क्षेत्रं दातव्यम् । क्षेत्रे धान्यादिवपनार्थं धनमपि दातव्यम् - इति । अयं हि लेखः केवलं वृत्तावबोधनार्थमेवाऽनूदितोऽस्ति । नास्त्यस्माकं केनाऽपि सह व्यक्तिगतो राग-द्वेष- मात्सर्यादिसम्बन्धः । 43 Page #44 -------------------------------------------------------------------------- ________________ (इदमासीत् शृङ्खलायाः द्वितीयं खण्डम् । ) दुर्गतास्ते ग्रामजनाः सर्वमप्येतत् प्राप्य अतीव हृष्टा जाताः । स्वेष्टदेवं जगन्नाथं प्रणमद्भिस्तैभृशमुत्साहन स्वस्वक्षेत्रेषु धान्यं तुणादि चोप्तम् । ततश्च प्रत्यहं विवर्धमानान् स्तम्बान् विलोक्य मोदन्ते स्म । अथ चैकस्मिन् दिने किञ्चिदनपेक्षितं घटितम् । यदा हि तैआमजनैः क्षेत्राणि गत्वा विलोकितं तदा सर्वेऽपि स्तम्बाः सहस्रशो जन्तुभिविनाश्यमाना दृष्टाः । श्यामवर्णकैर्लघुलघुभिः सहस्रशो जन्तुभिः प्रत्येकं स्तम्ब आमूलं विनाशित आसीत् । जनास्तु व्याकुलहृदयाः सर्वमपीदं भगवत्कोपं मन्यमाना भगवत्पुरतो बहूनि पूजोपयाचितादीनि कृतवन्तः, किन्तु भगवान् जगन्नाथः प्रसन्नो नैवाऽभवत् । वस्तुतस्तु ये जन्तवो मृत्युदूता इव प्रतिक्षेत्रं प्रतिस्तम्बं चाऽभिव्याप्य सर्वमपि विनाशयन्ति ते वैज्ञानिकैः एफिड्स (Aphids) iti नाम्ना उपलक्षिताः सन्ति । अत्राऽपि तैरेव जन्तुभिः सर्वं विनाशितमासीत् । एतेन ते दुर्गता जना निराशतया रुदन्तः स्वभाग्यं निन्दित्व्न्त्ः। (इदं शृङ्खलायास्तृतीयं खण्डम् । ) वनस्पतीनां शत्रव इवैते जन्तवः कति सन्तीति ऊहितं कदाचित् ? अद्यावधि पञ्चाशीतिः सहस्राणि जन्तूनां जातयो वैज्ञानिकैरभिज्ञाताः सन्ति । तेषामन्यतमस्य ब्लेक-एफिड्स-इतिनाम्नो जन्तोरुपद्रवो मुदिलापाग्रामे इव उडीशाराज्यस्याऽन्यस्मिन्नपि विशालप्रदेशेऽभिव्याप्तः सर्वत्र च दुष्कालतुल्यपरिस्थितिमजनयत् । वार्ता चैषा सर्वत्र जगति प्रसिद्धा । यद्यपि क्षेत्र-धान्यादिरक्षणार्थं जन्तुनाशकानि रसायनानि निर्मीयन्ते एव, उपयुज्यन्ते चाऽपि । किन्तु गच्छता कालेन तेषां प्रभावोऽल्पीभवति तथा प्रभाव इव कुप्रभावोऽपि धान्ये पशु-पक्षिष्वन्यजन्तुषु च भवति । अथ च वार्तामेतां श्रुत्वा अमेरिकादेशस्य विलियम-बोइसथोम्सन नाम्नो धनपतेर्मनसि भावनोत्पन्ना यद मदीयं धनं यद्येतेषां दरिद्रजनानां साहाय्यार्थमुपयुज्येत तदा वरम् । किन्तु एवमेव धनसाहाय्यं न कर्तव्यमपि तु तादृशं रसायनं संशोधनीयं यदुपयोगेनैते जन्तवो विनाशिता भवेयुर्धान्यं च रक्षितं स्यात् । अतस्तेन वैज्ञानिकेभ्य एतदर्थं विज्ञप्तिः कृताऽनुदानं चोद्घोषितम् । एतेन बहवो वैज्ञानिका विशेषतस्तु अमेरिकादेशस्य कार्बाइडसंस्थाया वैज्ञानिका एतद्रसायनसंशोधनार्थं प्रयोगरताः सञ्जाताः । तैर्हि स्वप्रयोगशालायां भारतदेशस्थं वातावरणं कृत्रिमतया सृष्ट्वा ताः सर्वा अपि वनस्पतयस्तत्रोत्पादिताः, या ब्लेक-एफिडस्जन्तुभिरुपद्रूयन्ते, तासु च विविधरसायनानां प्रयोगाः कृताः । (शृङ्खलावृद्धिः जाता । ) ____ बहुभिः प्रयोगैस्तैरुपलब्धं यद् - यदा फोस्फरसपदार्थजनितो भयङ्करः फोस्जीनवायुः मोनोमिथिल्माइनवायुना मेल्यते तेन च सह आल्फा-नेप्थओण्लरसायनं यदा मेल्यते तदा भयङ्करं जन्तुनाशकं रसायनं 'sevina' (Seven) नामकमुत्पन्नं भवति । अस्या रासायनिकं नाम मिथैल-आइसोसायानेट (Methyl 44 Page #45 -------------------------------------------------------------------------- ________________ Isocyanate)- ityasti / तन्नामाऽस्मिन् रसायने साइनाइड-नामकं विषमस्ति । जगत्येवेदृशं भयङ्करं जन्तुनाशकं रसायनमद्यावधि केनाऽपि समुत्पादितं नाऽऽसीत् । मनुष्य-पशु-पक्षिणामुच्छ्वासे यद्यस्य rasAyanasyAM'zo'pi प्रविशेत् तदा तत्क्षणमेव मृत्युभवेत् । भाग्ययोगेन यदि कश्चन जीवितस्तिष्ठेत् तदाऽपि तस्य त्वग् विनश्येदन्धत्वं वा स प्राप्येत् । (अयमासीत् शृङ्खलाया अन्यतमो मुख्योऽशः । ) रसायनं तूत्पन्नं, किन्तु भारतदेशे तस्य प्रेषणं भयजनकमासीत् । अतो वैज्ञानिकैः कार्बाइडसंस्थामुख्यानां कथितं यद् - यदि भारतदेशे एव कुत्रचित् रसायनमिदमुत्पाद्येत विक्रीयेत च तद सुरक्षादृष्ट्या वरम् । संस्थामुख्येभ्योऽपि इदमेव रुचितम् । यद्यपि संशोधकवैज्ञानिकैः स्वीयनिवेदने स्पष्टतया प्रामाणिकतया च लिखितमासीत् - यद् - रसायनमिदं सर्वथा विषमयं जीवनहानिकरं च । तथा यद्यप्यस्मिन् हायड्रोजन-साइनाइड-नामकं विषमस्ति तथाऽप्यस्य प्रभावादनुक्षणमेव यदि थियोसल्फेटाउषधं सूचीप्रयोगेण दीयेत तदा प्राणहानिनिवारिता स्यात् । किन्तु कार्बाइडसंस्थाया धनलोलुपैः कार्यकर्तृभिः सर्वमपि तथ्यमेतत् सर्वथा गोपितम् । रसायनस्योत्पादनविधिपत्रे उपयोगपत्रे वाऽपि तथ्यमिदं नैव निर्दिष्टम् । (शृङ्खलेयं कथं वर्धते इति द्रष्टव्यम् । ) कार्बाइडसंस्थामुख्यैर्भारतदेशे कुत्र स्थाने उद्योगोऽयं स्थापयितव्यः - इति समीक्षितुं स्वीयप्रतिनिधिः एडुआर्डो-मुनोसनामकः प्रेषितः । सोऽपि अत्राऽऽगत्य बहूनि स्थानान्यटितवान् । यदा स मध्यप्रदेशे भोपालमहानगरं प्राप्तस्तदा तत्र सर्वमपि स्वानुकूलं परिसरं दृष्ट्वा चिन्तितवान् यद् - इदमेवोद्योगस्थापनस्य योग्यं स्थानमस्ति । (विनाशकालः सन्निहितो भवन् लक्ष्यते । ) कार्बाइडप्रतिनिधिना तेन भोपालनगरे स्थिता दुर्गतानां वसतिः कथमपि वीक्षिताऽऽसीत् । एते दीन-दरिद्रा जना स्वल्पवेतनेनैवोद्योगालये कार्यार्थमवश्यमागमिष्यन्तीति तेनाऽवगतमासीत् । अतस्तेन संस्थाधिकारिण एतदर्थं निवेदिताः । तैरपि भोपालनगरं गत्वा सर्वोऽपि विधिः साधितः । (भारतदेशे धनबलेन यत्किमपि कर्तुं शक्यमेव - इति तु नाऽविदितं सर्वेषाम् । ) उद्योगालयो भोपाले स्थापयिष्यते - इति ज्ञात्वैव कर्मकरनियोक्तारः (Contractor) उडीशाराज्यं प्रति धाविताः । तत्र तु दुभिक्षमेवाऽऽसीत्, अतः - भवद्भयो भोपालनगरे वृत्तिर्लप्स्यते - इति कथयित्वा शतशो दुर्गतजनान् ते भोपालनगरमानीतवन्तः । एतेषु मुदिलापाग्रामजना अप्यासन् । सर्वेऽपि एते जना उडीयाजनानां दुर्गतवसतौ समाविष्टाः क्थ्म्पि। तेषां तु कल्पनैव नाऽऽसीद् यत् करालः काल एव तानत्राऽऽनीतवानस्ति । / कार्बाइडसंस्थाधिकारिणस्तु प्रवृत्तं सर्वमपि विलोक्याऽतीव प्रमुदिता जाताः । अल्पविनियोगेनाऽधिको लाभो भवितेत्यवगम्य तेषां हर्षस्याऽवधिरेव नाऽऽसीत् । संस्थाया न्यायसचिवैः सूचितमासीत् यद् - रसायनकूप्या उपरिभागे नरकपालस्य अस्थिद्वयस्य च चित्रं मुद्रयितव्यं, तदधस्तात् 'भयजनकम्' इति तथा 'रसायनमिदं यदि श्वासे प्रविशेत् तदा दुष्परिणामा भवन्ति' इत्यपि मुद्रयितव्यम् । अनेनाऽस्माकमुत्तरदायित्वं न भवेत् । धनलालसैः संस्थामुख्यैर्यथातथं विहितमेतत् । taiqhatamevA''sIt यद् - भारते बहुशो जनाः पठितुमपि न जानन्तीति । 45 Page #46 -------------------------------------------------------------------------- ________________ वैज्ञानिकैस्तु स्वनिवेदने इदमपि लिखितमासीत् - "यदि रसायनस्याऽस्य प्रतिक्रिया आरब्धा भवेत् तदा सा कथमपि निवारयितुमशक्यैव । रसायनमिदं सर्वथा जीवनहानिकरम् । अतोऽत्यन्तं सावधानतया निर्मातव्यं यत्नेन चोपयोक्तव्यमिति" / किन्तु संस्थामुख्यैनिवेदनमिदं सर्वथाऽपहृतम् । यतो नरवृकाणामेषां धनाद् ऋते नाऽन्यत् किञ्चित् दृश्यते स्म । भोपालस्थिते उद्योगालये त्वरया रसायननिर्माणं न सम्भवेत्, अतः प्राथम्येन तदुपयोक्तुममेरिकादेशादेव संस्थयाऽऽनायितम् । समुद्रमार्गेण तद् मुम्बईनगरे आगतम् । तस्योत्तरणार्थं च प्रान्तस्थितमाजी-उत्तरणस्थानं (port) samucitamiti nizcitam / tatastad रसायनं भोपालं प्रापयितुं कमल-परीख: तथा तत्सहायकः शकील-खुरेशी च द्वे ट्रक्याने गृहीत्वा तत्रैव प्राप्तौ । कमलपरीखेण कार्बाइडसंस्थायां विस्तरेण शिक्षा गृहीताऽऽसीत् । यदा हि प्रवहणात् रसायनपात्राण्यवतारितानि तदैकतमं पात्रं गलद् दृष्ट्वा नौकासञ्चालकेन सूचितं यत् - तत् पात्रं समुद्रे प्रक्षेपणीयमिति । किन्तु कमलपरीखेण झटिति तं निवार्य तस्य पात्रस्य गलनं केनचित् संश्लेषकपदार्थेन निरुद्धम् । अतिभयङ्करोऽपघातः क्षणार्धेन निवारितस्तेन । (किन्तु आगामिनो महापघातस्य भूमिकाऽपि सज्जीकृता एतेन । ) ततो द्वाभ्यामपि परीख-खुरेशीभ्यां सावधानतया रसायनपात्राणि भोपालनगरे प्रापितानि । कतिपयदिनैरेवोद्योगालयनिकटस्थकूपाद् विचित्रो दुर्गन्धो निःसर्तुमारब्धः । जनैरवगतं यत् कूपजलमवश्यं प्रदषितमस्तीति । द्वि-त्रदिनेष व्यतीतेष्वेव वसतौ विद्यत्पात इव सञ्जातः । प्रदषितं जलं पीत्वा वसतेः सर्वा अपि गावो मृताः । जनाश्चिन्तिता अभवन् - 'अद्य गावो मृताः, श्वो वयम्' / जनानामत्याग्रहवशादुद्योगालयव्यवस्थापकैः कूपजलपरीक्षणं कारितम् । परीक्षणेन ज्ञातं यत् कूपजलं सर्वथा विषमयं सञ्जातमस्तीति । किन्तु व्यवस्थापकैः सर्वथा तत् संगोप्य जनेभ्यो यथाकथञ्चिदुत्तरं प्रदत्तम् । उद्योगालयनिकटे एव कालीमैदान-नाम स्थलमासीत् यत्र शतशो जना वसन्ति स्म । वोरनवूमरनामकेन अमेरिकीयाधिकारिणा एतद् दृष्ट्वा चिन्तितेन जनानां स्थलान्तरं कारयितुं तत्कालीनमुख्यमन्त्रिणे अर्जुनसिंहाय निवेदनं कृतम् । अर्जुनसिंहस्य तु आगामिनिर्वाचने तेषां जनानां मतप्राप्तेराशाऽऽसीत् । यद्येते जना इतो निर्वास्येरन् तदा साऽऽशा धूलिसाद् भवेत् । अतः अर्जुनसिंहेन तद् निवेदनमपि संगोपितम् । एते अमेरिकीया अधिकारिणस्तेन सह मित्रतासम्बन्धेन बहुशो मिलन्ति स्म । एतत्सम्बन्धस्योपयोगं कृत्वा अर्जुनसिंहस्तन्निवेदनं निगिलितवान् । (सर्वं कथं क्रमशो घटितं तन्निरीक्षणार्हम् । ) भोपालस्थे उद्योगालये di04/5/1980 तमे दिने औपचारिकतया सेविनरसायनोत्पादनं प्रारब्धम् । तदात्वे एव राजकुमार-केसवाणीनामकेन सिंधीयगृहस्थेन रपट-वीकली(Rapat Weekly)नामकं साप्ताहिकवृत्तपत्रं प्रकाशयितुमारब्धमासीत् । तेन सद्य एवाऽवबुद्धं यदयमुद्योगालयो जनहितविनाशकोऽस्ति । तत्र यद् रसायनं निर्मीयते तदतीवविषमयं मनुष्याणां सर्वथा हानिकरं चाऽस्ति । केसवाणीमित्रमशरफनामकमुद्योगालये वायुगलनं रोढुं यदा गतस्तदा वायुस्तस्य श्वासे प्रविष्टः, स च मृतः । एतेन केसवाणी अत्यन्तं Page #47 -------------------------------------------------------------------------- ________________ क्रुद्धः सन्नुद्योगालयस्य सर्वमपि वृत्तं ज्ञात्वा तद्विरोधार्थं स्वीयवृत्तपत्रे लेखान् लिखितुमारब्धः । तेन लिखितं यद् - 'भो भोपालवासिनः ! कार्बाइडसंस्था सर्वथा विषमयी विनाशकारिणी चाऽस्ति । कृपया जागरिता भवन्तु, नगरं च रक्षन्तु' / किन्तु केन्द्रसर्वकारः, राज्यसर्वकारः, अधिकारिणः, लोकनेतारः, शिक्षिताः जनाः - इत्येतेषामन्यतमेनाऽपि दुर्भाग्यात् तस्य लेखान् प्रति लक्ष्यं न दत्तम् । तथाऽपि स निराशोऽभूत्वा पुनः पुनलिखितवान् - 'भो भोपालवासिनः ! अद्य वयं भयानकज्वालामुखोपर्युपविष्टाः स्मः । यदा स ज्वालामुखः स्फुटितो भविष्यति तदा समग्रमपि भोपालनगरमुद्योगालयो विनाशयिष्यति । नगरमिदं मृतकानां नगरं भविष्यति !!" किन्तु सुषुप्तं सर्वकारतन्त्रं, प्रमत्ता मन्त्रिणः, धनलोलुपाः संस्थाव्यवस्थापकाः - को वा केसवाणीवचनानि शृणोति ? तस्य स्पष्टवचनानि न केनाऽपि लक्षितानि, प्रत्युत संस्थाया मिथ्याप्रचारः सफलोऽभवत् । सर्वकारं जनांश्च प्रतारयन्ती सा सर्वदा कथयन्ती आसीत् - अस्माकमुद्योगालयः सर्वथा सुरक्षितोऽस्ति, निर्दुष्टं च सर्वमप्यत्रोत्पादनमस्ति - इत्यादि । मन्त्रिभिरपि कैश्चित् तत्समर्थनं कुर्वद्भिर्घोषितम् - अत्र यो वायुरुत्पाद्यते स सर्वथा निर्दोषो हानिरहितश्चाऽस्ति । अतोऽत्र चिन्तायाः कारणमेव नाऽस्ति - इत्यादि । एतत् सर्वं श्रुत्वा केसवाणी अतीव क्रुद्धो जातः । किन्तु स एकलः किं वा कुर्यात् ? तथाऽपि तेन कार्बाइडसंस्थायाः सर्वमपि दुष्टत्वं भयजनकत्वं च पत्रे विलिख्यैकं पत्रं सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं प्रति, अन्यच्च मुख्यमन्त्रिणेऽर्जुनसिंहाय प्रेषितम् । किन्तु जनतादौर्भाग्येण मुख्यन्यायाधीशेन तदवगणना कृता, अर्जुनसिंहस्तु अमेरिकीयाधिकारिणां मित्रतया सर्वथा पत्रमिदमुपेक्षितवान् । (नूनं कालस्य गतिरचिन्तनीया । ) भारतदेशो हि कृषिप्रधानोऽस्ति । कृषिश्च मुख्यतया वृष्टिमेवाऽवलम्बते । भोपाले संस्थाया उद्योगालयारम्भानन्तरमेव देशे बहुत्र विभागेषु वृष्टिरल्पीयसी जाता । तेन कृषिरपि मन्दीभूता । ततश्च रसायनविक्रयणमपि स्थगितम् । एतेन उद्योगालये तदाधिक्यं जातम् । अतो व्यवस्थापकैः सुरक्षायाः सर्वामपि सीमानमुल्लङ्घय चत्वारिंशत्-टन-मितो वायुर्यत्र मायात् तादृशानि त्रीणि सञ्चयस्थानानि (टन्क्) कारितानि । यद्यपि वोरनवूमराभिधोऽमेरिकीयोऽधिकारी अतीव प्रामाणिको नियमपालनस्य चाऽऽग्रही आसीत् । सुरक्षाविषये तेन सर्वेऽपि अधिकारिण व्यवस्थापकाश्च दृढतया सूचिता आसन् यद् - एकं सूक्ष्मकीलकमपि शिथिलं न भवेत् - इति भवद्भिः सर्वदा निरीक्षणीयम् । किन्तु धनलोलुपानां तेषां विवेक एव विनष्ट आसीत् । अतस्तैस्तस्य वचनेऽवधानमेव न दत्तम् । स तु अधिकारी कार्यवशात् स्वदेशं प्रतिनिवृत्तः । __ किञ्च, यदा भोपालनगरे उद्योगालयं स्थापयितुं कार्बाइडसंस्थामुख्यैनिश्चितं तदैव तेषां प्रतिनिधिना स्पष्टं कथितमासीत् यद् - "भारतदेशे कृषिर्वृष्टिमेवाऽवलम्बते । अतो रसायनं सर्वदा विक्रेष्यते एवेति 47 Page #48 -------------------------------------------------------------------------- ________________ निश्चितं नास्ति । तथा, अस्य सञ्चयोऽपि नोचितः सुरक्षादृष्ट्या । अतः प्रथममेव विचिन्त्य तदुत्पादनं कर्तव्यम्" / किन्तु धनलोभिभिर्व्यवस्थापकैस्तत् सर्वं सर्वथोपेक्ष्योत्पादनकार्य प्रवर्तितमेव । विज्ञापनैश्च जना अपि एतदुपयोगार्थमाकर्षिताः । किन्तु, तत् सर्वमपि विफलीकर्तुमिव तस्मिन् वर्षे मध्यप्रदेशराज्ये वृष्टिरेव न सञ्जाता । उत्पादनं तु नैव स्थगितमासीत् । अतस्तस्य सञ्चयं कर्तुं तैस्त्रीणि सञ्चयस्थानानि कारितानि यानि सुरक्षादृष्ट्या सर्वथाऽनुचितानि भयानकानि चाऽऽसन् । (प्रकृतेर्मनुष्यस्य चैकैकमपि पदं विनाशं प्रत्येव नयद् आसीद् अत्र । ) अथ च संस्थामुख्यैरुद्योगालयस्य मुख्यनिर्वाहकपदे (Director) DI.ema.चक्रवर्तिनामा बंगीयजनो नियुक्तः । स हि सर्वथा निष्ठारहितो मद्यपश्चाऽऽसीत् । अनया नियुक्त्या सोऽतीव हृष्टो जातः । तस्यैतदुद्योगालयविषयकं रसायनसम्बन्धि च ज्ञानं नाऽऽसीदेव । सहैव स स्वं सर्वज्ञानसम्पन्नमप्यमन्यत । अतोऽन्यनिर्वाहकैरधिकारिभिश्च सहैतद्विषयिकी चर्चा कर्तुमपि सज्जो नाऽऽसीत् । निजवाक्यमेव प्रमाणमन्त्यसत्यं चेति स्वयममन्यत, अन्यानपि तदेव स्वीकारयितुं दुराग्रहोऽपि तस्याऽऽसीत् । द्वितीयो निर्वाहकस्तु ततोऽप्यग्रेसर आसीन्मूर्खत्वे । तस्य नाम आसीद् जगन्नाथ-मुकुन्दः इति । स सर्वदैव वातानुकूलिते स्वीये कार्यालये एवोपविशति स्म । उद्योगालयं निरीक्षितमपि न गच्छति स्म, वस्त्रमालिन्यं स्यादिति भयात् ! | दुभिक्षकारणात् रसायनविक्रयणं सर्वथा स्थगितं जातम् । अनेन व्यवस्थापकैश्चिन्तितं - 'यदि विक्रयणमेव न स्यात् तदोत्पादनस्य नाऽस्ति कश्चिद् अर्थः' इति । ततश्च तैस्तदुत्पादनं रोधितम् । बहवः कर्मिणोऽपि तैः कार्यच्युताः कृता येन व्ययोऽप्यल्पीभवेत् । एतैः सर्वैः कारणजातैरुद्योगालये सुरक्षानियमपालनमपि शिथिलं जातम् । नियतेषु निरीक्षणपरीक्षणेष्वपि उपेक्षणं वधितम् । त्रीणि सञ्चयस्थानानि त्वद्याऽपि पूर्णान्येव आसन् । उत्पादनेऽसति तेषु स्थितो विषमयो वायुरपि कुत्र व्यापार्येत ? इयं चाऽतीव भयङ्करी परिस्थितिरासीत् । अन्यपाश्चात्यदेशेषु यत्र यत्रेदं रसायनमुत्पाद्यते स्म तत्र यथाप्रयोजनमेव वायुरयं प्रगुणीक्रियते स्म । तत्सञ्चयं तु तत्रत्या जनाः स्वल्पमात्रमपि न कुर्वन्ति स्म । एतद्वैपरीत्येन भोपाले कार्बाइडसंस्थाव्यवस्थापकैः शताधिकटनमितो वायुः सञ्चित आसीत् । अत्यन्तं संवेदनशीला स्फोटका च परिस्थिति:रासीदियम् । केसवाणी हि वृत्तपत्रमाध्यमेनैतद्विरोधं कर्तुं बहु पूत्कृतवान्, जनांश्च जागरयितुमत्यन्तं परुषशब्दैर्लेखान् लिखितवान् किन्तु सर्वोऽपि विनाशं प्रति धावन्निव तस्यैकमपि शब्दं श्रोतुं सन्नद्धः नाऽऽसीत् । ____ इतश्च ताभ्यां द्वाभ्यामपि मूर्खशिरोमणिभ्यां निर्वाहकाभ्यां किमप्यचिन्तयित्वा विद्युतो व्ययं न्यूनं कर्तुमुद्योगालयस्य सर्वाऽपि सुरक्षाव्यवस्था निरोधिता । स्फोटकविषमयवायुभृतानि त्रीणि सञ्चयस्थानानि 48 Page #49 -------------------------------------------------------------------------- ________________ सर्वदा शून्यांशमिते शैत्ये एव स्थापनीयानीति नियमोऽपि ताभ्यां भञ्जितः । वातानुकूलयन्त्रं वायुनाशनयन्त्रं (Flare) चाऽपि ताभ्यां सर्वथा स्थगितम् । अनेनोद्योगालये सर्वथा विनाशकारिणी परिस्थितिः स्न्य्जाता। किन्तु ताभ्यामेतत् किमपि न चिन्तितं सर्वथा । एतत् सर्वं ज्ञात्वा पुनरपि केसवाणी स्वीये वृत्तपत्रे पूत्कृतवान् - 'भो भोपालवासिनो जनाः ! अधुनाऽपि जागृता भवन्तु । कस्मिन्नपि क्षणे कार्बाइडसंस्थायां सर्वनाशकारी विस्फोटो भविष्यत्येव' / किन्त्वेकेनाऽपि जनेन सर्वकारीयाधिकारिणा वा तत्रावधानमपि न दत्तम् । (विनाशकाले विपरीता बुद्धि: स्यात् खलु !) अन्ततस्तद्दिनमपि समागतम् । 2 / 12 / 1984 तमे दिनाङ्के जर्मनीदेशात् बेयर्स (Bayers) संस्थायाः कश्चन रसायनतन्त्रज्ञोऽत्र भोपालनगरे कार्बाइडसंस्थायां कार्यवशादागत आसीत् । तेन तानि त्रीणि सञ्चयस्थानानि वायुपूर्णानि दृष्ट्वाऽतीव भयभीतेन संस्थाप्रतिनिधये उक्तम् - ' भोः ! किमर्थमेतावान् वायुरत्र सञ्चितोऽस्ति ? अयं न वायुरपि तु सर्वविनाशकोऽणुविस्फोटकः ( आतोम् Bomb ) ' / किन्तु तद्वचोऽपि न केनाऽपि मनसिकृतम् । अथ च तस्यामेव रात्रौ यदा द्वादशवादनं जातं तदा तेषु सञ्चयस्थानेषु वायुसम्मर्दः (प्रेस्सुरे) अत्यधिकं वर्धितः । (ननु कालराक्षसः जागृतः) / पञ्चाधिकद्वादशवादने च महता शब्देन सह प्रचण्डो विस्फोटो जातः । विषमयो वायुः सर्वत्र प्रसृतः । निकटस्थितायां वसतौ सुप्ता: स्त्री-पुरुष-बालकाः प्रायः त्रिंशत्सहस्रमितास्तु तत्क्षणमेव यमसदनं प्राप्ताः । सहस्रशो जना अन्धीभूताः सहस्रशश्च विकलाङ्गा जाता: / सहस्रशो जनानां त्वक् तीव्रतया दग्धा । एतदुपर्यपि पञ्चलक्षमिता जना एतेन विस्फोटेन पीडिता: / एतत् सर्वं तु तदैव सञ्जातम् । परमद्याऽपि, ननु विंशतेर्वर्षाणामनन्तरमपि सहस्रशो जनास्तस्य वायोर्विषमयं फलं भुञ्जन्ति विविधपीडाव्याजेन । तत्र च मुख्यतया मस्तिष्करोगः सहस्रशो जनान् पीडयति । तथा बहवो जना नेत्र - क्लोम - स्नायु - यकृत्-मूत्रपिण्ड-सन्धिवातादिभी रोगैः पीडिताः सन्ति । एतेन तेषां शरीराणि मनांसि च दुर्बलानि जातानि । ते हि स्वीयं दैनन्दिनं व्यवहारं कर्तुमपि न शक्नुवन्ति । अन्यच्च विंशतेर्वर्षाणामनन्तरमपि कार्बाइडसंस्थाया उद्योगालयो यथातथमेव तिष्ठति । वायुविस्फोटानन्तरं तत्राऽद्यावधि न किञ्चित् शुद्धीकरणं मार्जनं वा कृतमस्ति । परिणामतस्तत्र समग्रेऽपि परिसरे समीपस्थेषु च कूप-तडागादिजलाशयेषु प्राय एकविंशतिविधानि विषमयानि रसायनानि विद्यन्ते । एतेन तत्रत्यं वातावरणमद्याऽपि प्रदूषितमेवाऽस्ति । जले च पारदस्य प्रमाणमपि सामान्यत: सप्ततिगुणितमधिकं विद्यते । समीपस्थेषु क्षेत्रेषु यत्किञ्चिदप्युत्पाद्यते तदपि विषमयमेव भवति । अणुविस्फोटानन्तरं प्रवर्तमानकिरणोत्सर्गवदत्राऽपि विषमयवायोरुत्सर्गोऽद्यावधि नैव शमितः । दुःखस्य विषयस्त्वयं यद् - ये केचन नवजाता बालकाः सन्ति तेषु कर्कट (cancer) rogasya प्रमाणमधिकमस्ति । तज्ज्ञा वदन्ति यद् - 49 Page #50 -------------------------------------------------------------------------- ________________ रोगोऽयं मातुः स्तन्यपानेन भवतीति । तथाऽन्येऽपि बहवो जनाः कर्कटरोगेण पीडिताः पीड्यमानाश्च सन्ति । तेषां प्रमाणमद्याऽपि वर्धमानमस्ति । सर्वकारेण घोषितं यत् - कर्कटरोगग्रस्तानां निःशुल्कं चिकित्सा करिष्यते । परन्तु यो रोगी प्राथमिकस्तरे स्यात् सोऽपि निःशुल्कचिकित्सार्थं तत्र गतः सन् शिथिलतन्त्रेण बहुकालं विलम्बं प्राप्य तृतीयस्तरं प्राप्यैवमेव म्रियते । बहुभिः संशोधकैः कथितमस्ति यत् प्रदूषितफल-धान्यादिभक्षणेन कर्कटरोगोऽत्र वर्धमानोऽस्ति । तथाऽपि मध्यप्रदेशीयः सर्वकारः स्वीयदायित्वाद् विमुक्तीभवितुं कथयति यत् - "कर्कटरोगस्तु तमाखुसेवनेन भवति" / परन्तु स न चिन्तयति यत् स्तन्यपायिनो बालाः कुत्र तमाखुसेवनं कर्तुं गताः - इति? अथ च कार्बाइडसंस्थाया अमेरिकीय: प्रमुखो वओण्रन-एन्डरसनः 6-12-1984तमे दिनाङ्के (विस्फोटानन्तरं तृतीये दिने) भोपालं प्राप्तो विमानयानेन । तेन सह तस्य भारतीयसहायकौ गोखले-महिन्द्रौ चाऽप्यास्ताम् । विमानस्थानके एव ते त्रयोऽपि रक्षकदलेन बन्दीकृताः । न्यायाधीशेन च ते विविधैर्दोषारोपैरारोपिताः, आजन्मकारावासं यावच्च तेषां दण्डो विधीयते - इत्यपि सूचिताः । तथा कथञ्चिदपि तेषां muktina~va स्याद् - इत्यपि तेभ्यः कथितम् । किन्तु घण्टात्रयानन्तरमेव अमेरिकीयसर्वकारनिर्बन्धेनाऽस्माकं भीरुः सर्वकारस्तं ससम्मानं मोचितवान् विशेषविमानेन च स्वदेशं प्रति प्रेषितवान् । एतज्ज्ञात्वा जनतया वृत्तपत्रैश्च बहुविरोधः कृतः पूत्कृतं च बहुशः, किन्तु सर्वमपि निष्फलं जातम् । भारतीयविदेशमन्त्रिणा अमेरिकीयसर्वकाराय सशपथं कथितमासीद् यद् एन्डरसनस्य केशोऽपि न उच्छेत्स्यते । (राजकार्ये मुख्ये जाते न्यायं को वा पृच्छेत् ?) किञ्च, अद्यावधि कार्बाइडसंस्थया विस्फोटग्रस्तानां कृते देयं धनं पूर्णतया न प्रदत्तम् । यच्च धनं तया सर्वकाराय प्रदत्तं ततोऽपि जनेभ्यः न प्राप्तम् । न जाने मध्ये एव कुत्र विनष्टं तत् । को वा पृच्छति सर्वकारं कार्बाइडसंस्थां वा? पृष्टेऽपि च को वा समुचितमुत्तरं प्रदत्ते? सर्वाण्यपि नैतिकमूल्यानि सर्वथा नष्टान्यस्माकं देशे इति प्रतीयते किल ! [मम तु सार्वदिकं निरीक्षणमस्ति यद् अमेरिकीयजनाः सर्वथा स्वार्थिनः सन्ति । निर्दयाश्चाऽपि सन्ति । ते यदपि कुर्वन्ति तत् सर्वं स्वार्थपुष्ट्यर्थमेव । जापानदेशे हिरोशिमा-नागासाकीनगरयोरुपरि बमप्रक्षेपणस्याऽऽवश्यकतैव नाऽऽसीत् । केवलमेतैः स्वार्थान्धैर्जनैर्जीवद्-बमपरीक्षणं कर्तुं तानि प्रक्षिप्तानि । फलतश्च लक्षशो जना मृताः । किन्तु अमेरिकीयानां मनसि तदर्थं पश्चात्तापलेशोऽपि नास्ति । इहाऽपि सहस्रशो जना मृता म्रियन्ते चाऽद्याऽपि, किन्तु तेषां न कश्चित् खेदः शोको वैतदर्थम् ! 'सर्वे म्रियन्तां नाम ! वयं किल तेषामुपयोगं कृत्वा सुखेन जीविष्यामः !' - इत्यस्ति तेषां मनोवृत्तिः । यावच्च वयं तेषां धनेनाऽऽडम्बरेण वा प्रभाविता भविष्यामस्तावत् त्वेषैव स्थितिः प्रवर्तिष्यते इति निश्चप्रचम् । ] Page #51 -------------------------------------------------------------------------- ________________ लेखक परिचयः लेखस्याऽस्य लेखको निवृत्तः सैन्याधिकारी लेफ - कर्नल - श्रीचन्द्रशङ्करः बक्षी अस्ति । ऐसवीये 1914तमे वर्षे राजकोट(गूजरात) नगरे गृहीतजन्माऽयं जनोऽद्याऽष्टानवत्यधिकवर्षायुरपि युवा एव । स्वजीवने सैन्याधिकारित्वं सैन्यस्यैव च गुप्तविभागस्य जोइन्टसाइफरब्यूरो- इत्यभिधस्योपनियामकपदं प्राप्य निवृत्तोऽयमध्यात्मप्रदेशस्याऽप्यधिकारी । आध्यात्मिकसाहित्यस्य तलस्पर्शितयाऽध्ययनेन प्रायोगिकाभ्यासेन च स्वजीवने तेन यदनुभूतं यच्च प्राप्तं तस्य निःष्यन्दरूपेणैकं पुस्तकं प्रकटितं - वैश्विकचेतना इत्यभिधम् । इदं च गूर्जरभाषायां लिखितमासीत् । जनैस्तत् पठित्वाऽऽह्लादितैर्विज्ञप्तं सर्वेषां जनानामुपकारार्थमाङ्ग्लभाषायामप्यस्याऽनुवादः कर्तव्य - इति । तदा स्वयमेव बक्षीमहोदयेन आङ्ग्लभाषायामपि Cosmic Consciousness (CosCon) इति नाम्ना तदेव पुस्तकं पुनरपि लिखितम् । तदनन्तरं तेनाऽन्यान्यपि दश पुस्तकानि लिखितानि येषु जीवनस्य बहूनि रहस्यानि प्रकटितानि । तत्र च कच्छप्रदेशस्य भूकम्पानन्तरं तेन तस्याऽन्यासामपि च दुर्घटनानामवलम्बनेन पूर्णाभ्यासपूर्वमिदं दशमं पुस्तकं 'नो ऽर्यां सरनामां नो 'र्यां ठेकाणां' (नष्टाः सङ्केताः नष्टानि स्थानानि) इत्यभिधं लिखितम् । अत्र पुस्तके तस्य मुख्यं लक्ष्यं हि सर्वत्र कार्यकारणभावस्य निश्चितमस्तित्वं भवत्येव - इति प्रकटनमस्ति । तं चाऽवलम्ब्य क्षणभङ्गुरमपि जीवनं सुन्दरतया जीवितुं शक्यमस्ति इति चाऽत्र हार्दमस्ति । (अयं लेखोऽपि तस्मादेव पुस्तकात् गृहीत्वाऽनूदितोऽस्ति । ) - - 51 इदमेव हार्दं मनसिकृत्य स एतावत्यपि ज्येष्ठवयसि युवजनानामपि ईर्ष्याकरं जीवनं सानन्दं जीवन्नस्ति । Page #52 -------------------------------------------------------------------------- ________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः 1. दरिद्रः कः ? एको युवा धनमदेनोन्मत्तो गविष्ठश्चाऽभवत् । एकदा स सद्गुरुमपि स्वीयधनाढ्यत्वदिदर्शयिषयाऽवहेलनेच्छया च सम्प्राप्याऽविनीततया शिष्टाचारादि विनैव तदुपहासं कर्तुमारब्धवान् - 'भोः ! भवांस्तु सर्वथा दरिद्रः प्रतिभाति । भवत्समीपे किमपि प्रासादादिकं धन-धान्य-वाहनादिकं वा नैव विद्यते खलु !' गुरुणाऽपि विहस्योक्तं - 'भोः ! अहं यदि भवते दरिद्रः प्रतिभामि तदा न काऽपि बाधा, किन्तु भवांस्तु नाऽस्त्येव दरिद्रः किल !!' / युवकः सगर्वमुक्तवान् - 'किं भवान् मामपि न परिचिनोति वा ? मम स्वाम्ये दशाधिका उद्योगालया वर्तन्ते येभ्यः प्रतिवर्ष कोटिशो रूप्यकाण्यर्जयामि । जगतः श्रेष्ठानि कार्-यानानि मम परिवहनाय सन्ति, विशालश्च हो मे निवासाय कल्पितोऽस्ति । किङ्करा अपि मे वचोऽनुष्ठानाय शतशः सन्ति । सुखं जीवनाय यत् किमप्यावश्यकं तत् सर्वमपि मत्स्वाम्ये विद्यते । यद्यपि सर्वमप्येतत् कथयितुं नैवोचितं तथाऽपि भवतो ज्ञापनार्थमेवेयत् कथितम् । अन्यथा मम वैभवं त्वितोऽप्यनेकगुणितमस्ति' / एतन्निशम्य गुरुणा सस्मितमुक्तम् - 'एवं वा ! तहहं मन्ये यद् भवत इतोऽप्यधिकस्याऽभिलाषो नैव स्यात्, एतावदेव पर्याप्तं स्यात् !' / तदोत्तेजितो युवाऽवदत् - 'किं वदति भवान् ? एतत् तु किमपि नास्ति । अहमितोऽपि सहस्रगुणितं धनमर्जयिष्यामि जगतोऽप्यधिकतया धनाढ्यो भविष्यामि - इति मे हादिकोऽभिलाषः' / गुरुः शान्त्याऽकथयत् - 'भवत्सकाशे एतावद् धनमैश्वर्यं चाऽस्ति तथाऽपि भवानेवं मन्यते यत् - मत्पार्वे किमपि नास्ति । तथा भवांस्ततोऽपि सहस्रगुणितमिच्छति । मम समीपे तु किमपि नास्ति, तथाऽहमितोऽपि किञ्चिन्नैवाऽभिलषामि । एवंस्थिते वदतु भवानेव - क आवयोर्दरिद्रः? इति' / श्रुत्वैतत् सर्वथा लज्जितो युवकः स्वीयमज्ञानं प्रति हसितवान् गुरोश्च चरणयोर्वन्दित्वा क्षमां च याचित्वा ततो निर्गतः । "स भवति दरिद्रो यस्य तुष्णा विशाला" / 52 Page #53 -------------------------------------------------------------------------- ________________ 2. चौर एव रक्षकः एकदैकेन साधकेन मनश्चाञ्चल्यात् व्यथितेन सता मनसे एवाऽऽक्षेपपूर्णस्वरेण कथितं - 'भो मनः ! त्वमतीव चञ्चलमसि । त्वत्कारणान्मे कीदृशी बाधा जायते सर्वत्र कार्येषु ! मम सर्वाण्यपि कार्याणि तव चाञ्चल्यादेवाऽसिद्धानि वर्तन्ते । अतस्त्वं चाञ्चल्यं त्यक्त्वा शान्तं भव कृपया, येन मया सिद्धिर्लभ्येत' / मनसोक्तं - 'भोः ! तव कार्याणामसिद्धेर्दोषं मयि नाऽऽरोपय । अत्र तु तवैव दोषोऽस्ति । त्वं कदाऽपि मय्यवधानं न ददासि, अत एवाऽहं चञ्चलमस्मि । अतः प्रथमं त्वमेव मद्विषयेऽवहितो भव येन चाञ्चल्यं स्वयमेव विनश्येत । चाञ्चल्यत्यागार्थं क्रियमाणा अन्ये सर्वेऽपि प्रयत्नास्तु विफला एव स्युः । अत्र विषये कथामेकां कथयामि । शृणु तावत्' - 'एकस्मिन्नगरे चौर एको नित्यं चौर्यकरणेन जनान् बहूपद्रवति स्म । रक्षका तं निग्रहीतुं बहु प्रयतन्ते स्म किन्तु स कथमपि नैव गृह्यते स्म । अतश्चिन्तिता जना राजानमुपेत्य तन्निग्रहणार्थं व्यज्ञपयन् । राज्ञा द्रुतमेव तन्निग्रहो भवितेति कथयित्वाऽऽश्वासितास्ते । ततो "दृढां रक्षणव्यवस्थां कल्पयित्वा सत्वरमेव स चौरो निग्रहीतव्यः" - इत्यादिष्टं म्न्त्रिन्ने। किन्तु बहुभिरपि प्रयत्नैः स नैव हस्तगतोऽभवत् । अतो राज्ञाऽन्य उपायश्चिन्तितः । तेन स्वयमेव सर्वेक्षणं कृत्वा यस्याऽऽचरणं शङ्कास्पदमासीत् तादृश एको जन आहूतः । वस्तुतः स एव चौर आसीत् । सोऽपि स्वस्मिन् शङ्का न स्यादित्येतदर्थमागतस्तत्र । राज्ञा च स सदयमुक्तः - 'भोः ! तव योग्यतां दृष्ट्वाऽहमतीव प्रसन्नोऽस्मि । अतो जनसेवार्थं ते आरक्षकपदं ददामि । इतः परं त्वया नगररक्षणं kartavya'miti । सोऽपि सर्वजनसमक्षं कथितमिदं श्रुत्वा प्रतिषेधुमशक्तो राजादेशं स्वीकृतवान् आरक्षकश्चाऽभवत् । यत्प्रभृति स आरक्षकोऽभवत् तत्प्रभृति नगर्यां चौरोपद्रवः शान्तो जातः । चौरो यदि स्वयमेव रक्षक: स्यात् तदा कथं चौर्यं भवेत् ! / / कथामेनां कथयित्वा मनसोक्तं - 'भोः ! तस्य चौरस्येव त्वमपि स्वस्यैव रक्षको भव । जागरूकतया रक्षणं कुरु । ततोऽहं सर्वथाऽचञ्चलं शान्तमेव च दृष्टिगोचरं भवेयम्' / साधकायैतत् मनसोक्तं सूचनं रुचितम् । स स्वयमेव स्वरक्षकोऽभवत् । मनः शान्तं जातम् । चाञ्चल्यं च विलीनमभवत् । (द्वयोरपि हिन्दीमूलम् - सन्त अमिताभः) 53 Page #54 -------------------------------------------------------------------------- ________________ 3. व्याघ्रभयादपि राजभयं बलवत्तरम् एकदा चीनदेशीयस्तत्त्ववेत्ता कन्फ्यूशियसः स्वशिष्यैः सह ग्रामाद् ग्रामं प्रवसन् आसीत् । तदा कस्यचिद् ग्रामस्य सीम्नि एका स्त्री सकरुणं विलपन्ती रुदती च तेन दृष्टा । अत: सञ्जातदयेन कन्फ्यूशियसेनैको निजशिष्यस्तद्रोदनकारणं ज्ञातुं प्रेषितः । शिष्येण पृष्टा सा कथितवती - 'अत्र प्रदेशे व्याघ्रा बहवः सन्ति । प्रथमं टेकेन व्याघ्रण मे श्वशुरो मारयित्वा भक्षितः । कतिचिद्दिनानन्तरमन्येन व्याघ्रण मे पतिरपि मारितः । ह्यश्च मे पुत्रमपि व्याघ्रो भक्षितवान् । अतो रोदिमि' / एतच्छ्रवणेन शिष्यस्याऽपि नेत्रे दुःखेन बाष्पक्लिन्ने जाते । ततस्तेनाऽपि गत्वा स्वगुरवे कथितमेतत् । सोऽपि सञ्जातदयस्तत्पाबें समागत्य तस्यै पृष्ट्वान् - 'भगिनि ! व्याघ्राणामेतादृशे त्रासे सत्यपि भवती कथमत्र प्रदेशे वसति? अस्य त्यागं किमर्थं न करोति ?' स्त्रियोक्तं - 'तत् तु नैव shkym'| 'किमिति ?' 'अत्र प्रदेशे यद्यपि व्याघ्रत्रासोऽस्ति तथाऽप्यत्रैव वासः श्रेयसे । यतोऽत्रत्या राजपुरुषा अधिकारिणश्चाऽत्यन्तं सुयोग्या न्यायिनश्च सन्ति । जनानां कल्याणमेव तेषां कृते प्राथम्यं भजति । अतो वयमत्राऽत्यन्तं सुखिनः स्मः । अनेनैव कारणेन व्याघ्रभये सत्यपि वयमत्रैव वसामः' / एतन्निशम्य कन्फ्यूशियसः स्वशिष्यानुक्तवान् - 'दृष्टं किल भवद्भिः ? व्याघ्रभयादपि राजभयं बलवत्तरमिति' ! 4. भगवतः कार्यम् कश्चनो जनः पर्यटनार्थं निर्गतः सन् कुत्रचिन्नूतनदेवालयनिर्माणं जायमानं दृष्ट्वा तद्विलोकनार्थं स्थितः । तेन दृष्टं यद् द्वौ शिल्पिनौ तत्र शिल्पकार्ये रताः सन्ति । स एकस्य पार्वे यावद् गतस्तावत्तेन निरीक्षितं यत् स शिल्पी अतीव श्रान्तः खिन्नश्च दृश्यते स्म, तस्य मुखमपि विच्छायमासीत् । अतः स तं पृष्टवान् - 'भोः ! किमर्थं भवान् श्रान्तोऽस्ति? वदनमपि भवतो विच्छायमस्ति !' तेनोक्तं रूक्षतया - 'भोः ! पाषाणखण्डान् विदारयन् किमहं न दृश्ये वा ? प्रत्यहमेतादृशं कार्यं कुर्वन्नहमतीव श्रान्तोऽस्मि । तेनैव च मुखमपि म्लानम्' / ततः स जनोऽन्यस्य शिल्पिनः कार्यं द्रष्टुं यावद् गतस्तावत् तेन दृष्टं यदयमतीव प्रफुल्लितो दृश्यते । वदनमपि तस्य सुप्रसन्नं सस्मितं चाऽस्ति । अतो विस्मयापन्नः स तमपि पृष्टवान् - "भोः ! किमर्थं भवान् अतीव प्रसन्नोऽस्ति ? वदनमपि भवतः प्रसन्नं मधुरस्मितपूर्णं च दृश्यते !' / तेनोक्तं सानन्दं - 'भोः ! भगवतः कार्यं कुर्वन् कोऽपि जनः प्रसन्न एव स्थातुमर्हति । एते पाषाणा हि साक्षाद् देवकल्पाः । अतः प्रत्यहं भगवतः कार्यं कुर्वन्नहमपि प्रसन्न एवाऽस्मि' / Page #55 -------------------------------------------------------------------------- ________________ अहो ! आश्चर्यम् !!! मुनिन्यायरत्नविजयः विश्वमध्ये केचन विशिष्टा जनाः वसन्ति । न ज्ञायते ते किमर्थमीदृशानि कार्याणि कुर्वन्ति परमस्माकमक्षीणि तु तच्छ्रवणेनैव विस्फुरितानीव भवन्ति, कथ्यते च - अहो ! आश्चर्यम् !!! - इत्य्स्माभिः। विद्यन्ते जगत्यस्मिन् केचन् विरला जना ये - लोकमध्ये वयं विश्रुताः कथं भवेमेति मनसि सदैव चिन्ताकुलाः भवन्ति । एतदर्थं च ते यं यमुपायं समाचरन्ति तत् तु वयं विचारयितुमपि असमर्थाः । फिलिपाइन्सदेशमध्ये ऽआर्मान्दो मार्तिनालाऽनामा युवा वसति । तेन तु निमेषत्रयेणैव 'Capsicum frutescens'prajAteH पञ्चाशदधिकपञ्चशतानि हरितमरीचानि खादितानि । ईदृशाणां मरीचाणां कटुतायाः प्रमाणं त्रिंशत्सहस्त्राणि 'Scoville Unit' यावद् भवति । षड्वर्षपूर्वम् (7-4-2005) अमेरिकादेशे 'चीली-चेम्पियन' इति विश्रुतेन 'मार्क-elana'nAmnA साहसिकेनैकनिमेषमध्ये हालापेन्यो (ञलपेनोए) प्रजातेरेकादशमरीचानि खादितानि । __ अत्र स्मरणीयं यद् वयं यानि मरीचानि भक्षयामस्तेषां कटुतायाः प्रमाणं साधु सहस्रद्वयं (2500) Scoville Unit यावद् भवति । 'हालापेन्योऽमरीचानां तु कटुतायाः प्रमाणमष्टौ सहस्राणि (8000) Scoville Unit यावद् व्र्त्ते। यद्यपि मार्क-एलनस्य पराक्रमोऽधिकसमयं नाऽतिष्ठत् । सप्तमासानन्तरमेव (20-11-2005) ओस्ट्रेलिया-वास्तव्यः 'sTuarTa-रोसनामा साहसिक एकनिमेषेणैव तत्प्रजातेः पञ्चदश मरिचानि भक्षितवान् । अधुना तु यत्राऽस्माकं श्रद्धैव न भवेत् तादृशं दृष्टान्तं कथयितुमिच्छामि । भारतमध्ये आसामवास्तव्या अनान्दिता दत्ता तामुले-नाम्नी महिला रसनोपरि पतितान्यनाराणीव कटुकानि 'भूत-जोलाकिया' नामानि मरीचानि केवलं निमेषद्वयेनैवैकपञ्चाशत्-प्रमितानि भक्षितवती । एतत्प्रजात्याः मरीचस्यैकं कवलमपि सामान्यजनो भक्षयितुमसमर्थः । यतो भूत-जोलोकियाप्रजातेमरीचस्य कटुतायाः प्रमाणं तु दशलक्षाधिकानि 'Scoville Unit' यावद् भवति । ईदृशमश्रद्धेयं कार्यं कृत्वाऽपि सा हताशा जाता । यतस्तस्या मरीचभक्षणस्य समये 'गिनेसबुक ओण्फ वर्ल्ड रेकोर्डस्' इत्यस्य निरीक्षका अनुपस्थिता आसन् । तेनैव कारणेन तत्पराक्रमस्तन्मध्ये समाविष्टो नाऽभवत् । (आधारः गूर्जरभाषीया 'सफारी' मासपत्रिका) Page #56 -------------------------------------------------------------------------- ________________ विनोदकथा रुग्णोऽहं जातः मुनिकल्याणकीर्तिविजयः प्रतिदिनमिव तद्दिनेऽप्यहं त्रिवादने पुस्तकालयं गतः । विविधपुस्तकानामवलोकने ममाऽभिरुचिर्वर्ततेऽतः प्रत्यहमन्यान्यपुस्तकानि विलोकयामि स्म । तद्दिने मम हस्तयोर्वैद्यशास्त्रसम्बन्धि किञ्चित् पुस्तकमापतितम् । विलक्षणे तत्र पुस्तके विविधरोगाणामकारादिक्रमेण परिचयो लक्षणानि च वर्णितान्यासन् । यथाकथञ्चिन्मया तस्यैकं पत्रं समुद्घाट्य पठितम् । तस्मिन् पत्रे भस्मकरोगस्य वर्णनमासीत् । तत्र च तल्लक्षणानि मया पठितानि यथा - 'अस्य रोगस्य प्रभावेण बुभुक्षाऽतीव वर्धतेऽतो रोगी वारंवारमन्नभक्षणं करोति, तच्चाऽन्नं शीघ्रमेव रोगिशरीरे जीर्यते' / 'एतानि लक्षणानि तु मय्यपि वर्तन्तेऽतो मन्ये यद् रोगेणैतेनाऽहं एतत् पठित्वा मयाऽचिन्ति bhRzamAkrAnto'smI'ti / - ततोऽन्यदपि पत्रं पठितम् । तत्र तृड्-रोगस्य लक्षणानि वर्णितान्यासन्, यथा - 'एतद्रोगवतो जनस्य पौनःपुन्येन जलपानेच्छा भवति, बहुशो जलपानेनाऽपि सा नैव निवर्तते । ' यद्यपि जलपानमधिकृत्यैतल्लक्षणं तु मयि नाऽऽसीत् तथाऽपि चाय् - पानमाश्रित्य तु भृशमासीत् । अतो मया चिन्तितं यदयमपि रोगोऽन्यतरप्रकारेण मयि विद्यत एवेति । अथ च रोगद्वयं मयि विद्यते इति ज्ञात्वा मया प्रथमत एव तत् पुस्तकपठनं प्रारब्धम् । ततश्च यज्जातं तदद्याऽपि यदा चिन्तयामि तदा भृशं हसामि स्वमेवाऽधिकृत्य । प्रथममजीर्णरोगवर्णनं पठितम् । तस्याऽन्यानि लक्षणानि तु यद्यपि मयि नाऽऽसन् तथाऽपि 'kAryakaraNe'ruci'rityekaM लक्षणं तु मयि सर्वाङ्गव्याप्तमासीत् । अग्निमान्द्यस्य लक्षणानि तु भोजनानन्तरं घण्टाद्वयं वाऽनुभूयन्ते स्म । अक्षिरोगस्यैकं लक्षणं - वारंवारमक्षिनिमीलनरूपं तु मयि आविद्यार्थिकालात् शालायां पठनसमयेऽधुना च कार्यालये कार्यकरणकाले दृष्टिगोचरं भवति स्म अत एतदपेक्षयाऽहमाविंशतेर्वर्षेभ्यो नेत्ररोगेणाऽऽक्रान्तोऽस्मि इति मया चिन्तितम् । बद्धकोष्ठ (Constipation) रोगस्तु ममाऽऽजन्मसहयोगीति तल्लक्षणानि पठित्वाऽनुभूतम् । निद्रातिरेकरोगो हि मयि चरमदशावर्त्यस्तीति प्रतीतिर्जाता । तत आगतो निद्रानाशः । अयमेक एव रोग आसीद् यो मम कदाऽपि नैवाऽजायत । यतो निद्रानाशः कदाऽपि स्वतो नैव भवति स्म, अन्यप्रेरणयैव च भवति स्माऽत एतद्रोगविषये त्वहं सर्वथा निश्चिन्तो जातः । मस्तकपीडाऽपि मम यदा चाय- पेयं न प्राप्यते तदा भवति स्मैव । मेदोवृद्धिरपि 56 Page #57 -------------------------------------------------------------------------- ________________ कथञ्चिन्मम देहेऽवर्ततैव वर्धते स्म चाऽपि । समेषामप्येतेषां रोगाणां मम देहे सत्त्वमासीदेव, सहैव ये रोगा इतोऽप्यग्रे वर्णिता आसन् तेषां तु यद्यप्यन्यानि लक्षणानि मयि नाऽवर्तन्त तथाऽपि 'कार्यकरणेऽरुचिरालस्यं, नितान्तं स्वपनेच्छा' चेऽति लक्षणत्रयं तु मयि वर्तते स्मैव । अत एतावद्भिर्दुष्टरोगैराक्रान्तोऽहं शत्रुभिराक्रम्यमाणो निर्बलो जन इव सर्वथा हताशोऽभवम् । यदाऽहं पुस्तकालयमागतस्तदा मम मनसि य उत्साह यश्चोल्लास आसीत् स सर्वोऽपि पुस्तकालयान्मयि निर्गते सत्यदृश्योऽभवत् । अहं सर्वथा रुग्ण: क्लान्तः क्षीणश्चाऽस्मीति मयाऽनुभूतम् । अत: सत्वरमेवाऽहं मे चिकित्सकस्य मित्रस्य चिकित्सालयं प्राप्तः । मां दृष्ट्वा तेन पृष्टम् - 'अयि भोः ! कथं त्वमद्याऽत्राऽऽगत: ? किं गृहे कश्चन रुग्णो वा ?' एकमपवादभूतं रोगं विहाय प्रायशः सर्वैरपि रोगैः पीडितमपि मामयमेवं पृच्छति खलु ? - इति विचिन्त्याऽहमतीव विस्मितोऽभूवम् । मया स्खलिताक्षरैस्तस्य पुस्तकालयवृत्तं श्रावयित्वा मे स्वास्थ्यपरीक्षणं कर्तुमुपचारं च कर्तुं विज्ञप्तम् । तेनाऽपि स्मित्वा सर्वविधैरपि परीक्षणैः परीक्षितोऽहम् । तत उच्चैर्विहस्य स्कन्धाभ्यां च मां धूनयित्वा स मम पृष्ठे द्वित्राश्चपेटा मारितवान् । रुग्णेन मया सह तस्यैतादृशं निर्दयं वर्तनं दृष्ट्वाऽहमाघातं प्राप्तवान् । ततो झटित्येवैकस्मिन् पत्रे स उपचारक्रमं (Prescription) लिखित्वा मे दत्तवान् । मयाऽपि तदपठित्वैव युतककोषे प्रक्षिप्तम् । तस्य चाऽऽभारं मत्वा ततोऽहं निर्गत्य त्वरयौषधापणं प्राप्तः । आपणिकायोपचारक्रमपत्रं दत्तं मया । तेनाऽपि पठित्वा मे प्रत्यर्पितं तत् । मया साश्चर्यं पृष्टं 'भवत औषधापणे किमिदमौषधं नोपलभ्यते वा ?' तेनोक्तं - ' न ममाऽपि तु कुत्रचिदप्यौषधापणेऽत्रोल्लिखितमौषधं नैव प्राप्यते । यदि भवतो गृहमत्र स्यात् तदा भवतो माता भगिनी भ्रातृजाया वौषधमिदं सम्पाद्य दास्यति, यदि च गृहं न स्यात् तदा शीघ्रं किञ्चिच्छोभनमुपाहारगृहं गच्छतु, तत्रैवेदमौषधं प्राप्स्यते' / तस्य वचनैः सहसा चमत्कृतोऽहं तदुपचारपत्रं पठितवान् । तत्र लिखितमासीत् - "1. प्रातः सप्तवादने चषकत्रयमितं चाय् - पानं दशाधिकसुपिष्टकैः सह । 2. द्वादशवादने पञ्चदश रोटिकाः घृतस्निग्धाः, पर्याप्तमात्रं शाकं द्वित्राणि कच्चोलकानि दाली, स्थाल्यर्धमित ओदनः, दुग्धं तक्रं वा चषकपूर्णम् । 3. अपराह्णेऽपि प्रात इवोपचारः । 4. ततः क्रोशं तदधिकं वाऽटनं पादचारेण, कन्दुकादिक्रीडनं वा । 5. सायं च द्वि-त्रैरपूपैः सह कृशरः शाकं क्वथिता च । 6. मासे न्यूनतोऽपि द्वि-त्रवारान् मिष्टान्नग्रहणं चतुष्पञ्चवारांश्च पक्वान्नग्रहणम् । - विशिष्टा सूचना यत् किमपि पठित्वा श्रुत्वा वा स्वमस्तिष्कं न विकृतं कर्तव्यम् । " तत आपणिकेन सहाऽहमप्युच्चैर्हसित्वा ततो निर्गतः । [आङ्ग्लमूलाद् गूर्जरभाषया प्रा. नटवर - बूच - इत्यनेन लिखितमिहाऽनूदितम् । ] 57 Page #58 -------------------------------------------------------------------------- ________________ कथा कथात्रयी - मुनिधर्मकीर्तिविजयः (1) अस्ति भगवान् ? एको नास्तिकः संन्यासिने कथितवान् - इह जगति भगवानस्ति, इति न मन्येऽहम् । यदि भवता भगवान् साक्षाद् दर्खेत तहि सोऽस्ति, इति स्वीकुर्याम् । भगवत्पूजायां निरतः स संन्यासी क्षणं स्मित्वा दुग्धभृतं चषकं दत्तवान् पृष्टवाश्च - कीदृशमस्ति दुग्धम् ? नास्तिक उवाच - मधुरम् । संन्यासिना पृष्टम् - कथं मधुरमस्ति ? नास्तिक आह - शर्करामिश्रितं दुग्धमस्ति, इत्यतः । संन्यासी उक्तवान् - यदि भवान् दुग्धात् शर्करां पृथक् कुर्यात् तर्हि भगवानस्ति, इति स्वीक्रियते मया । नास्तिकः कथितवान् - कथमेतच्छक्यम् ! एतत्त्वनुभवेनैव ज्ञायते । संन्यासिना व्याकृतम् - अहमप्येतदेव वच्मि । भगवान् तु सर्वत्राऽस्ति । तथाऽपि स न दृश्यते, किन्त्वनुभूयते । तथाऽपि यथा प्रयोगशालायां दुग्धं शर्करा च भिन्नीकर्तुं शक्ये तथैव यदि जीवने साधना क्रियते तदा भगवतः साक्षात्कारो भवति । अतो न दृश्यते ततो नास्ति, इति कथनं नोचितम् । 58 Page #59 -------------------------------------------------------------------------- ________________ (2) मित्रनिष्ठा कस्मिंश्चिन्नगरे बिल: फ्रान्कश्चेति द्वौ प्रातिवेश्मिको सुहृदौ वसतः स्म । दैवादेको धनिको जातोऽन्यश्च निर्धनो जातः । ततो यज्जनेभ्यो धनं गृहीतं तत्तेभ्योऽहं कथं प्रत्यर्पयिष्यामि ? किं मे भविष्यति? इति चिन्तया व्याकुलः स निर्धनो मृतः । / __ कियच्चित्कालानन्तरं स धनिको मृतस्य तस्य प्रातिवेश्मिकस्य गृहे गतवान् । तदा मित्रपत्नी पत्युराय-व्ययपुस्तकं पश्यन्त्यासीत् । आगच्छन्तं पतिमित्रं दृष्ट्वा सोवाच - आगच्छतु, आगच्छतु । अत्रोपविशतु । यावदहं चायपेयमानयामि तावद् भवान् भवदीयमित्रस्यैतानि वस्तूनि पश्यतु, यद् रोचते तद् गृह्णातु - इत्युक्तवती सा । धनिकोऽखिलवस्तूनि पश्यति स्म । तदा मित्रपत्नी चायपेयं गृहीत्वाऽऽगतवती । धनिको मित्रस्य फ्रान्कस्य आय-व्ययपुस्तकं गृहीतवानुक्तवाश्च - भगिनि ! भवत्याः कथनस्याऽनुरूपं मह्यमेतत् पुस्तकं रोचते, तत एतद् गृह्णामि । एतादृशं मित्रप्रेम दृष्ट्वा तस्या नयने आर्टे जाते । (3) जीवनम् एको विद्वान् सिद्धतपस्विनः समीपं गतवान् । तपस्विना पृष्टम् - किं मार्गयति भवान् ? विद्वान् उवाच - जीवनम् । तपस्वी प्राह - यदि भवता जीवनं सत्यतया जीवितव्यं तहि शब्दा विहातव्याः । विद्वान् कथितवान् - न ज्ञातं मया, भवता किमुक्तम् ? तपस्वी जगाद - भवान् शब्दजालेन रचिते विश्वे जीवति । भवता शब्दैरेव सन्तोषोऽनुभूयते, शब्देषु चैव रम्यते । भो ! जलस्य भोजनस्य च वार्तयोदरं न भ्रियते । वस्तुतो जीवनस्य कृते आचरणमावश्यकमस्ति । Page #60 -------------------------------------------------------------------------- ________________ कथा गिटार-वाद्यस्य प्रथमो ध्वनि: मुनिकल्याणकीर्तिविजयः 'यो दद्यात् तस्याऽपि शुभं भवतु, यो न दद्यात् तस्याऽपि च' - इत्युच्चैरारटन् कश्चन भिक्षुको यावद् गतवान् तावताऽन्यौ दम्पती 'भो ! अस्मान् शृणुत, स युष्माकं श्रोष्यति......' इत्यतीव कर्कशस्वरेण गायन्तौ समागतौ । ततो जलपुटकविक्रेता, वटकविक्रेता, प्रसाधनसामग्रीविक्रेत्री...... इत्येवं बहवो गतागतं कुर्वाणाः सर्वतो भृतस्य रेलयान-प्रकोष्ठस्य सम्म वृद्धिं कुर्वन्ति स्म । एकतो वैशाखमासस्याऽरुन्तदो धर्मः, तत्र च श्वासग्रहणेऽपि बाधको जनसम्मर्दः, तत्राऽपि जनानां प्रस्वेदस्य तीव्रो गन्धः - सर्वमप्येतन्मिलित्वा यद् वातावरणं समुदपादयत् तत् सर्वथाऽसह्यमासीत् । सारङ्गोऽपि तत्रैव प्रकोष्ठे आसीत् । एतावति जनसम्म सोऽद्यैव क्रीतं गिटार-वाद्यं गृहीत्वा यदा प्रकोष्ठे प्रविष्टस्तदाऽऽपातमात्रेण तस्य चिन्ता जाता यत् - कथमिदं वाद्यं जनसम्म रक्षिष्यामि? किन्तु द्वित्रस्थानकातिक्रमणानन्तरं तस्यैकत्रोपवेष्टमवकाशः प्राप्त एव । सोऽद्यावधि स्कन्धे लम्बमानं गिटारवाद्यं स्वोत्सङ्गे निधाय विश्रान्तिमनुभवन्नुपविष्टः । _ 'इमे भिक्षुकहतकाः, यदा पश्यामस्तदा याचमाना भवन्त्येव' - तदासन्ने स्थितेनैकेन जनेन सामर्षं गदितम् । स-रसवार्तालापस्य मङ्गलं तेन सहसा कृतमिति तदनुमोदनाथ बहवो जनास्तत्पूर्त्यर्थं लग्नाः । 'सत्यमुक्तं भवता । सश्रमं किमपि कार्यं न कृत्वा यद्येवमेव धनं प्राप्येत तदा तु वरमेव !!' - इत्येकेनोक्तम् । 'न जाने कुत्र गत्वेयतो धनस्योपयोगमेते करिष्यन्ति ?' - अन्यः सनिःश्वासं कथितवान् । 'एतावति सम्मर्देऽस्माकं पादमेकं स्थापयितुमपि स्थानं नास्ति तदैते तु साटोपं गानं गायन्तः ससुखं कथं भ्राम्यन्ति - इत्येव मे महत् कुतूहलम्' - इत्यपरः कश्चन सस्मितमवदत् । अथैतावन्तं कालं तूष्णीं स्थितोऽन्यः कश्चनाऽपि स्वज्ञानं प्रादर्शयत् - 'भोः ! सज्जनाः ! एतेषु बहवो ग्रन्थिच्छेदका अपि भ्व्न्ति। यदि जनसम्मर्दोऽधिको भवेत् तदैतेषां कार्यं सुकरं भवेत् खलु !!' 60 Page #61 -------------------------------------------------------------------------- ________________ - सारङ्गो मौनेन तेषां वार्तालापं शृणोति स्म । तेन चिन्तितं - 'वृथा किमर्थं निरर्थकेऽत्र वार्तालापे मया भागो ग्रहीतव्यः ?' अतः स गिटारवाद्येन सह प्राप्तस्य स्वराङ्कनपुस्तकस्य पठने मग्नोऽभवत् । इतश्च प्रकोष्ठे याचकानां विक्रेतॄणां यात्रिणां च गमनागमनमविरतं प्रचलति स्म । तावता तालान् वादयन्नपुंसकवृन्दं समागतमतः सर्वेषामप्यवधानं तत्राऽऽकृष्टम् । ततः प्रायो द्वादशवर्षदेशीयौ द्वौ भिक्षुबालकौ 'द्विनद्वयाद् बुभुक्षितौ स्वः, कृपया किञ्चिद् ददातु ' इत्युदित्वा याचेते स्म । तयोश्चैकस्य हस्ताघातेन चायपानं कुर्वतो यात्रिकस्य कस्यचन चायपात्रं किञ्चित्प्रकम्पितं चायपेयं च मनाग् विलुठितम् । एतेन क्रुद्धः स यात्रिकस्तं बालमाक्रोशति स्म - 'भोः ! दृश्यते न वा ? किमन्धोऽसि रे ! एतच्चायपेयं यन्मम वस्त्रोपरि विलुठितं तस्य लाञ्छनं (दाग ) किं तव जनकोस्पनेष्यति वा ?' सारङ्गेण दृष्टं यच्चायपेयस्यैकोऽपि बिन्दुस्तद्वस्त्रोपरि नैव पतितः प्रत्युत किञ्चित् पेयं प्रकोष्ठकुट्टिमे विलुठितमासीत् । तावता वातावरणं भाररहितं कर्तुमेकेन युवकेन विनोदं कुर्वता कथितं - 'पितृव्य ! कोपं मा कार्षीत् । एतत्तु एवमेव चलिष्यति । एतादृशा एव बालका अस्माकं देशस्य भविष्यत् । मे भारतं महत् (मेरा भारत महान)' / एतच्छ्रुत्वा परितः स्थिताः सर्वेऽप्युच्चैर्हसितवन्तः । तदैवैका पञ्च षवर्षीया बालिका वर्षद्वयदेशीयं स्वभ्रातरं यथाकथञ्चिदपि समुत्थाप्य समागता । जर्जरितं वस्त्रं, सुगृहीनीडमिव केशान् दीनं च वदनं धारयन्त्या तया स्वभ्रातुर्निर्गण्डकं युतकमेव केवलं परिधापितमासीत् । अर्धोरुकमूरुकं वा कुतोऽपि न लब्धं स्यादतोऽधस्तात् स नग्न एवाऽऽसीत् । 'अहो ! अद्य तु नूतन: कलाकारः समागतः ' - इत्येकेन नित्यं गमनागमनं कुर्वता यात्रिणोक्तम् । सर्वेषां दृष्टिस्तयोरेव पतिता । सारङ्गोऽपि हि षण्मासेभ्योऽस्मिन्नेव याने यातायातं करोति स्म । किन्तु तेनाऽपि न कदाप्येतौ दृष्टचरौ । अथैका महिला करुणयोक्तवती - 'दिनद्वयात् पूर्वं या स्त्री रेलयानापघाते मृता तस्या एतौ बालौ । वराकौ निर्मातृकौ जातौ !!' / - श्रुत्वैतत् सर्वेषामपि चित्तानि दयार्द्राणि जातानि । प्रायः सर्वेऽपि स्वस्वकोषेभ्यो यत्किञ्चिद्धनं निष्कास्य तस्यै बालिकायै दातुं सिद्धा जाताः । किन्तु सा बालिका तु सारङ्गसम्मुखमेव पश्यन्ती स्थिता । केनचिदाहूता सेतस्ततो गत्वाऽपि पौनःपुन्येन सारङ्गसमीपमेवाऽऽगत्य तिष्ठति स्म । सारङ्गेण स्वकोषान्मिष्टिकाद्वयं निष्कास्य दत्तम् । एतेन स लघुर्बालो हृष्टो जातः । किन्तु सा बालिका ततोऽपि तत्रैव स्थिता । तस्या नेत्रयोरितोऽपि काचिद्याचना दृश्यते स्म । तामुपलक्ष्य सारङ्गेण पृष्टं - 'किं वाञ्छसि ? रूप्यकं दद्यां वा ?' 'नैव स्वामिन् ! किन्तु अद्य मे भ्रातुर्जन्मदिनमस्ति' / 'एवं वा ? बाढम् ! तदर्थं किमपि क्रेतव्यं वा ?' 'नैव स्वामिन् !' सा गिटार वाद्यं पश्यन्ती कथितवती 'किन्तु... यदि भवान्.... भवान् 61 Page #62 -------------------------------------------------------------------------- ________________ वाद्येनाऽनेन "हेप्पी बर्थ डे..." इति गीतं वादयतु कृपया ! मम भ्राताऽयं हृष्टो भविष्यति.... मातरं विना सर्वदाऽपि रोदिति स खलु !!' / एतच्छ्रुत्वा सारङ्गः सर्वाङ्गेषु प्रकम्पितः । यथाकथमपि स्वं संयम्य स उत्थितो गिटार-वाद्यं च तदावरणाद् बहिनिष्कास्य वादयितुमारब्धः - "हेप्पी बर्थ-डे टु यु, हेप्पी बर्थ-डे टु यु, हेप्पी बर्थ-डे डियर..." प्रकोष्ठे स्थिताः सर्वेऽपि यात्रिणः सकरतालं तेन सह गातुं लग्नाः । बालिकावदनं प्रसन्नतापूर्णं जातम् । तया मृदुतया स्वभ्राताऽधोऽवतारितः । सोऽपि लघुबालः सङ्गीत-ताल-लयं श्रुत्वा हर्षातिरेकान्नर्तनमारब्धवान् । तावता बालिकया सारङ्गपार्वे समागत्य कथितं - 'स्वामिन् ! मातुर्मरणानन्तरं मे भ्राताऽयमद्यैदम्प्राथम्येन हसन्नस्ति !!' तदाकर्ण्य कथमप्यश्रूणि नियन्त्र्य सारङ्गेण वादनं समापितम् । ततो वाद्यं पुनरपि तदावरणे स्थापयता तेन चिन्तितं यद् - 'गिटार-वाद्यमिदं तेनाऽतीव शुभे मुहूर्ते क्रीतं ननु !' / ततश्च लघुबालकस्य मस्तके हस्तं प्रसार्य तेन सस्नेहं कथितं - 'हेप्पी बर्थ-डे वत्स !' हिन्दीमूलम् - अखिल रायजादा गूर्जरानुवादः - आशावीरेन्द्रः सौजन्यं - भूमिपुत्रः 62 Page #63 -------------------------------------------------------------------------- ________________ कथा नौशीरवानस्य नीतिकथा मुनिअक्षयरत्नविजयः (-पूज्याचार्यदेवश्रीधर्मसूरीश्वरसमुदायवर्ती) हस्तिने दत्तं प्रभूतमपि भोजनं प्रायेण स्वल्पं भवति । किन्तु पिपीलिकायै दत्तं स्वल्पमपि भोजनं नितरां प्रभूतं भवति । कथं नाम तद् 'पिपीलिकायै दत्तमिति' घटते? एकस्य हस्तिन उच्छिष्टभोजनेनाऽप्यनेकशतानां पिपीलिकानां तृप्तिर्भवेदिति पिपीलिकायै दत्तं स्वल्पमपि तासां कृते प्रभूतं भवति । भारतीयराष्ट्रभाषायामप्यत एवोक्तं यद् 'हाथी मुखसे दाणा नीकले, कीडीकुटुम्ब सौ खावे । ' / यथेमाः पिपीलिकास्तथैव ह्यात्माथिनः स्वहितवाञ्छुकजनाः । यथा पिपीलिकायै दत्तं स्वल्पमपि तासां कृते प्रभूतं भवेत्तथा ह्यात्मार्थिनां स्वहितेच्छुकमानवानामपि प्राप्त किञ्चिदपि तेषां हितस्वरूपेण प्रभूतमेव भवेत् । तत्तु किञ्चिद् केनाऽपि रूपेण स्यात्; सत्यघटनारूपेण, सदुपदेशरूपेण, कथारूपेण, सुवाक्यरूपेण वा । किन्तु तानि सर्वाण्यात्मार्थिस्वहितकाङ्क्षिमनुष्येभ्यो निश्चयात् कल्याणायैव भवन्ति । तत्र न कोऽपि विकल्पः । आगच्छत, वयमद्य प्रथमं तु जीवनपरिवर्तकेन सुवाक्येन, तत्पश्चात्तु सुवाक्यानुपदिन्या प्रेरणादायिन्या सुकथया स्वहितचिन्तनं कुर्याम । तेन च वयमपि स्वात्महितार्थित्वं प्राप्नुयाम । तत् चित्तहरत्रिपदीमयं सुवाक्यमिदं यत् - '1. नीत्या प्राप्तव्यं 2. रीत्या भोक्तव्यं 3. प्रीत्या दातव्यं' चेति । वयमिमां त्रिपदी पश्चानपा विचिन्तयामः । जीवनयात्रायां कदाचित् दानप्रसङ्गः समुपस्थितो भवेत् (अत्र प्रधानतया धनदानस्य प्रसङ्गो ग्रहीतव्यः) तदा सदैव सुवचनपूर्वकेन सस्मितवदनेन प्रदातव्यम् । तस्मिन् कारणद्वयमस्ति । (1) म्लानवदनेन प्रदत्तं दानं सुफलदायकं न भवति । (2) सुवचनपूर्वकेन सस्मितवदनेन प्रदत्तेन दानेन याचका हर्षयुगलं लभन्ते । कीदृशं तद् हर्षयुगलम् ? ईदृशम् - तत्र प्रथमो धनलाभस्य हर्षः, द्वितीयः 63 Page #64 -------------------------------------------------------------------------- ________________ सहानुभूतेलाभस्य हर्षः । एताभ्यां तेषां धैर्यमपि वर्धते । अत एव त्रिपदीमयसुवाक्यस्य तृतीयपदे कथितं प्रीत्या दातव्यमिति । जीवनप्रवासे कदाचित् पूर्वपुण्यसंयोगेन पारावारैश्वर्यलाभोऽपि भवेत् । तदा तस्य किं कर्तव्यम् ? यदि जनः सद्विचारशीलो न स्यात्तर्हि तस्य दुरुपयोगसम्भवः । तस्य सदुपयोग एव भवेदित्याशयतः प्रस्तुतं त्रिपदीमयसुवाक्ये द्वितीयपदं रीत्या भोक्तव्यमिति । अतः परमाद्यपदस्यचिन्तनं - जीवनप्रवाहे यानि कानिचिदपि प्राप्तव्यानि सन्ति, तानि सर्वाणि नीत्यैव प्राप्तव्यानि, न तु अनीत्या । यदि नीत्या न लभ्येत तर्हि त्यक्तव्यं किन्त्वनीत्या तु नैव प्राप्तव्यम् । अनीतिस्तु दुर्गतिदायपि भवितुं सुतरां शक्नोति । अत एव तस्या दुष्परिणामात् स्वात्मरक्षणाय कथितं त्रिपदीमयसुवाक्ये तृतीयपदं यन्नीत्या प्राप्तव्यमिति । अयं तु सुवाक्यस्य बोधः । किन्तु वयमस्य सुवाक्यस्य प्रथमपदमवलम्ब्य तस्य तात्पर्यप्रकाशिकां सुन्दरां कथामेकां योजयित्वा प्रेरणापानं कुर्याम । 'इरानाऽख्यजनपदस्येयं कथा । तद्राष्ट्रे नृपतिरेको बभूव । तस्याभिख्या 'नौशीरवान' इत्यासीत् । प्रजावत्सलस्य तस्य प्रकृतिरतिन्यायप्रिया दयावती चाऽऽसीत् । / एकस्मिन्नह्नि राजसिंहासन उपविष्टो राजा नौशीरवान एकं सुन्दरतमं प्रासादं निर्मातुं चिन्तितवान् । मनोरमराजप्रासादस्य निर्माणाय राज्यस्य श्रेष्ठाविश्वकर्माणः स समाह्वयत् । राज्ञ आदेशतो विश्वकर्माणः प्रासादाय सुन्दरं स्थलं गवेषयितुं लग्नाः । बहुगवेषणानन्तरं एकमभिरामं रुचिरं च स्थलं तैनिश्चितम् । राजमन्दिरस्य निर्माणार्थमनेके शिल्पकारका मिलितवन्तः । किन्तु तस्मिन् स्थान एकोऽन्तराय आसीत् । तत्रैकस्या वृद्धाया उटजमासीत् । सा वृद्धा वह्निनाऽन्नचणकान् पक्त्वा विक्रीय च स्वजीवनमयापयत् । तस्या गेहमत्यन्तं जीर्णमासीत् । इतश्च तस्य भङ्गं विना तत्र राजप्रासादस्य निर्माणमशक्यमासीत् । शिल्पकारकै राजा निवेदितः - "अये राजन् ! महासदनाय स्थानं तु लब्धमस्ति । तच्चाऽतिमनोज्ञमस्ति । किन्तु तस्मिन् स्थले कस्याश्चिद् वृद्धाया निवासोऽस्ति । तस्य भङ्गानन्तरमेव भव्यं राजमन्दिर निर्मातुं वयं शक्ष्यामः । " ___ सस्मितवदनो नौशीरवानः प्राह - "किमेतस्मिन् ? वयं तस्या वृद्धाया वसनार्थमुटजात् प्रति सा यादृग् वाञ्छेत् तादृग, यावच्च वाञ्छेत् तावत् स्थानं समर्पयिष्यामः । यूयं चिन्ताविहीना भवत । " राजा मन्त्रिणमाकारयदादिशच्च - "गच्छ, तां वृद्धां कथय, यदुटजं त्यक्त्वाऽन्यस्मिन् स्थाने वसनाय गच्छतु, तस्मिन् स्थाने वयं भव्यराजमहालयं निर्मातुमिच्छाम्ः|" 64 Page #65 -------------------------------------------------------------------------- ________________ मन्त्री वृद्धायाः समीपं गतवान्, तत्र च गत्वा राजसन्देशमदात् । प्रत्युत्तरेऽनुभववृद्धा सा वयोवृद्धा नवयुवतिवद् महारवेणाऽवोचत् - "नहि, किं वदथ यूयम् ? एतादृशं तु कदाचिदपि न भविष्यति, स नृपतिस्स्यात्तर्हि किं जातम् ? राजा महालयं सुखेन बध्नातु, किन्त्वहमुटजं नैव त्यक्ष्यामि । " प्रधानो नम्रवचसा जल्पितवान् - "मातः ! राज्ञ आदेशस्याऽवमूलनं न स्यात् । " मनागावेशेन सह वृद्धाऽगृणात् - "अलं तादृगादेशेन । अहं त्वतः किमपि स्थानं न ग्मिस्स्यामि। एतत् स्थानं कदाऽपि न त्यक्ष्यामि । " प्रधानः पराभूतः प्रत्यावृत्तः । तेन राजा वृत्तान्तममुमवगमितः । ततो राजा स्वयं वृद्धायास्समीपमाजगाम । उटजमयाचत च । स मधुररवेणोवाच - "मातः ! पुत्रस्य विज्ञप्तिं कथं न स्वीकरोषि ? उटजात् प्रति श्रेष्ठं गृहं बद्ध्वाऽहं तुभ्यं प्रदास्यामि । त्वं यावद् याचेथाः तावद् धनमपि दास्यामि । किन्तु भव्यराजप्रासादनिर्माणाय मह्यं त्वद्गृहं प्रयच्छ । " तथाऽपि वृद्धा मनागपि न व्यचलत्, तया पुनरपि कथितो नृपः - "प्रस्तावमिमं विस्मर । ममैतावद्जीवनं मयाऽत्रैव व्यतीतम्, अहमत्राऽरमे, अपठम्, अनृत्यम्, बालत्वमत्र व्यतीतं, जरत्यपीहैव जाता, अथ च मरिष्येऽपीहैव । अहमिदमुटजं न दास्यामि । ममाऽन्यस्य गृहस्याऽऽकाङ्क्षाऽपि नास्ति । लक्ष्मीः संपत्तिश्चापि मम कृते किञ्चित्करी नास्ति । युष्मभ्यं युष्माकं राजप्रासादो रोचते । ततोऽपि मह्यं ममेदं त्रुटितं भग्नमुटजमतिप्रियमस्ति । मम पूर्वजैरनेकानि दुःखानि सहित्वोटजमिदं निर्मितमस्ति । अस्योटजस्य धरण्यामस्माकं कुलकुटुम्बस्य पूर्वजानां च जीवनस्य सुखदुःखयोरनेकानि संस्मरणानि निहितानि सन्ति । सततं तेषां ध्वनयोऽत्राऽऽगच्छन्ति । अन्नं प्राप्येतोताहो न प्राप्येत । नास्ति तस्य चिन्ता । किन्तु मम बहमूल्यानां संस्मरणानामहर्निशं स्मारकमिदमुटजं त्वहं कयाऽपि रीत्या दातुं शक्तिमती नास्मि । त्यक्तुं शक्तिमती नास्मि । ..." एवं वदत्या तस्या उभे नेत्रे बाष्पैः प्लावितवती । वृद्धाया इमां हृदयव्यथां श्रुत्वा नृपो नौशीरवानः स्वीयेच्छां त्यक्तवान् । नौशीरवानस्तस्मै मुहुर्मुहुराश्वास्य किञ्चित् साहाय्यमपि दत्वा स्वप्रासादं प्रत्यावृत्तः । यदि सोऽकाक्षिष्यत तर्हि स्वसामर्थ्याद वद्धाया निवासमग्रहीष्यत । किन्तु तदकार्यं स दयावान नीतिमान् नृपतिर्नाऽकरोत् । स वृद्धाया उटजवन्तं भागं त्यक्त्वा प्रासादस्य निर्माणार्थमादेशमकरोत् । कियच्चित्समयानन्तरं प्रासादनिर्माणं पूर्णं जातम् । किन्तु वृद्धाया उटजस्य रक्षणाय कोण एकस्त्यक्तः । फलतो राजप्रासादस्त्रिकोणाकारवान् सञ्जातः । तस्य च निरवशेषा शोभा भग्ना । कालः सरिद्वद् वहति स्म । एकदाऽऽपदपराऽऽगता । साऽऽपत्तिरियं यद् वृद्धा त्वाजीविकार्थं स्वनियमानुसारेणोटजस्य बहिर्भूमौ चणकान् प्रतिदिनं भृज्जति स्म । 65 Page #66 -------------------------------------------------------------------------- ________________ भ्राष्ट्राग्नेरग्निवाहः (धूमः) प्रासादं प्रत्यगच्छत्, प्रासादस्य च मनोहरा भित्तयस्तेन कृष्णीभवन्ति स्म । तत एकस्मिन् दिने राज्यस्य प्रधानो वृद्धां प्रार्थितवान् - "भो मातः ! इतस्त्वया भ्राष्ट्रमिदं न प्रज्वालनीयम् । अग्नेधूमेन राजप्रासादस्य मूल्यवत्यो भित्तयः खलीभवन्ति । अस्माकं राजा सज्जनोऽस्त्यतस्त्वामग्नि ज्वालयितुं न निषिध्यति । अन्यः कोऽपि राजाऽभविष्यत्, तहि कियच्चित्समयात् पूर्वमेव त्वामितः प्राहेष्यत् । " वृद्धया भाषितं - "एवं वार्ताऽस्ति ? तर्हि मम वार्तामपि शृणुत । वह्निर्न शमिष्यति । तदायत्तं तु मम जीवनमस्ति । यद्यसौ शाम्येत् तयहं किं खादिष्यामि ? केनाऽहं जीविष्यामि ?" _प्रधानो जल्पितवान् - "तदर्थं चिन्ता न कार्या । यदा युष्माभिरग्निविरंस्यते तदा युष्मभ्यं भोजनं वस्त्राणि धनानि च राज्यं दास्यति । " वृद्धाऽवदत् - "न रे, भ्रातर्न ! अहमीदृशं साहाय्यं न काङ्क्षामि । अहं भिक्षुका नाऽस्मि । मम हस्तपादाश्चलन्ति, न त्वहं विकलाङ्गा, तयह किमर्थं परावलम्बिनी स्याम् ?" प्रधानेन वृद्धायै पुनर्विज्ञप्तिः कृता । किन्तु साऽचलाऽऽसीत् । / कथेयं नृपस्य कर्णयोरागता । तदा क्रोधस्य स्थाने वैपरीत्येन स वृद्धायास्स्वाभिमानं दृष्टवाऽमोदत । वद्धा मरणपर्यन्तं भ्राष्टं ज्वालयन्त्येवाऽऽसीत् । राजमन्दिरस्य च शोभना भित्तयो वद्धाया धमेन दृष्यमाना आसन् । तथाऽपि न्यायप्रियो मानवेशो नौशीरवानो वृद्धाया भ्राष्ट्रं नोन्मूलितवान् । वृद्धां च न निष्कासितवान् । एवं तस्या उटजमपि न विनाशितवान् । एतादृगद्भुतन्यायप्रियतया राजा नौशीरवानो जगति परां प्रसिद्धि प्राप्तवान् । [विशेष: - इतिहासकारकइआयप्रियताया ईदृश्योऽन्या अनेका घटना अपि लिखितास्सन्ति । गुर्जरराजमातृ-मीनलदेवीसम्बन्धिनी मलावतडागकथा तथा विकर्णिकस्य (कश्मीरस्य) नृपतेश्चन्द्रापीडस्य प्रासादस्य निर्माणार्थमपीदृश्येव कथा श्रूयते । ] कथामेतां श्रुत्वाऽस्माभिः किं कर्तव्यम् ? अस्माभिरेको जीवनपरिवर्तकः सङ्कल्पः कार्यः । अयमेव स सङ्कल्पो यदस्माभिरपि नीत्यैव प्राप्तव्यं, रीत्यैव भोक्तव्यं, प्रीत्या चैव दातव्यम् । एभिश्च स्वात्मा दुर्गते रक्षितव्यः । यदि वयमस्मज्जीवने नीतिं च रीतिं च प्रीतिं चाऽऽविष्करिष्यामस्तर्हि निश्चयात् वयमप्याऽऽत्माथिस्वहितवाञ्छुकजनपङ्क्त्यामस्माकं स्थानं ग्रहीष्यामः । किं वयं स्वात्महिताय करिष्याम एतावत् ? 66 Page #67 -------------------------------------------------------------------------- ________________ कथा अभयदेवी एच्. वि. नागराजराव् पश्चिमसमुद्रतीरे विराजते उल्लाळराज्यम् । समुद्रराजस्य रवस्तत्र सदा श्रूयते । उर्वरा भूः प्रजानां सर्वान् कामान् पूरयति । राजा प्रत्यक्षदेवता इति उल्लाळराज्यस्य प्रजाः प्रविश्वसन्ति स्म । प्रजानां हितमेव स साधयिष्यतीति प्रजानां दृढा श्रद्धा । किन्तु राजा सुखलोलुपोऽभवत् । सदा स मद्यं पीत्वा गाननृत्यदर्शनेन कालं नयति स्म । प्रजानां कष्टानि परिहर्तुं चिन्तामपि नाऽकरोत् । उल्लाळराज्ये मरिचलवङ्गलादीनामुत्पत्तिरधिका । तां क्रेतुं विदेशेभ्योऽपि वणिज आगच्छन्ति स्म । राज्यस्य कोशे सम्पद्राशिरभवत् । किन्तु सम्प्रति राजा तस्याः सम्पदोऽपव्ययमकरोत् । वणिजां रक्षायामपि स औदासीन्यमभजत । ___एतस्मिन् सन्दर्भे पोर्तुगीसा: पवित्रायां भारतभूमौ पदं न्यधुः । वाणिज्यार्थमागता: पश्चिमतीरस्य कांश्चन प्रदेशान् वशीकृत्य स्वशासनं प्रावर्तयन् । उल्लाळराज्यस्य राजा विषयासक्तः । तं वशयितुं तद्राज्यं कवलयितुं चाऽवकाशोऽस्तीति पोर्तुगीसा अजानन् । शीघ्रं तत्र प्रवृत्ताश्च । उल्लाळराज्यस्य मन्त्रिणश्चिन्ताक्रान्ता अभवन् । यदि कश्चिदन्यो देशक्षेमविरुद्ध कार्यमकरिष्यत्, तहि तं ते दण्डयितुं शक्ता अभविष्यन् । किन्तु राजा एव यदा द्रोहं कर्तुं व्यवस्यति, तदा मन्त्रिणः किं कर्तुं शक्नुवन्ति ? तथाऽपि प्रधानमन्त्री अन्यैर्मन्त्रिभिः साकं समालोच्य राज्ञीमभयदेवीमेव प्रार्थयितुं निश्चयमकरोत् । तस्यै समस्तां वार्ता निवेद्य "राज्ञि, भवती एव राज्यं रक्षेत् । अमार्गात् तव भर्तारं राजानं मार्गे प्रवर्तयेत्" इति प्रार्थयत । "प्रयतिष्ये' इति राज्ञी अवदत् । प्रीत्या, अनुनयेन, उदाहरणवर्णनेन, अर्थशास्त्ररहस्योपदेशेन च राजानं सन्मार्गे आनेतुं राज्या अभयदेव्या सर्वे प्रयत्नाः कृताः । राजा सर्वमशृणोत् । किन्तु मद्यपानदासस्य तस्य दौर्बल्यं न गतम् । पोर्तुगीसानां प्रतिनिधिस्तु राज्ञे स्वदेशादानीतं मद्यं दत्तवान् । तत्पानानन्तरं राजा क्षणे क्षणे तत्पातुमैच्छत् । राज्यं, प्रजाः, धर्मपत्नी, पुत्री इति सर्वं तेन विस्मृतम् । मद्यं लब्धुकामः स्वाभिमानमत्यजत् । तस्माल्लज्जा दूरीभूता। अहनिशं मद्यपानमत्त एव कालमनयत् । राज्ञो दौर्बल्यं पोर्तुगीसप्रतिनिधिरवर्धयत् । मद्यं विना क्षणमेकमपि स्थातुं राजा नाऽशक्नोत् । Page #68 -------------------------------------------------------------------------- ________________ "रजतं दास्यामि, सुवर्णं दास्यामि, तवाऽभिमतं सर्वं दास्यामि । मह्यं पुनस्तदेव मद्यं देहि" इति राजा पोर्तुगीसप्रतिनिधिमयाचत । "राजन्, भवान् स्वराज्यं त्यक्त्वाऽस्माकं केन्द्रप्रदेशमागच्छतु । तत्र यथेच्छमिदं मद्यं पिबतु । अस्मद्देशादागताः श्वेतसुन्दर्यः सन्ति । ताभिः सह भवान् क्रीडतु । यौवनस्य पूर्णं सुखमनुभवतु" इति प्रतिनिधिः प्रालोभयद् राजानम् । राजा तथाऽस्तु इति प्रभूतेन स्वर्णराशिना सह पोर्तुगीसानां केन्द्रप्रदेशमगच्छत् । गोमान्तकाख्ये स्थले न्यवसत् । एतत् सर्वं मन्त्रिभिरभयदेव्यै निवेदितम् । राज्ञी अशोचत्, पत्येऽकुप्यत्, अरोदीच्च । अन्ते सा मोहान्धकाराद् बहिरागता मनो दृढीकृत्याऽब्रवीत् "बन्धुरपि पुत्रोऽपि पतिरपि देशद्रोही त्याज्य एव । अहं तं द्रोहिणं त्यजामि । अद्यैव, अस्मिन् क्षण एव उल्लाळराज्यस्य सार्वभौमत्वं सर्वाधिकारं चाऽहमेव व्हामि। राज्ये घोषणा क्रियताम् । अभयदेवी न्यायेन प्रजाः शासिष्यति । धर्मेण सर्वान् पालयिष्यति । तस्या एवाऽऽज्ञा सर्वैरनुसरणीया । राज्ञया आज्ञा यो धिक्करोति, तस्य तीव्रा दण्डना भविष्यतीति" / अभयदेव्या वचनं सर्वैर्मन्त्रिभिः सेनानीभिश्चाऽभिनन्दितम् । तथैव घोषणा सर्वत्र राज्ये कृता । प्रजाः सन्तुष्टाः । सर्वेषु जनेषु नूतन उत्साह आगतः, उल्लास उद्भूतः । पोर्तुगीसकेन्द्रे वैदेशिका राजानं मद्यं पाययित्वा "उल्लाळराज्यशासनमस्मभ्यं समर्प्यताम् । भवान् सुखसागरे मज्जतु । इन्द्र इवाऽप्सरसां नृत्यं पश्यतु" इत्यब्रुवन् । तथाऽस्तु इति राज्ञोक्तम् । तेन तथैव पत्रं लेखयित्वा उल्लाळराज्यं वशीकर्ता पोर्तुगीसप्रतिनिधिरागतः । किन्तु तेन दृष्टं यद् राज्ञी सिंहासनारोहणं कृतवती, तस्याः शासनं तत्र प्रवर्तत इति । आस्थानमण्डपे विराजमानायै अभयदेव्यै पत्रं दत्त्वा सोऽब्रवीत् "उल्लाळराज्यस्य राज्ञा देशोऽस्मभ्यं समर्पितः । शासनाधिकारो मह्यं दीयताम् । राज्ञी राजसौधे वसतु । सकलं च वैभवमनुभवतु । तत्र मम विरोधो नास्ति । किन्तु अहं राज्यं शास्मि । अस्य देशस्य व्यवहारा मदिच्छानुसारेण प्रवतिष्यन्ते" इति । राज्ञी पत्रं खण्डशश्छित्त्वा प्रतिनिधेर्मुखेऽक्षिपत् । कोपेनोच्चैस्सा जगदेव कम्पयन्ती अवोचत् "स पूर्वो राजा देशद्रोहीति घोषितः । तस्य वचनं निरर्थकम् । तस्य पत्रं तृणायाऽपि न मन्यते । यदि गृह्यते सोऽपराधीव दण्ड्यते । सम्प्रति मम शासनमत्र प्रवर्तते । त्वां सजीवं मुञ्चामि । गत्वा तत्र ब्रूहि । यदि स द्रोही वा कोऽपि पोर्तुगीसो वा उल्लाळभूमौ पदं निधास्यति, तर्हि मृत्युदण्डो दास्यते । द्रोहिभ्यो देशेऽस्मिन् क्षमा न दीयते । गच्छेदानीम्" इति । कोपेन राज्याः अभयदेव्या मुखं लोहितं जातम् । "प्रतिनिधिपाशमेनं बद्ध्वा अस्मद्राज्याद् बहिः क्षिपत" इति योधान् साऽऽदिशत् । तैस्तथैव कृतम् । स महता प्रयासेन स्वप्रदेशमगच्छत् । तत्क्षण एवाऽभयदेवी युद्धसिद्धतामारभत । सर्वाण्यायुधानि सज्जीकृतानि । सर्वे योधाः प्रशिक्षणमारभन्त । न केवलं पुरुषा अपि तु स्त्रियोऽप्यायुधानां खड्गादीनां प्रयोगे शिक्षणमलभन्त । राज्यस्य सीमासु प्रहरिणां चलनं प्रवतितम् । परीक्षां विना न कोऽपि उल्लाळराज्यं प्रवेष्टं शक्तोऽभवत् । 68 Page #69 -------------------------------------------------------------------------- ________________ राज्ञी अभयदेवी अन्येभ्यो राज्येभ्यो दूतान् प्रेष्य नरपतीनब्रवीत् । "विदेशाद् वाणिज्यव्याजेनाऽत्राऽऽगताः क्रमेण विविधस्तन्त्रैर्देशं वशीकर्तुं प्रयतन्ते । इदानीमुल्लाळं वशीकर्तुं ते ससैन्या आगच्छन्ति । श्वः परश्वो वा भवतां राज्येष्वपि एषा स्थितिः प्रादुर्भविष्यति । अतो भवद्भिः सम्प्रति उल्लाळराज्यस्य साहाय्यं कर्तव्यम् । शत्रुरङ्करदशायामेव निर्मूलनीयः । स यदि प्ररोहिष्यति, तर्हि नाऽस्माकं मध्ये कोऽपि तमुच्छेत्तुं शक्ष्यति । प्रतीकार इदानीमेव कर्तव्यः" इति । एवं सा प्रजास्वपि देशभक्तिमुदबोधयत् । देशे सर्वत्र कीर्तनकाराः परकीयाक्रमणस्य दोषानवर्णयन् । व्यायामशालासु वीराणां गाथाः श्राविताः । आबालगोपालं सर्वे शत्रून् विरुध्य योद्धं सिद्धा अभवन् । राज्ञां प्रतिक्रिया समाना नाऽऽसीत् । केचन पोर्तुगीसेभ्यो बिभ्यति स्म । अन्ये तु उल्लाळराज्यस्य प्राबल्यं नाऽकामयन्त । परविनाशं दृष्ट्वा सन्तुष्यन्तो नीचा अपि केचिदासन् । केचन राष्ट्रभक्त्या जागृताः सेनासाहाय्यं प्रायच्छन् । केचन तटस्थाः स्थित्वा स्वस्वराज्येषु रक्षोपायानन्वतिष्ठन् । मासद्वयानन्तरं पोर्तुगीसा नौकाभिः समुद्रमार्गेणाऽऽगत्य उल्लाळराज्यस्योपरि आक्रमणमकुर्वन् । उल्लाळसेना सिद्धाऽऽसीत् । शत्रूणां नौकाः समुद्रे मज्जिताः शत्रुसैनिकाः केचन हताः । बहवो बद्धाः । उल्लाळसैनिकाश्च केचन हुतात्मानोऽभवन् । शत्रूणां तन्त्रं विफलमभवत् । पुनस्त्रिमासावधेरूश्2a पोर्तुगीसाः सह बलवत्तरया सेनयाऽऽगताः । उल्लाळराजमेव पुरतः स्थापयित्वा पोर्तुगीसा आक्रमणमकुर्वन् । स देशद्रोही "शरणागता भवत । एते श्वेता अस्मानुद्ध्र्तुमाग्ताः। तेषां धर्मो महान् । तेषां विद्या महती । अतस्तदनुसरणमेवाऽस्माकं क्षेमङ्करम्" इति योधानब्रवीत् । स्वयमश्वारूढा खड्गधारिणी दुर्गेव विजृम्भमाणा अभयदेवी स्वयोधानुत्तेजयन्ती अब्रवीत् "स्वातन्त्र्यं स्वर्गः । पारतन्त्र्यं नरकः । स्वधर्मे निधनं श्रेयः । क्षत्रियवद् देशप्रेम्णा युध्यध्वम् । भारतभूमिं पादाक्रान्तां कर्तुमागतान् शत्रून् निर्दयं मारयत । देशद्रोहिणं परलोकं प्रेषयत" इति । उल्लाळराज्यस्य शूराणां वीराणां खड्गाघातं सोढुमशक्ता शत्रुसेना नाशमुपगता । द्रोही राजा पृष्ठं दर्शयित्वा पलायनं कुर्वाणः सायकेनाऽऽहतो भूमौ पतितः । पोर्तुगीसास्तं विहाय पलायन्त । राज्ञी अभयदेवी साश्रुनयना तं दृष्ट्वा कृपयाऽऽविष्टा तस्य प्राणान् रक्षितुं प्रायतत । वैद्या औषधानि प्रायुञ्जत । किन्तु चिकित्सा सफला नाऽभवत् । "मम महापापस्य फलं मयाऽनुभूतम्" इत्युक्त्वा राजा प्राणानत्यजत् । तस्य संस्कारः कृतः । देशरक्षिणीं राजी सर्वेऽभ्यनन्दन् । "राज्ञी जयतु, अभयदेवी जयतु" इति योधा घोषयन्ति स्म । शोकाकुलाऽपि सा कर्तव्यं निर्वहन्ती शत्रून् देशाद् बहिर्धावयित्वा पत्युः परलोकसंस्कारान् कारयित्वा प्रजा धर्मेण पर्यपालयत् । स्वातन्त्र्यवीरा अभयदेवी सर्वेषामस्माकं स्फूर्तिदायिनी bhavatu । 90 9th Cross, Naviluraste Kuvempunagar, MYSORE 570023 69 Page #70 -------------------------------------------------------------------------- ________________ विचारणम् सम्भाषणसन्देशस्य 2011 तमवर्षस्य डिसेम्बर्-मासीयायां सञ्चिकायां प्रकाशितस्य अद्य धारा निराधारा... निरालम्बा सरस्वती.... इति लेखस्य pramukhoM'zaH -उदयनः 'अद्य धारा निराधारा निरालम्बा सरस्वती' इति इयं पङ्क्तिः प्रायः संस्कृतवाङ्मयस्य अध्येतृणां सर्वेषामपि नितरां परिचितपूर्वा स्यादेव । यद्यपि बल्लालकृते: भोजप्रबन्धस्य इयं पङ्क्तिः तत्कालीना (भोजराजस्य अयं चरमश्लोकः कालिदासेन इत्थं गीतः इति उल्लेखपूर्वकं तस्मिन् ग्रन्थे उपलभ्यमाना) तथापि कालेऽस्मिन् नितराम् अन्वर्थतां भजते । यस्मिन् भारतवर्षे विद्यारम्भकाले - 'सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ ' इति अधुनातनकालेऽपि गीयते तस्यैव भारतवर्षस्य मध्यभागे स्थितस्य, विद्याधिदेवतायाः सरस्वत्याः मन्दिरस्य करुणापूर्णा गाथा इयम् ! प्रबन्धचिन्तामणिः इति जैनकृतिः वदति - 'परमारवंशीयः राजा भोजः देव्याः सरस्वत्याः उपासनार्थम् 1034 तमे क्रिस्ताब्दे अधुनातने मध्यप्रदेशराज्ये विद्यमाने धारानगरे (धार इति एतत्कालीनं नाम) भोजशाला निर्मापितवान्' इति । भारतीयाध्यात्मिकतायाः संस्कृतभाषायाश्च अध्ययनकेन्द्रत्वेन प्रथिता इयं भोजशाला सवसतिकः विश्वविद्यालयः एव आसीत् । चतुर्दशशताधिकाः कवयः विद्वांसः तत्त्वज्ञाश्च इमां भोजशालाम् आश्रितवन्तः आसन् इति श्रूयते । किन्तु किं जातं ततः? द्वादशे शतके चालुक्यवंशीयाः सोलङ्किवंशीयाश्च राजानः धारानगरं वशीकृत्य तं सरस्वतीविग्रहम् अपहृत्य गुजरातराज्यं प्रति नीत्वा 1271 तमे वर्षे कञ्चन देवालयं निर्माय तत्र प्रतिष्ठापितवन्तः । एतावता न कापि महती हानिः जाता । ततः यवनानाम् आक्रमणम् आरब्धम् । यवनाः तत्रत्यं ग्रन्थभाण्डारं समग्रमपि नाशितवन्तः । देहलीराजानां वशं गता अभवत् भोजशाला । तादृशेषु नाशयितृषु प्रमुखः आसीत् अल्लावुद्दीन्खिल्जी। (शासनकाल: - 1305 तमः क्रिस्ताब्दः) ततः पश्चात् तत्र किञ्चन यवनानां प्रार्थनामन्दिरं निर्मितम् अभवत् । अद्यापि अयं प्रदेशः यवनप्रार्थनामन्दिरत्वेनैव सर्वत्र निर्दिश्यते । एवम् अतिमहत्त्वं वहन् अयं सरस्वतीविग्रहः अधुना कुत्र वर्तते इति पृष्टे अति उत्तरं तु - ब्रिटिश् म्यूसियम् इत्यत्र इति !! अस्माकं दीर्घकालीनं दास्यं स्मारयन् अयं विग्रहः वर्तते लण्डन्नगरे !!! अन्ताराष्ट्रियस्तरे ख्यातः इतिहासतज्ज्ञः भूगर्भशास्त्रज्ञश्च DA0 विष्णुश्रीधरवाकणकरवर्यः 1961 तमे वर्षे लण्डन्नगरं गत्वा तत्रत्यस्य सरस्वतीविग्रहस्य विषये अध्ययनं कृतवान् । तस्य विग्रहस्य प्रत्यानयनाय तेन प्रयत्नः अपि विहितः । एतत्सम्बद्धतया सः प्रधानमन्त्रिणं नेहरूवर्य, 1977 तमे वर्षे इन्दिरागान्धिवर्यां च सन्दृष्टवान् । किन्तु तेन न किमपि फलं सिद्धम् । एषु दिनेषु तन्नाम सप्टम्बर्मासस्य 25 तमे दिनाङ्के जनतापक्षस्य अध्यक्षः सुब्रह्मण्यस्वामिवर्यः भोजशालां प्रति सन्दर्शनाय गतः आसीत् । स्वयं सर्वमपि प्रत्यक्षं दृष्ट्वा तेन लण्डन्नगरस्य न्यायालये अस्य सरस्वतीविग्रहस्य प्रत्यानयनाय अभियोगः कृतः वर्तते । किं ब्रिटिश्सर्वकारः एनं विग्रहं प्रतिदद्यात् ? तत्रत्याः भक्ताः तु सरस्वत्याः मूलविग्रहस्य प्रत्यागमनमेव प्रतीक्षमाणाः पूजादिकं निवर्तयन्तः वर्तन्ते । प्रतिशुक्रवासरं यवनाः तत्र प्रार्थनां कुर्वन्ति । प्रतिमङ्गलवासरं हिन्दवः पूजां कुर्वन्ति । अवशिष्टेषु दिनेषु कस्यापि प्रवेश: नास्ति तत्र । यदि सुब्रह्मण्यस्वामिवर्यस्य अभियोगः फलप्रदः स्यात्, तहि विदेशे विद्यमानाः सर्वेऽपि भारतमूलाः विग्रहाः अवश्यं प्रत्यागच्छेयुः । मुख्यमन्त्रिणि शिवराजे शासति - 'अद्य धारा सदाधारा सदालम्बा सरस्वती' इति कालिदासस्य श्लोकपङ्क्तिः किम् अन्वर्थतां प्राप्नुयात् इत्यस्य तु कालः एव उत्तरं दातुं प्रभवेत् । 70 Page #71 -------------------------------------------------------------------------- ________________ सम्भाषणसन्देशस्य डिसेम्बर्-मासस्य सञ्चिकायाम् उदयनमहोदयेन likhitam"adya धारा निराधारा निरालम्बा सरस्वती...." इति लेखमधिकृत्य किञ्चित् - लेखस्य तृतीये वाक्यपरिच्छेदे(परग्रफ्) लेखकेन लिखितमस्ति यद् - "द्वादशे शतके चालुक्यवंशीयाः (त एव सोलङ्किवंशीयाः कथ्यन्ते) राजानो धारानगरं वशीकृत्य तं सरस्वतीविग्रहमपहृत्य गुजरातराज्यं प्रति नीत्वा 1271 तमे वर्षे कञ्चन देवालयं निर्माय तत्र प्रतिष्ठापितवन्तः" इति । __ अत्र हि लेखकेन इतिहासात् किञ्चिदन्यथा सम्भावितमस्ति । गूर्जरदेशीयाः चालुक्या राजानो (मुख्यतया सिद्धराजजयसिंहः) यद्यपि धारानगरं समाक्रम्य वशीकृतवन्तो भोजशालास्थितं सरस्वतीमन्दिरं (नाम ग्रन्थभाण्डागारं, न तु सरस्वतीदेव्या देवालयं कञ्चन) चाऽपि स्वायत्तीकृत्य तत्रस्थितं विविधशास्त्र-साहित्यग्रन्थनिचयं गूर्जरदेशं प्रति समानीतवन्तः । किन्तु सरस्वतीविग्रहं तु नैव कञ्चन समानीतवन्तः (यत ईदृश उल्लेखो न कुत्राऽपीतिहासग्रन्थेषु प्राप्यते । ) किञ्च, योऽयं सरस्वतीविग्रहो लण्डन्नगरे ब्रिटिशम्यूझियम-(सङ्ग्रहालयः)इत्यत्र वर्तते, यस्य च छायाचित्रं लेखे प्रदत्तमस्ति स विग्रहोऽस्ति मर्मरपाषाण(Marble)निर्मितः । शिल्पकलामर्मज्ञानामितिहासविदां च मतानुसारं मर्मरपाषाणनिर्मितानि शिल्पानि किल विक्रमस्य दशमशतकस्याऽनन्तरमेव घटितानि सन्ति, न ततोऽपि प्राक् । तान्यपि च शिल्पानि प्रारम्भे वर्षशतकालं यावत् प्रायो राजस्थान-गूर्जरदेशेष्वेव विरचितानि, तदनन्तरमेवाऽन्यत्र मर्मरपाषाणप्रसिद्धिर्जाता ततश्च शिल्पघटनमारब्धम् । अनेन कारणेनैष विग्रहो भोजशालासत्को नैव सम्भवति । अपरं च, अयं छायाचित्रस्थः सरस्वतीविग्रहो हि मूलतयैव कस्यचन जैनदेवालयस्याऽङ्गभूतो विग्रहोऽस्ति । सध्यानं यदि विलोक्येत तदाऽस्मिन् शिल्पे विराजमानाः पञ्च जैनतीर्थकराणां प्रतिमाः सन्तीति साक्षाज्ज्ञायते । ततश्च निश्चप्रचमेषाऽस्ति जैनसरस्वतीप्रतिमा । अनेनाऽपि कारणेनाऽयं सरस्वतीविग्रहो भोजशालासत्को नैव सम्भवति, भोजराजस्य परमशैवत्वात् । स हि न कदाचिदपि जैनप्रतिमायुतं सरस्वतीविग्रहं कारयेत् समर्चयेद् वा । अतोऽयं विग्रहोऽवश्यं राजस्थानस्थितस्य कस्यचन जैनमन्दिरस्यैवाऽङ्गभूतोऽस्ति । तस्य शिल्पशैल्यपि प्रायो वैक्रमीयद्वादशशतकस्य राजस्थानस्य शिल्पकलामनुसरति इति प्रतिभाति । अथ च यवनानामाक्रमणकाले भञ्जित एष विग्रह प्रायः शताधिकवर्षेभ्यः पूर्वं केनचित् विदेशीयपर्यटकेनाऽपहृत्य कथमपि स्वदेशं नीतस्ततश्च क्रमशो ब्रिटिश-सङ्ग्रहालयं प्राप्तः स्यात् । अतोऽस्मद्देशीय एवाऽयं सरस्वतीविग्रहो वर्तते । तस्य च प्रतिप्रापणार्थं सर्वात्मना प्रयतितव्यमेवाऽस्माभिः । केवलमैतिहासिकदृष्ट्या भोजराजनिर्मापितभोजशालासत्को नास्त्ययं विग्रह इति मनस्यवधारयितव्यम् । मुनिकल्याणकीर्तिविजयः * दृश्यतां मुखपृष्ठम् । 71 Page #72 -------------------------------------------------------------------------- ________________ मर्म-नर्म कीर्तित्रयी एको यात्रिकः पथि सञ्चरन् कञ्चन वृद्धजनं पृष्टवान् - 'भो ! इतो ग्राम: कियद् दूरं विद्यते ?' किन्तु वृद्धः स तं नैव प्रत्युत्तरितवान् नाऽपि दृशाऽपि सम्भावितवान् । अतो यात्रिकः स्वमार्गेऽग्रेसरोऽभवत् । स यावद् विंशतिं वा पदान्यगच्छत् तावता वृद्ध उच्चस्तमाह्वयत् - 'शृणु भोः ! आगच्छाऽत्र' / साश्चर्यं स प्रत्यागत्य वृद्धं पृष्टवान् - 'किमस्ति भोः! ?' वृद्धः 'इतो ग्रामं गन्तुं घटिकामितः काल आवश्यकः' / यात्रिकः 'किन्तु, यदा मया पृष्टं तदा भवता किमिति नोत्तरितम् ?' वृद्धः यतः, अहं नैव जानामि स्म यत् कियता वेगेन भवान् चलितुं शक्तोऽस्ति !' इति । महाविद्यालये विद्यार्थिनः पाठयन् प्राध्यापको निबन्धमेकं पठित्वा पृष्टवान् - 'कथयन्तु मित्राणि ! निबन्धमेनमधिकृत्य भवतां मन्तव्यानि' / विद्यार्थिनः 'अतीवाऽसुन्दरोऽयं निबन्धः । केन धीमुण्डनेन लिखितोऽयम् ?' प्राध्यापकः 'मयैव लिखितोऽयं भोः ! / किन्तुं घण्टाद्वयस्य शिरोर्त्तिजनकपरिश्रमस्याऽनन्तरम् !' / (सर्वेऽपि सहासं तमुपहसितुमारब्धाः । ) प्राध्यापकः भवतामुपहासोऽयमुचित एव । मया गतरात्रौ एनं लिखता सर्वथा न विस्मृतं यथा पूर्णतयाऽशोभनोऽयं लेखो भवेत् । अतो विश्वसिमि यत् तादृशलेखने सफलोऽहं जात इति । . . . . . . किन्तु, . . . . . ममैतदेवाऽऽश्चर्यं यद् भवन्तः सर्वेऽपि कथमिव प्रत्यहमीदृशमेव निबन्धं केवलं मुहूर्तार्धेनैव लिखितुं शक्ताः इति !!' 72 Page #73 -------------------------------------------------------------------------- ________________ सुधीरोऽश्वचालनं कुर्वन्नेकदा कञ्चिदवरोधं प्राप्याऽश्वपृष्ठादधः पतितः पादस्याऽस्थि च तस्य भग्नम् । अश्वेनैतद् विलोक्य वस्त्रद्वारा स्वमुखेन स उत्थाप्य पुनरपि स्वपृष्ठोपरि स्थापितो, गृहं प्रापितस्तदर्थं च चिकित्सकोऽपि समाहूतः । 'अतीव चतुरोऽयमश्वो भोः !' तन्मित्राणि प्रशंसितवन्तः । 'न तथा चतुरः । मूर्योऽयं पशुचिकित्सकमाहूयाऽऽयातः !!' सुधीरः कोपेनोक्तवान् । दीर्घप्रवासं गन्तुमुत्सुकः कश्चन प्रवासी कदाचित् स्वनगरे स्थितं चीनदेशीयं वणिजमेकं पृष्टवान् - 'किं चीनदेशे उत्तमाश्चिकित्सकाः सन्ति न वा ?' वणिक् 'आम् ! सुतरां सन्ति shresstthaashcikitskaashciindeshe| तेषामपि henga-cenga-cikitsakastu सर्वोत्तमः । प्रवासी 'कथमिव !!' वणिक् 'एकदाऽहं रुग्णोऽभवम् । ततो मया हेन्ग-किन्नाम्न-श्चिकित्सकस्य सकाशात् रोगशान्त्यर्थमौषधं गृहीतम् । किन्तु, तेनाऽहमधिकतरं रुग्णो जातः । ततो मयाऽन्यस्मात् sen-singa नामकाच्चिकित्सकादौषधं गृहीतम् । तदपि मां ततोऽप्यधिकतया रुग्णीकृतवत् । मया चिन्तितं 'मेऽन्तसमयः समागत' इति । अतो मया sarvottamazcikitsako henga-ceng iti mama गृह एव समाहूतो मत्परीक्षणार्थम् । किन्तु, स कुत्रचिदन्यत्र चिकित्सार्थं गतवानासीदत आगन्तुं नैव शक्तोऽभवत् । ततश्च- - - - मम प्राणा रक्षिता अभवन् !!' (आपणे क्रयणार्थं गतः कश्चन जनो गणनं कुर्वन्तमापणिकं पादेन प्रहृतवान्) ततः - जनः क्षम्यतां भोः ! ममैतद् व्यसनं मानसिकास्वस्थताकारणादस्ति । आपणिकः यदि भवतः स्थानेऽहं स्यां तदाऽवश्यं मानसचिकित्सकादुपचारं कारयेयम् । (मासानन्तरं स जनः पुनरपि तत्रैवाऽऽपणे समागतः । तदानीं च न किञ्चिदपि जातम् । ) अतः - आपणिकः मन्ये भवान् स्वस्थीभूतोऽस्ति । किं भवता मानसचिकित्सकस्य सम्पर्कः कृतो वा? जनः अवश्यं कृतः । आपणिकः कथं तेन भवदुपचारः कृतः? जनः यदाऽहं तं पादेन प्रहृतवांस्तदा सोऽपि मां पादेनोच्चैः प्रतिप्रहृतवान् !! 73 Page #74 -------------------------------------------------------------------------- ________________ कारयानचालकः (न्यायाधीशं) महोदय ! अहं सुरां पीतवान् नाऽऽसम् । अहं तु तां पिबन्नासम् । न्यायाधीशः अहो ! एवं वा? तमुहं भवते मासस्य कारादण्डं नैव दास्ये, अहं केवलं त्रिंशतो दिनानामेव दण्डं दास्ये !! प्राघूर्णकः गृहस्वामी प्राघूर्णकः केयं महिला येदृशेन कर्कशस्वरेण गायति ? इयमस्ति मे धर्मपत्नी । क्षम्यतां कृपया । नैष दोषस्तस्याः स्वरस्य । सा यद् गीतं गायन्त्यस्ति तन्न शोभनम् । न जाने केन दुर्विदग्धेन लिखितं ननु तत् ! मया किल, भोः ! गृहस्वामी महिला बर्नार्ड शओं (लण्डन-महानगरे बर्नार्ड शओण्महोदयस्य एकस्मिन् कार्यक्रमे -) शओण्महोदय ! कृपया कथयतु, किं मे वयः ? (सौन्दर्यप्रसाधनैः समाकीर्णां तां निरीक्ष्य) सुन्दराणां दन्तानामपेक्षया भवत्या वयोऽष्टादश वर्षाणि भासते, कुन्तलाकीर्णः केशपाशस्तु भवत्या वय ऊनविंशतिं वर्षाणि कथयति, तथा, भवत्याश्चित्ताकर्षकेण व्यवहारेण तु भवती चतुर्दशवर्षदेशीया प्रतिभाति । (सानन्दं) भवतोऽभिप्रायार्थं भूयांसमाभारं मन्ये । किन्तु कृपया सत्यं वदतु, किंवयस्काऽहं प्रतिभामि भवते ? (सस्मितं) मया कथितमेव ननु ! अष्टादश एकोनविंशतिश्चतुर्दश चेति त्रयाणामपि सङ्कलनं करोतु !! महिला बर्नार्डशओं 74 Page #75 -------------------------------------------------------------------------- ________________ प्राकृतविभागः कथा पाइयविन्नाणकहा A.zrIvijayakastUrasUriH (1) अज्जबालगस्स कहा सज्जणो जीवियंते वि, ससहावं न मुंचइ । अज्जबालग-विंछूणं, दिलुतो एत्थ वुच्चै ॥ 1 ॥ एगो अज्जबालगो विहरमाणो नईतडे गओ । तत्थ नईजले पडिअं विछुअं मरंतं दट्ठणं तस्स हियये करुणा जाया । जओ बालत्तणे वि अंबाइ सो अज्जबालगो अहिंसाए सुत्ताई पाढिओ जहा - "विरमेहि पाणाइवायाओ हे पत्त ! विरमेहि मसावायाओ हे पत्त !" इच्चाई । तओ अच्चंतकारुणिओ सो जले पडिअं विछु निक्कासणाए हत्थेण गिण्हइ । तया सो जाइसहावओ तं डसिऊण जले पडिओ । बीयवारं पि तं जलाओ निस्सारिउं जएइ, तया वि सो बालको डसिओ । तप्पीडं अगणितो तैयवारं पि तं निक्कासिउं उज्जमेइ, तयावि सो दट्ठो, तह वि चउत्थवारं सिग्धं तं जलाओ नीसारेइ । तया तत्थ एगो रयगो वत्थाई धुवंतो अहेसि । तं तारिसं दट्टणं कहेइ - "मुरुक्ख ! जयंमि तुम्हारिसा जणा कई संति ?, जेण एयारिसतुच्छविसमइअजंतुद्धरणत्थं तुमं उज्जमेसि" / अज्जबालगो आह - 'तुमं ममं मुक्खं कहेसि, तत्तओ नाऽहं मुरुक्खो, जओ खुद्दो वि विंछुओ मरणंते वि नियजाइसहावं न मुंचेज्जा, तयाऽहं मणूसोऽवि होइऊण मम परदुक्खविणासरूवं उत्तमसहावं कहं चएमि ?" / एवं उत्तमपुरिसा मरणंते वि नियउत्तमसहावं न मुंचंति । उवएसो - अज्जबालगदिद्रुतं, परदुक्खविणासणे । सोच्चा 'भवेह तुम्हे वि, तह कारुण्णपेसला" ॥ 2 ॥ परदुक्खविणासणे अज्जबालगस्स कहा समत्ता । - सूरीसरमुहाओ 75 Page #76 -------------------------------------------------------------------------- ________________ (2) सडियधण्णदाणंमि दाणसीलसेस्सि कहा जारिसं दिज्जए दाणं, तारिसं लब्भए फलं । सडियण्णपयामि, सेट्ठिणो एत्थ णायगं ॥ 1 ॥ कम्मि वि नयरे एगो दाणसीलो सेट्टिवरो आसि । सो सया विवेगरहियत्तणेण दाणंमि दीणाण सडिये कुहिये च जवे देइ । जणा जाणंता वि सेट्ठिस्स पच्चक्खं न कहिति । कयाइ सेट्ठिणा निअपुत्तो प्रिन्नाविओ। घरंमि पुत्तवहू समागया । सा ससुरस्स एआरिसं दाणं दट्ठणं चिंतेइ - "मम ससुरो उदारो दाणी वि अत्थि, परंतु परमत्थविआरणासन्नत्तणेण सडिअंकुहिअंच धन्नं दीणाणं देइ, तं च अजुत्तं, तत्तो कहं पि बोहेयव्वो" / एगया तीए तं सडियं जवधन्नं पीसिऊण लोट्टे काऊण सूवगारस्स रोट्टगकरणत्थं अप्पिअं, कहियं च - "जया ससुरो भोयणत्थं आगच्छेज्जा, तया तस्स तुमए एसो जवधण्णनिप्फण्णो रोट्टगो दायव्वो, जै पुच्छइ तया मम नाम खिय्व्व्ण्"| सूवकारो वि जया सेट्ठी भोयणत्थे उवविट्ठो, तया तं चिअ रोट्टगं परिवेसेइ । सेट्ठी भोयणे तं पासिऊण सूवगारं पुच्छइ - "किमत्थं अज्ज मम एसो तुच्छो निस्साओ रोट्टगो दिन्नो?" सो कहेइ - "हं न जाणामि, तुम्हाण पुत्तवहू जाणेई" / सेट्ठिणा सा बोल्लाविआ, पुटुं च किमेयं दिण्णं?" / सा कहेइ - "हे ससुर ! जारिसं दाणं दिज्जइ, तारिसं चिअ भवंतरे लब्भइ, जओ तुम्हे वि सडियं तुच्छं जवधन्नं देह, भवंतरे तं चिअ लहिहित्था । तओ अहुणा एयस्स नीरसतुच्छसडियजवधन्नस्स अब्भासं न करिस्सह, तया परलोगपवन्नस्स तुम्ह एरिसमन्नं कहं रोइही त्ति मए दिज्जइ" / एवं सेट्ठिवरो पुत्तवहूए हियगरं सरहस्सं सुवयणं सोच्चा, चित्तचमक्किओ तं पसंसिऊण तओ दिणाओ आरब्भ दाणे दीणाणं सेट्ठयरं धन्नं देइ ॥ उवएसो - दाणसीलस्स सेहिस्स, सुणित्ता चरियं इमं । दाणं भे तारिसं देज्जा, परत्थेह सुहं जहा ॥ 2 ॥ सडियधण्णदाणंमि दाणसीलसेटिस्स कहा समत्ता ॥ - सूरीसरमुहाओ 76 Page #77 -------------------------------------------------------------------------- ________________ (3) किवणसेटिस कहा किवणा धणिणो केई, दिज्जा दव्वं कया वि नो । कुज्जा गालिपयाणं तु, जह पुत्तस्स सेट्ठिणो ॥ 1 ॥ कम्मि वि नयरे एगो सेट्टिपुत्तो वरिवट्टै । भवियव्वयाजोगेण सो अईव निद्धणो जाओ। उत्तमकुलुप्पन्नत्तणेण कस्स वि पासे किंपि न मग्गेइ, तओ तस्स पुत्ता वि पुण्णभोयणापत्तीए दुहिआ हंति । तया पुत्तदुक्खेण दुहिआ भज्जा कहेइ - "हे सामि ! एए पुत्ता भोयणाभावेण मरिस्संति, तुम्हाणं पुत्तदुक्खं पासिऊण किं दया नागच्छइ ? अओ पुत्ताणमुवरि अणुकंपं काऊण कस्स वि पासे गंतूण, किंपि आणेऊण पुत्ते पालेह, अन्नहा ते मरिस्संति, तेसिं हच्चाजायपावं पि तुम्हाणं लग्गिस्सइ" / सो भज्जं कहेइ - "अज्जजाव मए कस्स वि पासे न मग्गिअं, अहुणाहं कत्थ गच्छामि?, कं पत्थेमि?" | भज्जा आह - "तुम्हे पिउमित्तसिट्ठिघरे गच्छिज्जाह, सो अवस्सं किंपि दाही" / भज्जाए अईवग्गहेण सो नियपिउमित्तसेट्ठिस्स घरे गओ, तया सो सेट्ठी आसणे उववेसिअ आयव्वयनामाइं लिहंतो अत्थि, तं नमित्ता अग्गओ सो उवविट्ठो । "एसो धणहीणो संजाओ, तेण किंपि मग्गिउं आगओ, अओ मौणं चिअ सेयं" ति चिंतिऊण सेट्ठी लिहणपरो चिट्ठइ, तेण य सह वत्तालावं पि न करेइ । सेट्ठिपुत्तो चिंतेइ - "अहुणा एसो कज्जाउलो अत्थि, कज्जसमत्तीए मं pucchihii"tti चिंतिऊण तत्थ च्चिअ उवविसइ । एवं जामद्धे गए सेट्ठिणा चिंतिअं - "एसो न गमिही, कं पि उवायं करोमि" / उवलद्धबुद्धी सो आसणे सुविऊण आसीसपायं अप्पाणं वत्थेण आवरिऊण संठिओ । तया सो सेट्टिपुत्तो चिंतेइ - "एसो अईव संतो अत्थि, तेण सुत्तो, तओ हं इमस्स पायसंवाहणं करेमि" / तओ सो सेट्ठिस्स पायसंवाहणं करेइ । सेट्ठिणा तया नायं - "मम किंकरो संवाहणं कुणेई" / तया कम्मकरं समुद्दिसिअ सेट्ठी पुच्छेइ - 'एसा बला किं गया ?' / तं सुणित्ता सेट्टिपुत्तो चिंतेइ - 'एसो किंपि न पुच्छइ, धणं पि न देइ, गालिं तु देइ, तओ अस्स पच्चुत्तरं पि सम्मं dAyavvaM'ti चिंतिऊण सेट्ठिपुत्तो कहेइ - "एसा बला न गया, किंतु तुम्ह गले वग्गिआ, गहणं विना न गच्छेज्जा" / एवं सोच्चा सिग्घं उवविट्ठो समाणो नियकम्मगराहिवई कहेइ - 'किंपि दाऊण एणं निस्सारय निस्सारय' त्ति । तया किंकराहिवई सेट्टिपुत्तस्स एगं रूवगं दाऊण निक्कासेइ । सो सेट्टिपुत्तो घरे गंतूण नियभज्जं कहेइ - "सुहंमि सहेज्जगरा जणा बहवो हुंति, दुहमि विरल च्चिय हवंति, तेण मए सेट्ठिवराओ अवमाणसहणेण रूवगमेव लद्धं" | उवएसो - किविण-सेट्ठिणो नायं, सब्भावेण विवज्जिअं । नच्चा 'अणाहदीणेसु, कुणेज्जा सव्वया दयं' ॥ 2 ॥ किवणसेट्ठिस्स कहा सम्मत्ता । - सूरीसरमुहाओ 77 Page #78 -------------------------------------------------------------------------- ________________ (4) सिप्पकलावुड्डीए सिष्पिपुत्तस्स कहा पिउणा सिक्खिओ पुत्तो, पारं जाइ कलद्धिणो । वण्णिओ जै नो होज्जा, जह सिप्पिआंगओ ॥ 1 ॥ अवंतीए पुरीए इंददत्तो नाम सिप्पिवरो अहेसि, सो सिप्पकलाहिं सव्वंमि जयंमि पसिद्धो होत्था । इमस्स सरिच्छो अन्नो को वि नत्थि । एयस्स पुत्तो सोमदत्तो नाम । सो पिउस्स सगासंमि सिप्पकलं सिक्खंतो कमेण पिअराओ वि अईव सिप्पकलाकुसलो जाओ । सोमदत्तो जाओ पडिमाओ निम्मवेइ, तासु तासु पिआ कंपि कंपि भुल्लं दंसेइ, कया वि सिलाहं न कुणेइ । तओ सो सुहमदिट्ठीए सुहुमं सुहुमं सिप्पकिरियं कुणेऊण पियरं दंसेइ, पिया तत्थ वि कंपि खलणं दरिसेइ, 'तुमए सोहणयरं सिप्पं कयं' ति न कयाई तं पसंसेइ । अपसंसमाणे पिउम्मि सो चिंतेइ - 'मम पिआ मज्झ कलं कहं न पसंसेज्जा?, तओ तारिसं उवायं करेमि, जओ पियरो मे कलं पसंसेज्ज' / एगया तस्स पिआ कज्जप्पसंगेण गामंतरे गओ. तयो सो सोमदत्तो सिरिगणेसस्स संदरयमं पडिम काऊण, तीए हिटुंमि गूढं नियनामंकियचिन्हं करिऊण, तं मुत्तिं नियमित्तद्दारेण भूमीए अंतो ठवेइ । कालंतरे गामंतराओ पिआ स्मागो। एगया तस्स मित्तो जणाणमग्गओ एवं कहेइ - 'अज्ज मम सुमिणो समागओ, तेण अमुगाए भूमीए पहावसालिणी गणेसस्स पडिमा अत्थि' / तया लोगेहिं सा पुढवी खणिआ, तीए पुहवीए सुंदरयमा अणुवमा गणेसस्स मुत्ती निग्गया । तइंसणथं बहवो लोगा समागया, तीए सिप्पकलं अईव पसंसिरे । तया सो इंददत्तो वि सपुत्तो तत्थ समागओ । सो गणेसपडिमं दद्रणं पुत्तं कहेइ - "हे पुत्त ! एसच्चिअ सिप्पकला कहिज्जइ । केरिसी पडिमा निम्मविआ !, इमाए निम्मवगो खलु धण्णयमो सलाहणिज्जो य अस्थि । पासेसु, कत्थ वि भुल्लं खुण्णं च अत्थि? | जै तुमं एआरिसिं पडिमं निम्मवेज्ज, तया ते सिप्पकलं पसंसेमि, नन्नहा" / पुत्तो वि कहेइ - "हे पियर ! एसा गणेसपडिमा मए चिय कया । इमाए हिटुंमि गुत्तं मए नामपि लिहिअमत्थि" / पिआवि लिहिअनामं वाइऊण खिन्नहियओ पुत्तं कहेइ - "हे पुत्त ! अज्जदिणाओ तुं एरिसं सिप्पकलाजुत्तं सुंदरयमं पडिमं काउं कया वि न तरिस्ससि । जयाऽहं तव सिप्पकलासु भुल्लं दंसंतो तया तुमं पि सोहणयरकज्जकरणतल्लिच्छो सण्हं सण्हं सिप्पं कुणंतो आसि, तेण तव सिप्पकलावि वडती हुवीअ । अहुणा 'मम सरिच्छो नन्नो' ई मंदूसाहेण तुम्हम्मि एआरिसी सिप्पकला न संभविही" / एवं सो सरहस्सं पिउवयणं सोच्चा पाएसु पडिऊण पिउत्तो पसंसाकरावणसरूवनिआवराहं खामेइ, परंतु सो सोमदत्तो तओ आरब्भ तारिसिं सिप्पकलं काउं असमत्थो जाओ ॥ उवएसो - दिऌतं सिप्पिपुत्तस्स, नच्चा गुणगणप्पयं । 'पुज्जाणं वयणं सोच्चा पडिऊलं न चिंतह' ॥ 2 ॥ सिप्पकलावुड्डीए सिप्पिपुत्तस्स कहा समत्ता ॥ -गुज्जरभासाकहाए 1. कलाब्धेः । 2. न्योन्यम् । 3. प्रदम् । 78 Page #79 -------------------------------------------------------------------------- ________________ (5) परिणामसुहावहकज्जम्मि धणियपुत्तस्स कहा तक्काले दुक्खहेउं पि, परिणामे सुहं सुहं । अन्नाणा मण्णए दुक्खं, जहा सेट्ठिअपुत्तओ ॥ 1 ॥ एगो धणिअपुत्तो पओजणत्थं अन्नदीवे गंतुं बंदिरं पइ चलिओ । मग्गे गच्छंतो खलिअपाओ पडिओ, तेण अईव पीडा संजाया । तओ पच्छा निवट्टिऊण कद्वेण घरंमि समागओ समाणो चिंतेइ - "हा ! किं जायं?, जै परदीवे न गच्छिस्सं, तया मम महाहाणी होस्सइ, अहुणा मम दैव्वं परंमुहमत्थि, किं काहं ?" एवं वियारंतो दुक्खेण दिवसे नेइ । एगया तेण सुयं - तं पवहणं जलम्मि निबुड्डु, जंमि आरोहिऊण परदीवे गमिरो हं आसि । तया तस्स बहुआणंदो संजाओ, जओ हं खलिअपाओ तया पडिओ, तं सोहणं जायं । अन्नहा हं तंमि पवहणे गच्छेज्जा, तया ममावि केरिसी अवस्था होज्जा, हं पि जले निमग्गो सिया । एवं 'तस्स पुव्वं दुक्खं पि, पच्छा सुहजणगं संजायं' ति ॥ उवएसो - धणिपुत्तस्स दिद्वंतं, परिणामसुहावहं । जाणित्ता 'पत्तकालंमि, समभावेण चिट्ठए' ॥ 25 ॥ परिणामसुहावहकज्जम्मि धणिअपुत्तस्स कहा समत्ता ॥ - गुज्जरभासाकहाए (6) गयाणुगैगोवरि मयणमच्चुकाणस्स कहा गयाणुगइओ लोगो, परमटुं न चिंतै । मयणमच्चुकाणे हि, सव्वे लोगा समागया ॥ 1 ॥ कम्मि वि नयरे कुंभारस्स भज्जाए सह नरिंदरण्णीए सहित्तणं अहेसि । कुंभगारभज्जाए एगा गद्दही अईव वल्लहा आसि । गद्दहीए पुत्तो जायै, किंतु सो जायमेत्तो मरै । तेण कुंभगारभज्जा सएव झूरेइ । एगया तीए गद्दहीए पुत्तो संजाओ । सो अईव सेयरूवो अत्थि । तीए तस्सुवरि बहू नेहो अत्थि, तओ तस्स नामं मयणु त्ति दिण्णं । सा मयणं सम्मं पालेइ, एगंमि वासे जाए समाणे सो वि मयणो मच्चुं पत्तो । तया सा कुंभगारी अईव रोवै । तीए रोवमाणीए तप्परिवारो वि रोवेइ । तंमि काले नरिंदभज्जा किंपि कारणत्थं कुंभगारीगेहे दासिं पेसेइ । सा दासी तत्थ आगया सपरिवारं च कुंभगारिं रुवंति दट्ठण चितेइ - 'नूणं इमीए गेहे को वि मओ, तेण सव्वे रुवंति' / तया सा दासी सिग्घं तत्तो निस्सरिअ रण्णि कहेइ - 'तीए गिहे को वि मरिओ' / तं सोच्चा 1. श्वेत- / / 79 Page #80 -------------------------------------------------------------------------- ________________ सदासी रण्णी कुंभगारीए गेहे गच्चा, रुवंतीए तीए समीवे उवविसिऊण सा रोविउं लग्गा । नरिंदो वि तत्थ महिसीए गमणं सोच्चा सो सप्पहाणो तत्थ गओ, पच्छा सेणावई, कोट्टवालो, नयरसेट्ठी जाव पौरजणा वि गंतूण रोविउं लग्गा । 'को तत्थ मौ' त्ति केवि न पुच्छंति, सव्वे रुवमाणा संति । तैआ तत्थ एगो वइएसिगो आगओ, सो अन्नं पौरजणं पुच्छइ - 'को एत्थ मओ?' / सो कहेइ - 'हं मित्तस्स पच्छा' आगओ, तेण मम मित्तो जाणेइ । ' सो मित्तं पुच्छइ, सो अन्नं दंसेइ, एवं कमेण एगेण पौरजणेणुत्तं - 'हं नयरसेट्ठिणो पच्छा आगओ' / नयरसेट्ठी कोट्टवालं, कोट्टवालो सेणावइं, सेणावई पहाणं दंसेइ । पहाणो वि कहेइ - 'नरिंदस्स पच्छा हं आगओ' / पहाणो नरिंदं पुच्छइ - 'एत्थ को मच्छं पाविओ' / नरिंदो कहेइ - 'अहं न जाणामि, जओ हं महिसीए पच्छा आगो'| नरिंदो महिसिं पुच्छइ - 'को एत्थ मओ' / सा वएइ - 'अहं न जाणामि, किंतु दासी जाणेइ' / तया रण्णी दासिं पुच्छइ - 'को एत्थ मच्चं पाविओ?' | दासी कहेइ - 'अहं न जाणामि, परंतु तव सहिं कुंभारि रुवंति दट्ठण मए उत्तं - तव सहीए गेहे को वि मओ' / तया महिसी कुंभगारिं नियसहिं पुच्छइ - 'को तव गेहे अज्ज मओ?' / सा बोल्लेइ - 'अज्ज मम गद्दहीपुत्तो मयणो नाम बालगद्दहो मओ, बालगद्दहो एसो मम बहुवल्लहो आसि, तेणाहं रोवेमि' / एवं मयणस्स मच्चुकाणे परमत्थं अणच्चा गयाणुगैगा सव्वे आगया समाणा हसणीआ संजाया । तओ लोगुत्तमे धम्मे सद्धम्म सम्मं जाणिऊण पयट्टिअव्वं, न गयाणुगैयत्तणेण । उवएसो - गद्दहमच्चुकाणंमि, पौत्तिं मोहगब्भियं पासित्ता 'सुपरिक्खित्ता, कज्जं किमवि साहए' ॥ 2 ॥ गयाणगैगोवरि मयणमच्चुकाणस्स कहा समत्ता । - सूरीसरमुहाओ 1. पश्चात् । 80 Page #81 -------------------------------------------------------------------------- ________________ saanlinggle: कथा विहिविलसियं मुनिकल्याणकीर्तिविजयः पव्वयपुरस्स भगदत्तो खेत्तिओ अईव परिस्समसीलो अहेसि । तस्स भज्जा वि लच्छी गिहं सम्म चालेइ । अओ पैवरिसं तेसिं किंचि धणं रक्खिअंवटिज्ज । एवं च कमेण भगदत्तस्स सयं दीणाराई रक्खियाई जायाइं । एगदिणे सो संचियं धणं गणंतो आसि ताव केणै आहूओ सो, जहा - 'भो भगदत्ता ! रेवयपुराओ ते मित्तो सुहदत्तो आगओ अत्थि । तं च बोल्लावेइ गामचउक्के' / सुहदत्तस्स नामं सुणिऊण चेव हरिसिओ भगदत्तो सव्वाइं वि दीणाराइं जुण्णे वत्थखंडे घल्लिऊण तं च वत्थखंडं समीवत्थे जुण्णे उवाणहे पक्खिविऊण चउक्कं पइ गरे । इओ य लच्छी गिहकज्जं कव्वंती आसि ताव गाममेयगो तत्थ स्मागो। गिहबाहिराओ चेव तेण कूइयं - 'अम्मो ! अज्ज किं पि वत्थं दायव्वं चेव । अज्ज बारस मासा जाया, भवईए मम किंचि वि दिन्नस्स । ता जै अज्ज किंचि न देसि तो अहमेत्थ चेव उवविसिस्सं' / लच्छीए बहुं चेव बोहिओ वि सो न किंपि बुज्झइ । तओ हारिआ लच्छी गिहब्भंतरं गंतूण पासेइ । किंतु न किंपि तारिसं वत्थं पत्तं । तओ तीए तं जुण्णं उवाणहदुगं दिटुं । ताहे तं चेव घेत्तूणं सा बाहिं समागया मेयगं च कहेइ - 'रे ! अज्ज एयं उवाणहदुगं चेव गिहिउं वच्चसु । कल्ले अज्जउत्तं पुच्छित्ता किंचि वत्थं दाइस्सं' / तओ तीए ते उवाणहा तस्स उच्छंगे पक्खित्ता । सो वि ते गेण्हिऊण गामबाहिं वट्टमाणं नियगिहं गच्छंतो एक्कस्स रुक्खस्स हेट्ठा उवविट्ठो । तओ तं उवाणहदुगं जाव सम्मं निरिक्खेइ ताव तेण तं जुण्णं वत्थखंडं दिटुं । तओ ऽकिमेएण जुण्णवत्थखंडेण mamaM'ti चिंतंतो तं वत्थखंडं तत्थेव पक्खिवित्ता उवाणहदुगं च नियपाएसु परिहित्ता सगिहं गओ । एयावया कोई खेत्तमापगो निययकज्जत्थं तओ चेव निग्गओ । तेण एयं वत्थखंडं दिटुं । चौरो सो मयं उंदिरं पि कत्थइ पडिअंसम्म परिक्खेज्ज । अओ एयं वत्थखंडं गामबाहिं पडिअं विलोकित्ता तेण नियलट्ठीए जाव उक्खित्तं ताव तं अईव गुरुभारं जाणित्ता तं वत्थखंडं गहिअंनियकोसे ya pkkhiaN। 81 Page #82 -------------------------------------------------------------------------- ________________ tao io tao दट्ठण कंचि वि न पेक्खंतो झड त्ति सगिहं पत्तो । गिहब्भंतरं गंतूण जाव तेण वत्थखंडं सम्मं निरूविअं ताव तत्थ सयं दीणाराइं दिट्ठाई । अओ सो अच्चंतं हरिसिओ जाओ। किंतु कयाइ एयस्स धणस्स सामी एत्थ आगच्छेज्ज त्ति भयाओ तेण तं वत्थखंडं बंधिऊण धन्नकोत्थलके संगोवियं सयं च केणै कज्जेण बाहिं गओ । इओ य, तस्स खेत्तमापगस्स पुत्तो नियवयंसेहिं समं नाडयं पेच्छिउकामो धणं इच्छंतो तत्थ समागओ । तेण चिंतिअंजं - 'एयाओ धण्णकोत्थलगाओ जै किंचि धण्णं गेण्हिऊण विक्केमि ता नाडयपाउग्गं धणं तु अवस्सं लहेज्ज' / अओ तेण किंचि धण्णं पोलियंमि बंधेऊण गहियं । तं च दीणारसयजुत्तं वत्थखंडं पि तेण धण्णेण समं चेव पोट्टलिगाए पक्खित्तं । तओ सो पोट्टलियं गहिऊण बाहिं निग्गो। एत्थ य, चउक्काओ गिहं समागओ भगदत्तो झडत्ति गिहब्भंतरं गंतूण उवाणहं पेच्छिउं आरद्धो ताव न दिटुं किं पि । तेण लच्छीए पुच्छियं । तीए वि 'मेयगस्स तं dattaM'tti कहियं । भगदत्तस्स मुच्छा विव समागया । नीससिऊण कहेइ सो - 'मम जीवियस्स संचियं धणं गयं' / एयं सुणिऊण लच्छी वि समाउला जाया । तीए कहियं - 'सो मेयगो कया वि पारक्कं धणं न गहेइ । अओ तं चेव पुच्छौ' / भगदत्तो वि धावंतो चेव तस्स गिहं गो। सो य करंडगाओ कयवरं समारयंतो उवविट्ठो आसि । एएण झडत्ति पुच्छियं - 'भो ! मेयगा ! तं मम गिहाओ जं उवाणहदुगं आणीअ तत्थ किंचि जुण्णं वत्थखंडं दिटुं न वा?' तेणुत्तं - 'सामिय ! तत्थ अवस्सं वत्थखंडं आसि किंतु मए तं गामाओ बाहिं चेव निक्कम्म जाणित्ता पक्खिविअं' / 'भो ! झुट्ठ मा वएज्ज । सच्चं कहेसु तए तं वत्थखंडं कत्थ संगोवियं ? मम समग्गं पि धणं तंमि चेव आसि । सयं दीणाराई आसि । अओ सच्चं कहेसु' / एयं सुणिउं मूढो जाओ मेयगो पाएहितो उवाणहे कड्डिऊण पुणो पुणो विलोइयवंतो जै एगाई दीणारं तत्थ हवेज्ज त्ति चिंतिऊण । तओ सांसुनयणो कहेइ - 'सामिय ! सच्चं चेव कहेमि - मए निरत्थयं जाणिऊण तत्थेव पक्खित्तं तं वत्थखंडं । दीणारविसए नाऽहं किंचि जाणामि । मं दरिदं मुहा मा मारेह' / तओ सो भगदत्तं तस्स रुक्खस्स हेट्ठा नेऊण, सयं कत्थोवविट्ठो आसि कत्थ य उवाणहाओ जुण्णं वत्थखंडं कडेऊण पक्खिवियं ति सव्वं दरिसियवंतो । जत्थ य वत्थखंडं पक्खिवियं तत्थ ठाणे धूलीए लट्टिचिंधं लहुओ गडो य दिट्ठो भगदत्तेणं । अओ तेण निच्छियं मणे जहाऽवस्सं कोई दीणारजुत्तं वत्थपोट्टलियं घेत्तूणं गओ त्ति । / तओ मेयगं पेसिऊण तेण चिंतियं जहा - 'धणमेयं जै वि अईव परिस्समेण संचियं मए, तह वि मे पुण्णस्स अप्पत्तणेण विन्न्त्तुण्। अओ किं कीरौ? सव्वं विहिविलसियं अणिच्छंतेण वि सहियव्वं चेव' / एवं चिंतेंतो सो जाव गिहं गच्छेइ ताव खेत्तमापगपुत्तो धण्णपोट्टलियं घेत्तूण समागच्छंतो तस्स मग्गे मिलिओ । तेण चेव पुच्छियं भगदत्तस्स - 'भो खेत्तिआ ! धण्णमेयं किणसि ?' तेणुत्तं - 'कहं देसि'? अणेण कहियं - 'सव्वं demi jai be रूवगे देसि' / एसो कहेइ - 'बेहिं रूवगेहिं तु एत्तोऽपि 82 Page #83 -------------------------------------------------------------------------- ________________ दुगुणं लब्भइ । एगं चेव रूवगं देमि' / तेणुत्तं - 'अत्थु, सर्ल्ड रूवगं देहि । भगदत्तेण वि तस्स सर्दू रूवगं दाऊण धण्णपोलिया गहिआ गिहं च पत्तो । सो य खेत्तमावगपत्तो धणं लद्धण हरिसिओ नियवयंसेहिं सद्धि नाडयपेच्छणत्थं नयरं गो। गिहमागंतूण भगदत्तेण लच्छीए कहियं जहा - 'दीणारपोट्टलिया तु णट्ठा । तं धणं अम्ह भग्गे न हविज्ज अओ विणटुं' / सा कहेइ - 'परिस्समेण अज्जियं तं धणं न को वि घेत्तुं सक्केइ । जै गेण्हइ तो वि न चिट्ठइ' / अणेण कहियं - 'सच्चं, किंतु अम्ह परिस्समेण अज्जियं धणं जो गेण्हिस्सइ सो तं पुण्णकज्जे चेव वावारिस्सइ । अओ मा चिंतं कुणसु' / तओ सो तं धण्णपोट्टलियं तीसे अप्पेंतो कहेइ - 'पेच्छ एवं उत्तिमं धण्णं सड्ढरूवगेण लद्धं । ता सुहपसंगे एएण भोयणं कायव्वं' / सा वि तं घेत्तूण जाव महंते भायणे पक्खिवै ताव धड त्ति सा दीणारसयजुत्ता जुण्णवत्थपोट्टलिया पडिया । तओ जाव दो वि जणा विम्हएण तं विलोएंति ताव तं चेव पोट्टलियं दट्ठण अच्चंतं हरिसिया । तओ लच्छी कहेइ - 'मए पुचि चेव कहियं जहा अम्ह परिस्समज्जियं धणं न कोवि घेत्तुं sakkeI'tti । इओ य सो खेत्तमापगो सकज्जं समत्थिऊण गिहमागओ झडत्ति धण्णकोत्थलगे जाव हत्थं घल्लेइ ताव तं ऊणं दट्टण चमक्किओ सो सव्वं पि कोत्थलयधण्णं बाहिं पक्खिविऊण सम्मं निरूवीअ किंतु सा धणपोट्टलिया न दिट्ठा । अओ मत्थयं कुठेतो सो रोविउमारद्धो । तस्स भज्जाए आगंतूण रोवणकारणं पुच्छियं । ताहे कुविएण तेण निययमत्थाणपुत्थयं तीए मत्थए ताडियं । सा वि एएण अईव कुविया तं पुत्थयं चुल्लीए पक्खिविऊण सकज्जं काउं लग्गा । सो य खेत्तमापगो रोवंतो चिट्ठइ । इओ य, भगदत्तो तंमि दिणे एक्कारसी त्ति कट्ट नईए ण्हाणत्थं गओ । दीणारगंठी तेण कडीए बद्धा आसि । अओ नईतडे तं गंठि एक्कस्स महंतपत्थरस्स हेट्ठा संगोविउं उवरि नियवत्थाई कड्डिऊण मुक्काई । तओ ण्हविउमारद्धो नईजले । सुइरं ण्हाइऊण सो जाव बाहिमागओ ताव अईव भुक्खिओ जाओ। अओ सिग्धं सरीरं लूहिऊण वत्थाइं च परिहित्ता तं गंठिं तत्थेव विस्सरिऊण गिहं गो। ताव, तत्थेव एगो मेसपालो नियए मेसे जलं पावेउं समागओ । मेसा य जाव जलं पियंति ताव एसो तत्थेव महंतपत्थरे उवविठ्ठो जस्स हेट्ठा सा गंठी स्ण्गोविआ। जाव य उवविसइ ताव तस्स गुरुभाराओ सो पत्थरो उच्छलिओ गंठी य बाहिं प्द्दिआ। तेण मेसपालेण सा दटुं गहिआ, दीणारपुण्णा जाणिऊण य निययवत्थेसु संगोविआ । तओ मेसे हक्कारिऊण झडत्ति तओ धाविओ सो चिंतेइ - 'कत्थ वि एसा गंठी संगोवियव्वा, अण्णहा जै एयाए सामी आगओ तो मं चेव गहिस्सइ' त्ति । 'किंतु कत्थ संगोवियव्वा? गड्ढे काउं समओ नत्थि' इय एवमाइं चिंतंतो सो बहुदूरं गओ । ताव तेणेगो कूवो दिट्ठो । तत्थ जलं ऐगहीरं नत्थि त्ति निरूविऊण तेण 'कल्ले आगंतूण एयं gahissAmi'tti चिंतित्ता तंमि चेव कूवगे सा गंठी पक्खित्ता सयं च सकज्जे उज्जुओ जाओ। इओ य भगदत्तो फलाहारं काऊण jAva'cchai ताव तस्स सा गंठी सुमरिया । अओ सो सहस त्ति धाविउं नईतडे समागओ जाव तं पत्थरं निरूवेइ ताव न किंपिलद्धं । तओ अण्णे वि पत्थरा निरूविया 83 Page #84 -------------------------------------------------------------------------- ________________ परं न किंचि विदिट्ठे । अओ सव्वहा निरासो जाओ सो चिंते ऽनूणं धणमेयं मम भागहेये नत्थि । अण्णहा एवं पुणोवि न विणट्ठे हवेज्ज' त्ति । तओ इओ तओ धाविऊण तेण बहुणो लोगा एयट्ठे पुच्छिया किंतु न केण वि गंठी दिट्ठा आसि अओ सव्वेहिं पि निसेहियं । भगदत्तो वि एवं कुणंतो अईव परिस्संतो जाओ । भोयणं काउं तुरंतो चेव निग्गओ आसि अओ पिवासाउलो वि जाओ । ता जलं गवेसमाणो सो तं चेव कूवं दट्ठूण झडत्ति तत्थ गओ । अह जलं पाउं भायणं किं पि न आसि तप्पासे, अओ सिरे विंटियं वत्थं चेव एगं पज्जंतं हत्थे रक्खिऊण कूवे पक्खिवियं, जेण तं जलकिलिन्नं काउं पच्छा य पवीलिउं जलं पिबेज्जा । परंतु तं वत्थं चौरंगुलेहिं चेव हस्सं आसि अओ जलतलं न छिवै । तत्तो भगदत्तेण कूवकंठंमि किंचि नमिऊण तं पुणोवि पक्खित्तं वत्थं । एयाए वेलाए तं जले चेव पडियं । अओ तं सम्मं जलद्दं काउं भगदत्तेण इओ तओ चलावियं । एवं कुव्वंतस्स य सहस त्ति हत्थट्ठिओ पज्जंतो छुट्टिओ वत्थं च कूवे पडियं । तओ दैवं निंदंतो सो परिस्संतो पिवासाभिभूओ य गिहं गओ । किंचि सत्थीहूओ य रज्जुं गहिउं तं सिरवेंटणं कूवाओ निक्कासिउं पुणरवि तत्थ गओ । जओ तं थोवदिणपुव्वं चेव नवं गहियमासि । दीणाराई तु गयाइं चेव, नवं वत्थं कहं गमेज्ज ? अओ कूवं गंतूण तेण पासं काउं रज्जू कूवंमि पक्खित्ता । सिरवेंटणं च तंमि लग्गं । किंतु जाव तं कड्डेइ ताव तं वत्थं कूवे चेव कहिं पि विलग्गं । जै बलेण तं कड्ढेइ तो तं फिट्टेइ । अओ रज्जुं कूवकंठंमि बंधिऊण सो सयं चेव कूवे उत्तरिओ । कूवे थोवं चेव जलं आसि । पायं ठवेंतस्स चेव भगदत्तस्स पायहेट्ठा किंपि कढिणं वत्थं संघट्टियं । तेण चितियं जहा 'कोई मंडूओ havijja'tti । 'परं मंडूओ ईइसो कढिणो कहं हवेज्ज ? 'त्ति चिंतेंतेण तेण हत्थेण तं त्युं बाहिं कड्डि । जाव य पासेइ ताव तं चेव दीणारगंठि उवलभित्ता हिट्ठो जाओ । तओ सिरविटणं चाऽवि कड्ढित्ता रज्जुमवलंबिऊण बाहिं निग्गओ । - 1 तओ गिहं गंतूण तेण लच्छीए सव्वं कहियं । तीए वि एएण अईव हिट्ठाए घयदीवो कओ, सच्चनारायणकहापढणत्थं च पुरोहियस्स निमंतेउं तुरियतुरियं गया । - एत्थ य, सो मेसवालो अण्णंमि दिणे तंमि कूवे ओयरिऊण सव्वत्थ पेक्खीअ किंतु मयमंडूयस्स अवसेसं मोत्तूण न किंचि वि उवलहीअ । हयासो सो दैवं निंदंतो गिहं गओ । कैवयदिणाणंतरं सो भगदत्तस्स गिहं समागओ केण वि कज्जेण । ताहे संलावं कुणंतेण तेण नीससिऊण कहियं - 'खेत्तिआ ! ममं तु सव्वं पि नट्टं । किंतु दैवे रुट्ठे अण्णं किं काउं सक्कं ?' / भगदत्तेण 'किं जायं ?' ति पुच्छिए तेण कहियं 'समत्थजीवियस्स सव्वं पि संचियं धणं सया वि सहियं चेव गहिऊण भमंतस्स मम पिट्ठीए चोरा समावडिया । तओ तेहिंतो धणं रक्खेडं मए धावंतेणं चेव सा धणगंठी एगंमि कूवे पक्खित्ता "कल्लं एत्थाऽऽगंतुं गहिस्सामि "त्ति चिंतेंतेण । किंतु जयाऽहं कूवंमि अवयरिऊण पेक्खामि ताव न किंपि उवलद्धं' / भगदत्तेण पुच्छियं - 'केवड्डुं धणं आसि ?' तेणुत्तं - 'सयं दीणाराई' / 'कंमि कूवे पक्खित्तं आसि तए तं ?'ति भगदत्तेण पुट्ठे तेण तस्स दिसा - ठाणाइयं कहियं । - 84 - Page #85 -------------------------------------------------------------------------- ________________ एयं सुणित्ता भगदत्तेण चिंतियं - 'नूणं जं धणं मए कूवाओ गहियं तं एयस्स चेव हविज्ज । जओ मम दीणारगंठी तु नईतडे विणट्ठा' / तओ तेण लच्छीए सव्वं पि कहियं । तीए वि तं अणुमोइयं तओ दोहिं वि निच्छिऊण जहा - 'पारक्कं केणै य परिस्समेण अज्जियं धणं अम्हाण na kappai'tti sA दीणारगंठी तस्स मेसवालस्स समप्पिया कहियं च - 'एसा सा गंठी मम तंमि चेव कूवे उवलद्धा' | तं दद्धुं गहिउं च सो मेसवालो अईव हिट्ठो पुणो पुणो ते दो वि पणमिऊण सगिहं गओ । -- 'एत्तिएण धणेण मम समग्गं पि जीवणं जाव सुहेण निवाहो हवेज्ज, किंतु जै कज्जं न करेमि तो जणाणाऽऽसंका होज्ज' त्ति चिंतेउं सो मेसे चेव चारेइ पैदिणं । दीणाराई च एगाए पोल्लाए वंसलट्ठीए भरिऊण पासट्ठियं चेव तं लट्ठि रक्खेइ । एवं चेव दो मासा ववगया । अह वरिसायालो समागओ । पढमेण चेव वरिसणेण नई जलपुण्णा संजाया । ताहे मेसाण जलं पावेउं नईतडे सो मेसवालो समाणीअ । मेसा वि अहमहियाए जलं पाउं धाविया । ताहे ते निवारेउं अणेण जाव लट्ठी उल्लंबिया ताव सा हत्थाओ छुट्टिऊण जलपवाहंमि पडिया । पवाहवेगो अहिययरो आसि, जलं पि गहणं आसि । जै तं लंट्ठि गहेउं एसो जले पडेज्ज to mese ko rakkhejja ? तहा जीवियभयं पि आसि चेव । अओ नियभग्गं कोसंतो सो तत्थेव रोवंतो ठिओ । तंमि चेव दिणे भगदत्तस्स वि केणै कज्जेण नयरंमि गंतव्वं आसि । तो सो वि नईतडे चेव ठिओ ऽजलपवाहवेगो जै मंदो hojja to uttaremi'tti चिंतंतो । ताव तेण समीवे चेव सा लट्ठी दिट्ठा । सुंदरं लट्ठि दट्टं तग्गहणलालसो सो झड त्ति नईए उत्तरिऊण तं गहिउं पुणो वि तडंमि समागओ । तओ तं सुंदरं दद्धुं हिट्ठो सो ऽअज्ज वि पवाहवेगो अहिगो । ता जाव एसो मंदो हवै ताव लट्ठिमेयं गिहे मोत्तुं पुणो वि आगच्छामि' त्ति चितिउं सो गिहं गओ । लच्छी य ताहे कस्स वि पाडिवेसिअस्स गिहं गया आसि अओ गिहकवाडं संवुडं आसि । गिहंगणे य दो सुणगा जुज्झता आसि । एयं दण ताण बीहावणत्थं भगदत्तेण लट्ठी उल्लंबिया । किंतु सा थंभे थड त्ति घट्टिऊण भग्गा दुहा जाया । तत्तो य खण खण खण त्ति दीणाराई पडियाई । भगदत्तो अईव विम्हयावन्नो सव्वाइं वि दीणाराई संचिऊण गिब्धंतरे गओ । गणियाइं च ताणि जाव ताव सयं जायाइं । नईतडे चेव तस्स दीणारसयं विणमासि मासदुगपुव्वि, अज्ज पुण नईतडाओ चेव एयं दीणारसयं लद्धं । सो वि 'अहो विहिविलसियं !' ति चितिऊण तं दीणारसयं जोग्गठाणंमि मुंचीअ । aha'NNayA सो चेव मेसवालो तस्स गिहमागओ । भगदत्तेण तस्स भोयणाइयं कराविअं । तओ वट्टे लावे मेसवालेण पुव्वं पिव नीससिऊण कहिअं 'भायरा ! मम दोहग्गं केरिसमत्थि । ममं समग्गजीवियेण संचियं धणं खणमेत्तंमि जले निमग्गं' / अणेण कहियं 'कहं विय ?' सो कहेइ 'सुणाहि । एक्कवारं तु मम दीणारसयं विणट्टं तुमए उवलद्धं पुणो वि मे दिण्णं । परंतु सव्वे विन तुम्हारिसा हवंति । एहि पुण एगाए पोल्लाए वंसलट्ठीए ताई दीणाराई पूरिऊण लट्ठि सव्वया मम पासे चेव रक्खंतो चिट्ठामि । तो एगया सा लट्ठी नईए पडिया कत्थवि गय त्ति न जाणेमि' / 85 - - - Page #86 -------------------------------------------------------------------------- ________________ भगदत्तेण किंपि विचारेत्ता कहियं - 'अहं जाणामि सा कत्थ गय त्ति । परं तं जै मम कहणं मन्नेज्ज तो कहेमि' / तेण वि धणासाए कहियं - 'भाया ! अहं तुम्ह सव्वं पि कहणं मन्निहामि, कहेउ' / एएण पुढे - 'जै एवं ता पढमं कहेसु, कहं तए एयं दीणारसयं संचियं ?' एयं सुणेत्ता सो चित्ते चमक्किओ सच्चं चेव कहीअ जहा - 'एयं दीणारसयं न ममसंतियं, एयं खु मह नईतडे पत्थरहेटुओ उवलद्धं' ति । 'अज्जदिणाओ नियएण तिण्हं मासाणं सत्तण्हं च दिणाण पुव्वि एक्कारसीदिणस्स मज्झण्हसमये नणु ?'त्ति भगदत्तेण पुच्छियं । मेसवालेण कहियं - 'सच्चं सच्चं । किंतु तुमए कहं जाणियं?' 'तं पि नईतडस्स पच्छिमदिसाहुत्तं पव्वयपुरघट्टाओ दसाहियपयाइं दूरे ठियस्स पत्थरस्स हेट्ठा ?' ई पुणो वि भगदत्तेण पुच्छियं । ताहे तस्स वि 'आमं-आमं...किंतु...किं तुम्हसंतियं.....'ति कहंतस्स अंसुपुण्णाई जायाइं न्य्न्नाई। 'आमं, एयं महसंतियं चेव दीणारसयं । मए चेव तं तत्थ ण्हाणवेलाए पत्थरस्स हेट्ठा ठविअमासि । तं च मम पुणो वि उवलद्धं । महया परिस्समेण अज्जियं धणं सच्चं मह च्चिय आसि अओ वारं वारं विणटुं पि ममंतिए चेव समागयं । मए तुम्हमेयं ति चिंतिऊण दत्तं पि पुणो वि ममंतिए आगयं । ता मज्झ च्चिय एयं न तुम्हं । अओ मा मुहा सोगं कुणसु, जओ सव्वं पि विहिविलसियं चेव' / तओ ऽएवमेयं ति कहिउंसो मेसवालो तुण्हिक्को जाओ। कंचि वेलं ठाऊण य जाव सो निग्गच्छइ ताव लच्छीए आगंतूण कहियं - 'भायरा ! एयं सच्चनारायणकहाए समप्पियं मिट्ठन्नं गहेऊण चेव एत्तो गंतुं सक्किज्जइ' / ताहे तेण वि 'अवस्सं गेण्हामि । परंतु तत्तो ममं पि गिहमि सच्चनारायणकहापाढणकाले तुम्हेहिमवस्समागंतव्वं' / लच्छीए वि 'अवस्सं आगमिस्सामोऽत्ति कहित्ता मिट्ठन्नं दिन्नं । तओ जाहे सो निग्गओ ताहे भगदत्तेण कहियं - 'भो भाया ! कत्तियसुद्धक्कारसीए तुमए एत्थ आगंतव्वं ति मन्नेसु मम वयणं' / 'किं अत्थि तद्दिणे ?'त्ति अणेण पुच्छिए तेण कहियं - 'एयं धणं अईव चंचलं । ता एयं थिरीकाउं चिंतेमि' / 'एयं खु कहं थिरीहवेज्ज?' मेसवालेण पुढे । 'थिरीकरणोवाओ मए सच्चविओ । जै वि एत्थ खणभंगुरंमि संसारे नत्थि किंपि थिरं तह वि एयस्स धणस्स विणिओगेण गाममज्झे एगा साला बालाण पढणत्थं निम्मावेमि त्ति चिंतियं अत्थि । जओ अम्ह गामंमि साला चेव natthi'tti भगदत्तेणुत्तं । एयं सुणिऊण अईव आणंदिओ सो मेसवालो कहीअ - "किंतु ममाऽऽगमणेण किं भे पओयणं?' 'अरे ! तंमि दिणे सव्वेसि बालगाणं तुम्ह हत्थेण चेव मिट्ठियं देस्सामोऽत्ति भगदत्तेण हसंतेण कहियं । ताहे ऽएवं हवौ भाया ! एवं हवौ । किंतु मिट्ठियाए सव्वं पि मुल्लं अहं चेव दाहं, ता न तए किंचि वत्तव्वं' ति भणिण भगदत्तमुहे हत्थो दिन्नो । तस्स पेम्मभरिअं ववहारं दट्ठण भगदत्तो वि गग्गओ जाओ मेसवालं च स्मालिण्गिओ। ताहे लच्छीए वि गिहब्भंतराओ महरसरेण कहियं - 'पुणो वि अवस्सं Agacchejja'tti । (गुज्जरमूलं-रमणलाल सोनी) 86