SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ - प्रेक्षणक-नाटकादिना कर्मणाऽकारणं आत्मा दण्ड्यते सोऽनर्थदण्डः । ततो विरमणं नाम अष्टममनर्थदण्डविरमणं व्रतम् । एतानि त्रीण्यपि व्रतान्यहिंसां दृढयन्ति । - घटिकाद्वय(४८निमेष) पर्यन्तमेकस्मिन् स्थाने समभावमादृत्य स्थिरतयोपवेशनं नाम नवमं सामयिकव्रतम् । एवं दशमं देशावकाशिकव्रतं, एकादशमं पौषधोपवासव्रतं चेति द्वे अपि व्रते सामायिकव्रततुल्य स्वरूपे एव स्तः । - अतिथिभ्योऽन्नादिकं देयमिति द्वादशममतिथिसंविभागं नाम व्रतमस्ति । एतानि सर्वाण्यपि द्वादश व्रतान्याचाररूपाणि सन्ति । तेषां पालनं हिंसाया विरमयति । अत एव महावीरभगवताऽऽचाररूपेण द्वादशव्रतानि निरूपितानि । एतेषु व्रतेषु जीवनविषयकाः सर्वा अपि प्रवृत्तयः समाविष्टा भवन्ति । एवं सर्वेषां जनानां हितायैते द्वे दृष्टी विशेषत उपकारिण्यौ स्तः । अतस्त्वमपि स्वजीवने विचारआचारदृष्टयोः पालनेनाऽहिंसाया विशेषत आराधनेन त्वरितमात्मकल्याणं साधय, इत्याशासे ।
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy