SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ आत्माऽस्ति कामधेनुः सा सर्वेच्छापूरणी सदा । सुखदो भोगदः सोऽस्ति यशस्करोऽपि सर्वदा ॥८॥ नास्ति दयासमो धर्मो न दानं करुणासमम् । नास्ति सत्यसमा कीर्तिः शृङ्गारो नास्ति शीलवत् ॥९॥ यस्याऽऽत्मशक्तिः संसारे प्रबला भवतीश्वरी । स लोके संकटापन्नो भयभीतो भवेन्नहि ॥१०॥ सर्वमित्रं स सन्मार्गी हितैषी प्राणिनां तथा । संयमी च सदाचारी तपस्त्यागरतः सदा ॥११॥ यस्मिन् शूकरक्षेत्रे जातः कविवरतुलसीदासः आत्मरामहुलसीतनयो यस्तन्नगरे सुनिवासः । होतीलालकलावतीसूनू रामकिशोरमिश्र इति, काव्यकथोपन्यासरचयिता महावीरचरितं लिखति ॥१३॥
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy