________________
अनुवाद:
भोपालवायुदुर्घटना*
मूललेखक: कर्नल चन्द्रद्रशङ्कर- बक्षी अनुवादक: मुनिकल्याणकीर्तिविजयः
अस्माकं जीवने बयो घटना घटन्ते । काश्चन शुभाः काश्चिच्च अशुभाः । किन्तु ताः सर्वा अपि कार्यकारणभावान्विता एव घटन्ते । आकस्मिकं तु नैव किञ्चिद् भवति । सर्वासामपि घटनानां मूलं कुत्रचिद् भवत्येव, कदाचिच्च जन्मान्तरेऽपि तत् स्यात् । तथा तासां घटनानां घटनाभिश्चाऽजितानां कर्मणां फलमपीह जन्मनि परत्र वा वेदनीयं भवति । यथोक्तं पातञ्चलयोगसूत्रे
- क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ (२/१२) सति मूले तद्विपाको जात्यायुर्भोगाः || (२/१३)
ते आह्लाद - परितापफलाः पुण्यापुण्यहेतुत्वात् ॥ (२/१४)
-
—
भोपाल(गेस)दुर्घटनायामपि एवमेव कार्य कारणभावेन सर्वं घटितम् । एकैकशः प्रसङ्गानां शृङ्खला तथा ग्रथिता यथा तस्या अन्तो विषमयवायुविस्फोटेऽवसितः । अस्मिन् प्रकरणे बहुशोऽयं कार्यकारणसिद्धान्तो ध्यानार्हो भविष्यति । पश्यामस्तावत् अस्याः शृङ्खलायाः प्रथमं खण्डम् -
-
उडीसाराज्ये मुदिलापा नाम ग्रामः समस्ति । भारतस्य सहस्रशो ग्रामवद् अत्यन्तं दुर्गत एष ग्राम:। अत्र केवलं षष्टिर्गृहाणि सन्ति । भृशं दारिद्यपीडिताः सन्तो अत्रत्या जना जीवननिर्वाहार्थं कार्यमन्वेष्टुं यत्र तत्राऽटन्ति । यदा च कार्यं न प्राप्यते कुत्रिचत् तदाऽत्यन्तं दीना वराकाश्चैते एकं स्वीयमपत्यं विशेषतः पुत्रीम् - अल्पधनार्थमेव विक्रीणन्त्यपि ।
I
बालकानां शैशवमपि कराला दरिद्रता निगिलति । यत आबाल्यादेवोदरदरीपूरणार्थं पितृभ्यां सार्धं यत्किञ्चिदपि कार्यं तैः कर्तव्यमेव । निर्दया जनाश्च अल्पतमवेतनदानेन बालकैः स्वीयकार्यं कारयन्ति । तदपि चाऽत्यधिकं कारयन्ति । बहवो बालकाः कार्यं कुर्वाणा रुग्णा भवन्ति, औषधादीनां चाऽभावे म्रियन्तेऽपि । वराकौ पितरौ किं वा कुर्यातां, कस्मै वा कथयेताम् ?
तदात्वे प्रधानमन्त्रिपदे स्थितायै श्रीमती इन्दिरागान्धिमहोदयायै कश्चन मुदिलापाग्रामवासिनां दुर्दशामकथयत् । तयाऽपि तेषां दुःखेन दुःखितया करुणाप्रेरितयाऽऽदिष्टमधिकारिणां ग्रामेऽस्मिन् प्रतिगृहं जनेभ्यो निःशुल्कमेका गौरेकं च क्षेत्रं दातव्यम् । क्षेत्रे धान्यादिवपनार्थं धनमपि दातव्यम् - इति ।
★ अयं हि लेखः केवलं वृत्तावबोधनार्थमेवाऽनूदितोऽस्ति । नास्त्यस्माकं केनाऽपि सह व्यक्तिगतो राग-द्वेष- मात्सर्यादिसम्बन्धः ।
४३