SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ (यद्यपि प्रकाशवेगमानतोऽधिकेन वेगेन गन्तुमशक्यमेव । किन्त्वयं नियमोऽन्तरिक्षे स्वयं गतिमतां पदार्थानां कृतेऽस्ति, स्वयमन्तरिक्षकृते नास्ति । अतोऽन्तरिक्षस्था आकाशगङ्गा प्रकाशवेगमानतोऽप्यधिकवेगेन गन्तुमर्हन्ति ।) ब्रह्माण्डस्य पर्यवसानं विस्तारं वा ज्ञातुं या समस्या वर्तते साऽप्यनेनैव कारणेन । प्रकाशवेगमानमप्यतिक्रान्तानामाकाशगङ्गानां प्रकाशोऽस्माकं दृष्टिमर्यादायां नैव समागच्छति । अतः सर्वथा दूरवर्तिन्याकाशगङ्गा सम्प्रति कुत्र वर्तते, तत्कारणाच्च ब्रह्माण्डमपि कियद् विस्तीर्णं सञ्जातमिति तु ज्ञातुं सर्वथाऽशक्यमेव । यद्यपि खगोलविदोऽनुमिन्वन्ति यद् दृश्यब्रह्माण्डप्रमाणतुल्यमेवाऽदृश्यब्रह्माण्डमप्यस्ति (अर्थात् १३.७अर्बुदमितप्रकाशवर्षत्रिज्याप्रमाणमस्ति) । किन्तु तद्ध्यनुमानमेवाऽस्ति । साक्षात् तत्प्रमाणं तु न कदापि ज्ञास्यते । अतोऽन्येषामज्ञानानामिव तदप्यज्ञानमेव भविष्यति सार्वकालिकं विज्ञानस्य कृते । (विषयसङ्कलनं सौजन्यं च - गूर्जरभाषीया सफारीमासपत्रिका) ३१
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy