________________
महावीरस्वामिषबिंशिका
आचार्यविजयनेमिसूरीश्वरशिष्यः
प्रवर्तकमुनिश्रीयशोविजयः अथ स्तोष्ये वीरनाथं वावन्दितगुरुक्रमः । छन्दोभिर्विविधैः कैश्चिन मुग्धलोकप्रबोधकैः ॥१॥ गुणानसंख्याँस्तव वक्तुमीशो मुखैः सहस्रैरपि नोरगेशः । किमल्पबुद्धिर्मनुजो ब्रवीतु तथाऽपि भक्त्या मुखरीकृतोऽहम् ॥२॥
अथैकाक्षरपादमुक्तायां श्रीवृत्तम् श्रीश ॥ स्याऽघम् ॥३॥
अथ व्यक्षरपादं मध्यायां मृगीवृत्तम् नो जनालीमूंगी ॥ त्वां विना याति शम् ॥४॥
अथ त्र्यक्षरपादं मध्यायां नारीवृत्तम् लोकास्ते यान्तीश! ॥ ध्यातारो मानारीम् ॥५॥
अथाऽष्टाक्षरपादमनुष्टुभि समानिकावृत्तम् वीर ! ते सँमानिका च, लोष्टकाञ्चनादिकेषु ॥ दृष्टिराप्त ! दुःखहार ! शान्तये ममाऽस्तु साऽथ ॥६॥
१. श्रीः स्यात् । गुश्चेत् ॥ उट्टवणिका यथा - 5 २. यत्र र: एव चेत् । सा मता जर्मूगी ॥ उट्टवणिका यथा - s s ३. एको मश्चेन्नारी । छन्दोज्ञैः सा ख्याता ॥ उट्टवणिका यथा - SSS ४. पूर्वमेव रो विभाति जस्ततो गुरुभवेच्च । लान्तिका समानिकेह कीर्तिता बुधाग्रगण्य! ॥ उट्टवणिका यथा - 5 ।
૭ | ડ | ઢ