SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ महावीरस्वामिषबिंशिका आचार्यविजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः अथ स्तोष्ये वीरनाथं वावन्दितगुरुक्रमः । छन्दोभिर्विविधैः कैश्चिन मुग्धलोकप्रबोधकैः ॥१॥ गुणानसंख्याँस्तव वक्तुमीशो मुखैः सहस्रैरपि नोरगेशः । किमल्पबुद्धिर्मनुजो ब्रवीतु तथाऽपि भक्त्या मुखरीकृतोऽहम् ॥२॥ अथैकाक्षरपादमुक्तायां श्रीवृत्तम् श्रीश ॥ स्याऽघम् ॥३॥ अथ व्यक्षरपादं मध्यायां मृगीवृत्तम् नो जनालीमूंगी ॥ त्वां विना याति शम् ॥४॥ अथ त्र्यक्षरपादं मध्यायां नारीवृत्तम् लोकास्ते यान्तीश! ॥ ध्यातारो मानारीम् ॥५॥ अथाऽष्टाक्षरपादमनुष्टुभि समानिकावृत्तम् वीर ! ते सँमानिका च, लोष्टकाञ्चनादिकेषु ॥ दृष्टिराप्त ! दुःखहार ! शान्तये ममाऽस्तु साऽथ ॥६॥ १. श्रीः स्यात् । गुश्चेत् ॥ उट्टवणिका यथा - 5 २. यत्र र: एव चेत् । सा मता जर्मूगी ॥ उट्टवणिका यथा - s s ३. एको मश्चेन्नारी । छन्दोज्ञैः सा ख्याता ॥ उट्टवणिका यथा - SSS ४. पूर्वमेव रो विभाति जस्ततो गुरुभवेच्च । लान्तिका समानिकेह कीर्तिता बुधाग्रगण्य! ॥ उट्टवणिका यथा - 5 । ૭ | ડ | ઢ
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy