SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ यावन्मनुजो जीवति जगतीमालोकयति रविः । यावन्मानवहृदयान्तः स्प्रष्टुं शक्नोति कविः ॥१४ तावद् दिदिगन्तगेया गुञ्जिष्यति कल्याणी । जनगणमनसो नेतुर्भवतोऽमूतम्भरा वाणी ॥१५ अवतरणं कालिदासस्य (नूनकाव्यकल्पना) आषाढस्य प्रथमदिवसे नीरवेऽस्मिन्निशीथे, पश्यन्नासं कविकुलगुरोर्मेधदूतस्य पङ्क्तीः । किं पश्यामि स्तिमितनयनः काव्यनिष्ठे समाधावाविर्भूतः सपदि निकटे कालिदासः स्मितास्यः ॥१॥ हृष्यद्रोमाः प्रमुदितमना आसनं दित्सुरासं सस्नेहं मां कविकुलगुरुः सस्मितं प्रत्यषेधीत् । त्वत्प्रश्नानुत्तरयितुमहं सत्वरं त्वामुपेतः, चेज्जिज्ञासुः किमपि, विशदं पृच्छ मामित्युवाच ॥२॥ तस्याऽऽह्वानादुपगतरुचिः प्रष्टुमित्यारभेऽहं, हंहो सूरे ! जगति विदितोऽभूस्त्वमुत्कृष्टकाव्यैः । यद् वर्षाणां सहस्रद्वयमतिगमितं स्वर्गते त्वय्यवन्याः, तस्मिन् कुत्राऽप्यधिभुवि कवे! नाऽऽगतस्त्वं कदापि?॥३॥ तूर्णं सोऽयं समुदमवदद् वत्स ! वारान् बहून् वै जातः पृथ्व्यामकरवमहं काव्यकृत्यं तदाऽपि । किन्त्वन्ये मां समभिदधिरे नामभेदैर्यतोऽहं, देशे देशे व्यलिखमपरास्वेव भाषासु काव्यम् ॥४॥ जातोऽभूवं सकृदतिगुणे पारसीके प्रदेशे, विज्ञानज्ञोऽप्यलिखमनवद्यासु पद्यासु काव्यम् । भाषास्वन्यास्वपि परिगताः काव्यवाचो मदीयाः, ओमरखय्यामिति सुविदितः काव्यकर्ताऽहमासम् ॥५॥ योरोपीयां गिरमपि सकूल्लेखनी मे स्पृशेच्चेद, गैर्वाणी गीरियमनुभवेदादृतं स्वं कुटुम्बम् । तस्मान्मध्येसगरमिटलीनाम्नि देशेऽवतीर्णो दान्तेनाम्ना व्यरचयमहं दिव्य-काम्यप्रबन्धान ॥६॥ आङ्ग्लानां च प्रखररचनाकोविदानां धरण्यां, जातो नाट्यैः सरसकृतिभिस्तां धरामभ्यसिञ्चम् । राज्ये विद्वद्गुणविदि तदा टेलिजाबेथराज्याः ख्यातोऽभूवं बुधसमुदये शेक्स्पियर्नामवाही ॥७॥ इन्द्रप्रस्थे यवनवसुधाधीश्वराणां कवित्वप्रेमा तद्वाक्तिलकरचनाद्याऽत्र मामाचकर्ष । नव्यां भङ्गीभणितिरणनासीधुसौरभ्यधारामारात् प्रासारयमुचितवागालिबद्धैः स्वपद्यैः ॥८॥ वाड़ी भूमि तदनु जनुषा संश्रयन् नाट्यकाव्योपन्यासोत्थैर्मसृणशिशिरैर्वाग्जलैरभ्यसिञ्चम् । देशे त्वस्मिन् जनगणमनो मह्यमस्निह्यदेव, देशैरन्यैरपि सुरुचिरं श्लाघिता वाङ् मदीया ॥४॥ सुब्रह्मण्यां द्रविडवसुधानन्यदाऽऽश्रित्य चाऽहं, देशस्याऽस्य द्रढिमनि निजां भारतीमन्वयच्छम् । वेल्लबल्लीततिसुरभिता कैरली भू: कदाचिन्मामाकृष्य स्ववचनरुचाऽभूषयन्मे कवित्वम् ॥१०॥ इत्थं जातः प्रतियुगमहं काव्यकर्ता धरण्यां वर्तेऽथाऽपीत्यभिहितवते स्पष्टतः कालिदासे । कुत्राऽद्य स्यादयमिति वितर्कातुरे मय्यकस्मादन्तर्धानं सुकविरगमत्मत्समाधौ हि मग्ने ॥११॥ १७
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy