SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अभिराजगलज्जलिका: प्रा. अभिराजराजेन्द्रमिश्रः १. नो मया निवेद्यन्ते न जातु मौकुलयः कोकिलेषु गण्यन्ते रूपसाम्येऽपि च ते दुःस्वरेण भिद्यन्ते ॥१॥ चारुतां यानि वितन्वन्ति योषिदास्यानां व्यञ्जने जातु न बिम्बानि तानि कल्प्यन्ते ॥२॥ दन्तयोर्हन्त महिम्ना ययोर्बभौ दन्ती तरुत्वचो न च ताभ्यां कदापि चर्व्यन्ते ॥३॥ गृहेऽस्ति तस्य हलं काञ्चनं, मयाऽवगतम् परन्तु मालभुवस्तेन नैव कृष्यन्ते ॥ ४ ॥ सन्ति दुःखानि ममाऽप्यङ्ग ! मर्मभिन्दि, परं यस्य कस्याऽपि पुरो नो मया निवेद्यन्ते ॥५॥ जीवने यद्धि मयाऽऽलोकितं श्रुतं, सोढम् ज्ञायते तेन हि किं बन्धवस्समीहन्ते ॥६॥ कामममाऽस्तु विचारास्पदं नु मद्वृत्तम् पुरे तु माघवने तान्योऽभिनीयन्ते ॥७॥ नृपो न कोऽपि, यशो यस्य दोषधूसरितम् यशांसि किन्तु कवीनां न जातु जीर्यन्ते ॥८॥ १८
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy