SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ २. यो हि तुदादिर्जातः नैव सहयात्रिसुखं नाऽपि चाऽथ नेत्रसुखम् यानमपहाय समाजोऽद्य पदातिर्जातः ॥१॥ प्रीतिमाबध्य दृढां हेममृगे लोकोऽयम् नित्यमुखितोऽपि निजस्याऽलमातिर्जातः ॥२॥ यौवनं हन्त ! रतिक्षीण एष वार्द्धक्ये याचमानोऽद्य सुतं को न ययातिर्जातः ? ॥३॥ उत्पथे श्रौतपथाद् ब्राह्मणेऽद्य सञ्जाते स्वैरमपवीतबलैः को न द्विजातिर्जातः ? ॥४॥ घृतान्नु भूरिबलीयो जलं, न संशीतिः यतो हि यज्ञशिखी तेन सुशान्तिर्जातः ॥५॥ तस्य वै धातुगणस्याऽस्तु किं स्वपमहो ! पाणिनेः सत्कृपया यो हि तुदादिर्जातः ॥६॥ प्रस्थितशक्तिमदैर्जातु भास्करं स्प्रष्टुम् तत्फलं पश्य, निपत्याऽद्य सुपातिर्जातः ॥७॥ सुखं स्वपन्तु जनाः सूर्यतापसन्तप्ताः इतीव नक्तमसाविन्दुरकान्तिर्जातः ॥८॥ यदवशे हन्त भवेयुस्सखे ! तदाकाङ्क्षाः साधु जानीहि घटाधाम्नि स निरार्तिर्जातः ॥७॥
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy