SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ गूर्जरमूलम् -- बीक भाग्येश जहा “एने मरणनी असर नथी थती, स्मरणनी पण असर नथी, चरसादमां पलळे न उस्सरे कशुं उत्सव जेवुं पण न प्रगटे कशुं एनामां आनन्द के आंसुनुं पण नथी नामोनिशान आना चहेरा पर, मने बीक छे के आपणा नगरने चार रस्ते ऊभेली आ प्रतिमा क्यांय माणस न थई जाय" ४. भयम् ३९ संस्कृतानुवादः " तस्यां मरणेन न कोऽपि विशेषो जायते, स्मरणेनाऽपि विशेषो नैव जायते, वर्षासु भवन्ती आर्द्राऽपि न किञ्चिदाधानक्षमा ततश्च, उत्सवादिकमपि न किञ्चित् प्रकटति तस्याम्, आनन्दोऽश्रूणि वाऽपि तस्या वदने लेशमात्रमपि न दृश्यन्ते, मम भयमस्ति यद् अस्माकं नगरस्य मार्गचतुष्कमध्ये स्थिता एषा प्रतिमा जातु मनुष्यस्तु न भविष्यति किल !! " (सौजन्यम् कविता-२६६ द्वैमासिकी गूर्जरकाव्यपत्रिका) =
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy