________________
गूर्जरमूलम्
--
बीक
भाग्येश जहा
“एने
मरणनी असर नथी थती,
स्मरणनी पण असर नथी,
चरसादमां पलळे न उस्सरे कशुं उत्सव जेवुं पण न प्रगटे कशुं एनामां आनन्द के आंसुनुं पण
नथी नामोनिशान आना चहेरा पर, मने बीक छे
के
आपणा नगरने चार रस्ते ऊभेली
आ
प्रतिमा
क्यांय माणस न थई जाय"
४. भयम्
३९
संस्कृतानुवादः
" तस्यां
मरणेन न कोऽपि विशेषो जायते, स्मरणेनाऽपि विशेषो नैव जायते, वर्षासु भवन्ती आर्द्राऽपि न किञ्चिदाधानक्षमा ततश्च, उत्सवादिकमपि न किञ्चित् प्रकटति तस्याम्, आनन्दोऽश्रूणि वाऽपि
तस्या वदने लेशमात्रमपि न दृश्यन्ते, मम भयमस्ति
यद्
अस्माकं नगरस्य मार्गचतुष्कमध्ये स्थिता एषा
प्रतिमा
जातु मनुष्यस्तु न भविष्यति किल !! "
(सौजन्यम्
कविता-२६६ द्वैमासिकी गूर्जरकाव्यपत्रिका)
=